Ayodhya Kanda Sarga 59 – अयोध्याकाण्ड एकोनषष्ठितमः सर्गः (५९)


॥ दशरथविलापः ॥

मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।
उष्णमश्रु विमुञ्चन्तः रामे सम्प्रस्थिते वनम् ॥ १ ॥

उभाभ्यां राज पुत्राभ्यामथ कृत्वाऽहमञ्जलिम् ।
प्रस्थितः रथमास्थाय तद्दुःखमपि धारयन् ॥ २ ॥

गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून् ।
आशया यदि मां रामः पुनः शब्दापयेदिति ॥ ३ ॥

विषये ते महाराज रामव्यसनकर्शिताः ।
अपि वृक्षाः परिम्लानः सपुष्पाङ्कुर कोरकाः ॥ ४ ॥

उपतप्तोदका नद्यः पल्वलानि सरांसि च ।
परिशुष्कुपलाशानि वनान्युपवनानि च ॥ ५ ॥

न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।
राम शोकाभिभूतं तन्निष्कूजमभवद्वनम् ॥ ६ ॥

लीन पुष्करपत्राश्च नरेन्द्र कलुषोदकाः ।
सन्तप्त पद्माः पद्मिन्यो लीनमीनविहङ्गमाः ॥ ७ ॥

जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।
नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ॥ ८ ॥

अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।
न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥ ९ ॥

प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति ।
नरा राममपश्यन्तर्निश्वसन्ति मुहुर्मुहुः ॥ १० ॥

देव राजरथं दृष्ट्वा विना राममिहागतम् ।
दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥ ११ ॥

हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथमागतम् ।
हाहाकारकृता नार्यो रामादर्शन कर्शिताः ॥ १२ ॥

आयतैः विमलैर्नेत्रैः अश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः ॥ १३ ॥

नामित्राणां न मित्राणामुदासीन जनस्य च ।
अहमार्ततया कञ्चित् विशेषमुपलक्षये ॥ १४ ॥

अप्रहृष्ट मनुष्या च दीननागतुरङ्गमा ।
आर्तस्वरपरिम्लाना विनिश्वसितनिस्वना ॥ १५ ॥

निरानन्दा महाराज राम प्रव्राजनातुरा ।
कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ॥ १६ ॥

सूतस्य वचनं श्रुत्वा वाचा परमदीनया ।
बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ १७ ॥

कैकेय्या विनियुक्तेन पापाभिजन भावया ।
मया न मन्त्रकुशलैः वृद्धैः सह समर्थितम् ॥ १८ ॥

न सुहृद्भिर्न चामात्यैः मन्त्रयित्वा च नैगमैः ।
मयाऽयमर्थः सम्मोहात् स्त्री हेतोः सहसा कृतः ॥ १९ ॥

भवितव्यतया नूनमिदं वा व्यसनं महत् ।
कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥ २० ॥

सूत यद्यस्ति ते किञ्चित् मया तु सुकृतं कृतम् ।
त्वं प्रापयाशु मां रामं प्राणाः सन्त्वरयन्ति माम् ॥ २१ ॥

यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् ।
न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम् ॥ २२ ॥

अथवाऽपि महाबाहुर्गतो दूरं भविष्यति ।
मामेव रथमारोप्य शीघ्रं रामाय दर्शय ॥ २३ ॥

वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः ।
यदि जीवामि साध्वेनं पश्येयं सीतया सह ॥ २४ ॥

लोहिताक्षं महाबाहुमामुक्त मणिकुण्डलम् ।
रामं यदि न पश्यायं गमिष्यामि यम क्षयम् ॥ २५ ॥

अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम् ।
इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥ २६ ॥

हा राम रामानुज हा हा वैदेहि तपस्विनी ।
न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥ २७ ॥

स तेन राजा दुःखेन भृशमर्पितचेतनः ।
अवगाढः सुदुष्पारं शोकसागमब्रवीत् ॥ २८ ॥

रामशोकमहाभोगः सीताविरहपारगः ।
श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥ २९ ॥

बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।
प्रकीर्णकेशशैवालः कैकेयीवडवामुखः ॥ ३० ॥

ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।
वरवेलो नृशंसायाः रामप्रव्राजनायतः ॥ ३१ ॥

यस्मिन् बत निमग्नोऽहं कौसल्ये राघवं विना ।
दुस्तरः जीवता देवि मयाऽयं शोकसागरः ॥ ३२ ॥

अशोभनं योऽहमिहाद्य राघवम्
दिदृक्षमाणो न लभे सलक्ष्मणम्-
-इतीव राजा विलपन् महायशः
पपात तूर्णं शयने स मूर्चितः ॥ ३३ ॥

इति विलपति पार्थिवे प्रणष्टे
करुणतरं द्विगुणं च रामहेतोः ।
वचनमनुनिशम्य तस्य देवी
भयमगमत् पुनरेव राममाता ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥ ५९ ॥

अयोध्याकाण्ड षष्ठितमः सर्गः (६०) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed