Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vanagamanāpr̥cchā ||
rāmasya tu vacaḥ śr̥tvā munivēṣadharaṁ ca tam |
samīkṣya saha bhāryābhiḥ rājā vigatacētanaḥ || 1 ||
nainaṁ duḥkhēna santaptaḥ pratyavaikṣata rāghavam |
na cainamabhisamprēkṣya pratyabhāṣata durmanāḥ || 2 ||
sa muhūrtamivāsañjñō duḥkhitaśca mahīpatiḥ |
vilalāpa mahābāhuḥ rāmamēvānucintayan || 3 ||
manyē khalu mayā pūrvaṁ vivatsā bahavaḥ kr̥tāḥ |
prāṇinō hiṁsitā vā:’pi tasmādidamupasthitam || 4 ||
na tvēvānāgatē kālē dēhāccyavati jīvitam |
kaikēyyā kliśyamānasya mr̥tyurmama na vidyatē || 5 ||
yō:’haṁ pāvakasaṅkāśaṁ paśyāmi purataḥ sthitam |
vihāya vasanē sūkṣmē tāpasācchādamātmajam || 6 ||
ēkasyāḥ khalu kaikēyyāḥ kr̥tē:’yaṁ kliśyatē janaḥ |
svārthē prayatamānāyāḥ saṁśritya nikr̥tiṁ tvimām || 7 ||
ēvamuktvā tu vacanaṁ bāṣpēṇa pihitēndriyaḥ |
rāmēti sakr̥dēvōktvā vyāhartuṁ na śaśāka ha || 8 ||
sañjñāṁ tu pratilabhyaiva muhūrtātsa mahīpatiḥ |
nētrābhyāmaśrupūrṇābhyāṁ sumantramidamabravīt || 9 ||
aupavāhyaṁ rathaṁ yuktvā tvamāyāhi hayōttamaiḥ |
prāpayainaṁ mahābhāgamitō janapadātparam || 10 ||
ēvaṁ manyē guṇavatāṁ guṇānāṁ phalamucyatē |
pitrā mātrā ca yatsādhurvīrō nirvāsyatē vanam || 11 ||
rājñō vacanamājñāya sumantraḥ śīghravikramaḥ |
yōjayitvā:’:’yayau tatra rathamaśvairalaṅkr̥tam || 12 ||
taṁ rathaṁ rājaputrāya sūtaḥ kanakabhūṣitam |
ācacakṣē:’ñjaliṁ kr̥tvā yuktaṁ paramavājibhiḥ || 13 ||
rājā satvaramāhūya vyāpr̥taṁ vittasañcayē |
uvāca dēśakālajñaṁ niścitaṁ sarvataḥ śucim || 14 ||
vāsāṁsi ca mahārhāṇi bhūṣaṇāni varāṇi ca |
varṣāṇyētāni saṅkhyāya vaidēhyāḥ kṣipramānaya || 15 ||
narēndrēṇaivamuktastu gatvā kōśagr̥haṁ tataḥ |
prāyacchatsarvamāhr̥tya sītāyai samamēva tat || 16 ||
sā sujātā sujātāni vaidēhī prasthitā vanam |
bhūṣayāmāsa gātrāṇi tairvicitrairvibhūṣaṇaiḥ || 17 ||
vyarājayata vaidēhī vēśma tatsuvibhūṣitā |
udyatōṁśumataḥ kālē khaṁ prabhēva vivasvataḥ || 18 ||
tāṁ bhujābhyāṁ pariṣvajya śvaśrūrvacanamabravīt |
anācarantīṁ kr̥paṇaṁ mūrdhnyupāghrāya maithilīm || 19 ||
asatyaḥ sarvalōkē:’sminsatataṁ satkr̥tāḥ priyaiḥ |
bhartāraṁ nānumanyantē vinipātagataṁ striyaḥ || 20 ||
ēṣa svabhāvō nārīṇāmanubhūya purā sukham |
alpāmapyāpadaṁ prāpya duṣyanti prajahatyapi || 21 ||
asatyaśīlā vikr̥tā durgrāhyahr̥dayāḥ sadā |
yuvatyaḥ pāpasaṅkalpāḥ kṣaṇamātrādvirāgiṇaḥ || 22 ||
na kulaṁ na kr̥taṁ vidyāṁ na dattaṁ nāpi saṅgraham |
strīṇāṁ gr̥hṇāti hr̥dayamanityahr̥dayā hi tāḥ || 23 ||
sādhvīnāṁ hi sthitānāṁ tu śīlē satyē śrutē śamē |
strīṇāṁ pavitraṁ paramaṁ patirēkō viśiṣyatē || 24 ||
sa tvayā nāvamantavyaḥ putraḥ pravrājitō mama |
tava daivatamastvēṣaḥ nirdhanaḥ sadhanō:’pi vā || 25 ||
vijñāya vacanaṁ sītā tasyā dharmārthasaṁhitam |
kr̥tāñjaliruvācēdaṁ śvaśrūmabhimukhē sthitām || 26 ||
kariṣyē sarvamēvāhamāryā yadanuśāsti mām |
abhijñā:’smi yathā bhartuḥ tvartitavyaṁ śrutaṁ ca mē || 27 ||
na māmasajjanēnāryā samānayitumarhati |
dharmādvicalituṁ nāhamalaṁ candrādiva prabhā || 28 ||
nātantrī vādyatē vīṇā nācakrō vartatē rathaḥ |
nāpatiḥ sukhamēdhēta yā syādapi śatātmajā || 29 ||
mitaṁ dadāti hi pitā mitaṁ mātā mitaṁ sutaḥ |
amitasya hi dātāraṁ bhartāraṁ kā na pūjayēt || 30 ||
sā:’hamēvaṅgatā śrēṣṭhā śrutardharmaparāvarā |
āryē kimavamanyē:’haṁ strīṇāṁ bhartā hi daivatam || 31 ||
sītāyā vacanaṁ śrutvā kausalyā hr̥dayaṅgamam |
śuddhasattvā mumōcāśru sahasā duḥkhaharṣajam || 32 ||
tāṁ prāñjalirabhikramya mātr̥madhyē:’tisatkr̥tām |
rāmaḥ paramadharmātmā mātaraṁ vākyamabravīt || 33 ||
amba mā duḥkhitā bhūstvaṁ paśya tvaṁ pitaraṁ mama |
kṣayō hi vanavāsasya kṣipramēva bhaviṣyati || 34 ||
suptāyāstē gamiṣyanti nava varṣāṇi pañca ca |
sā samagramiha prāptaṁ māṁ drakṣyasi suhr̥dvr̥tam || 35 ||
ētāvadabhinītārthamuktvā sa jananīṁ vacaḥ |
trayaḥ śataśatārdhāśca dadarśāvēkṣya mātaraḥ || 36 ||
tāścāpi sa tathaivārtā mātr̥̄rdaśarathātmajaḥ |
dharmayuktamidaṁ vākyaṁ nijagāda kr̥tāñjaliḥ || 37 ||
saṁvāsātparuṣaṁ kiñcidajñānādvā:’pi yatkr̥tam |
tanmē samanujānīta sarvāścāmantrayāmi vaḥ || 38 ||
vacanaṁ rāghavasyaitaddharmayuktaṁ samāhitam |
śuśruvustāḥ striyaḥ sarvāḥ śōkōpahatacētasaḥ || 39 ||
jajñē:’tha tāsāṁ sannādaḥ krauñcīnāmiva nisvanaḥ |
mānavēndrasya bhāryāṇāmēvaṁ vadati rāghavē || 40 ||
murajapaṇavamēghaghōṣava-
-ddaśarathavēśma babhūva yatpurā |
vilapitaparidēvanākulaṁ
vyasanagataṁ tadabhūtsuduḥkhitam || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||
ayōdhyākāṇḍa catvāriṁśaḥ sargaḥ (40) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.