Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| paurādyanuvrajyā ||
atha rāmaśca sītā ca lakṣmaṇaśca kr̥tāñjaliḥ |
upasaṅgr̥hya rājānaṁ cakrurdīnāḥ pradakṣiṇam || 1 ||
taṁ cāpi samanujñāpya dharmajñaḥ sītayā saha |
rāghavaḥ śōkasammūḍhō jananīmabhyavādayat || 2 ||
anvakṣaṁ lakṣmaṇō bhrātuḥ kausalyāmabhyavādayat |
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ || 3 ||
taṁ vandamānaṁ rudatī mātā saumitrimabravīt |
hitakāmā mahābāhuṁ mūrdhnyupāghrāya lakṣmaṇam || 4 ||
sr̥ṣṭastvaṁ vanavāsāya svanuraktaḥ suhr̥jjanē |
rāmē pramādaṁ mā kārṣīḥ putra bhrātari gacchati || 5 ||
vyasanī vā samr̥ddhō vā gatirēṣa tavānagha |
ēṣa lōkē satāṁ dharmō yajjyēṣṭhavaśagō bhavēt || 6 ||
idaṁ hi vr̥ttamucitaṁ kulasyāsya sanātanam |
dānaṁ dīkṣā ca yajñēṣu tanutyāgō mr̥dhēṣu ca || 7 ||
lakṣmaṇaṁ tvēvamuktvā sā saṁsiddhaṁ priyarāghavam |
sumitrā gaccha gacchēti punaḥ punaruvāca tam || 8 ||
rāmaṁ daśarathaṁ viddhi māṁ viddhi janakātmajām |
ayōdhyāmaṭavīṁ viddhi gaccha tāta yathāsukham || 9 ||
tataḥ sumantraḥ kākutsthaṁ prāñjalirvākyamabravīt |
vinītō vinayajñaśca mātalirvāsavaṁ yathā || 10 ||
rathamārōha bhadraṁ tē rājaputra mahāyaśaḥ |
kṣipraṁ tvāṁ prāpayiṣyāmi yatra māṁ rāma vakṣyasi || 11 ||
caturdaśa hi varṣāṇi vastavyāni vanē tvayā |
tānyupakramitavyāni yāni dēvyā:’si cōditaḥ || 12 ||
taṁ rathaṁ sūryasaṅkāśaṁ sītā hr̥ṣṭēna cētasā |
ārurōha varārōhā kr̥tvālaṁ:’kāramātmanaḥ || 13 ||
athō jvalanasaṅkāśaṁ cāmīkaravibhūṣitam |
tamāruruhatustūrṇaṁ bhrātarau rāmalakṣmaṇau || 14 ||
vanavāsaṁ hi saṅkhyāya vāsāṁsyābharaṇāni ca |
bhartāramanugacchantyai sītāyai śvaśurō dadau || 15 ||
tathaivāyudhajālāni bhrātr̥bhyāṁ kavacāni ca |
rathōpasthē pratinyasya sacarma kaṭhinaṁ ca tat || 16 ||
sītātr̥tīyānārūḍhāndr̥ṣṭvā dhr̥ṣṭamacōdayat |
sumantraḥ sammatānaśvānvāyuvēgasamāñjavē || 17 ||
pratiyātē mahāraṇyaṁ cirarātrāya rāghavē |
babhūva nagarē mūrchā balamūrchā janasya ca || 18 ||
tatsamākulasambhrāntaṁ mattasaṅkupitadvipam |
hayaśiñjitanirghōṣaṁ puramāsīnmahāsvanam || 19 ||
tataḥ sabālavr̥ddhā sā purī paramapīḍitā |
rāmamēvābhidudrāva gharmārtā salilaṁ yathā || 20 ||
pārśvataḥ pr̥ṣṭhataścāpi lambamānāstadunmukhāḥ |
bāṣpapūrṇamukhāḥ sarvē tamūcurbhr̥śanisvanāḥ || 21 ||
samyaccha vājināṁ raśmīnsūta yāhi śanaiḥ śanaiḥ |
mukhaṁ drakṣyāma rāmasya durdarśaṁ nō bhaviṣyati || 22 ||
āyasaṁ hr̥dayaṁ nūnaṁ rāmamāturasaṁśayam |
yaddēvagarbhapratimē vanaṁ yāti na bhidyatē || 23 ||
kr̥takr̥tyā hi vaidēhī chāyēvānugatā patim |
na jahāti ratā dharmē mērumarkaprabhā yathā || 24 ||
ahō lakṣmaṇa siddhārthaḥ satatāṁ priyavādinam |
bhrātaraṁ dēvasaṅkāśaṁ yastvaṁ paricariṣyasi || 25 ||
mahatyēṣā hi tē siddhirēṣa cābhyudayō mahān |
ēṣa svargasya mārgaśca yadēnamanugacchasi || 26 ||
ēvaṁ vadantastē sōḍhuṁ na śēkurbāṣpamāgatam |
narāstamanugacchantaḥ priyamikṣvākunandanam || 27 ||
atha rājā vr̥taḥ strībhirdīnābhirdīnacētanaḥ |
nirjagāma priyaṁ putraṁ drakṣyāmīti bruvangr̥hāt || 28 ||
śuśruvē cāgrataḥ strīṇāṁ rudantīnāṁ mahāsvanaḥ |
yathā nādaḥ karēṇūnāṁ baddhē mahati kuñjarē || 29 ||
pitā hi rājā kākutsthaḥ śrīmānsannastadā:’bhavat |
paripūrṇaḥ śaśī kālē grahēṇōpaplutō yathā || 30 ||
sa ca śrīmānacintyātmā rāmō daśarathātmajaḥ |
sūtaṁ sañcōdayāmāsa tvaritaṁ vāhyatāmiti || 31 ||
rāmō yāhīti sūtaṁ taṁ tiṣṭhēti sa janastadā |
ubhayaṁ nāśakatsūtaḥ kartumadhvani cōditaḥ || 32 ||
nirgacchati mahābāhau rāmē paurajanāśrubhiḥ |
patitairabhyavahitaṁ praśaśāma mahīrajaḥ || 33 ||
ruditāśruparidyūnaṁ hāhākr̥tamacētanam |
prayāṇē rāghavasyāsītpuraṁ paramapīḍitam || 34 ||
susrāva nayanaiḥ strīṇāmāsramāyāsasambhavam |
mīnasaṅkṣōbhacalitaiḥ salilaṁ paṅkajairiva || 35 ||
dr̥ṣṭvā tu nr̥patiḥ śrīmānēkacittagataṁ puram |
nipapātaiva duḥkhēna hatamūla iva drumaḥ || 36 ||
tatō halahalāśabdō jajñē rāmasya pr̥ṣṭhataḥ |
narāṇāṁ prēkṣya rājānaṁ sīdantaṁ bhr̥śaduḥkhitam || 37 ||
hā rāmēti janāḥ kēcidrāmamātēti cāparē |
antaḥpuraṁ samr̥ddhaṁ ca krōśantaḥ paryadēvayan || 38 ||
anvīkṣamāṇō rāmastu viṣaṇṇaṁ bhrāntacētasam |
rājānaṁ mātaraṁ caiva dadarśānugatau pathi || 39 ||
sa baddha iva pāśēna kiśōrō mātaraṁ yathā |
dharmapāśēna saṅkṣiptaḥ prakāśaṁ nābhyudaikṣata || 40 ||
padātinau ca yānārhāvaduḥkhārhau sukhōcitau |
dr̥ṣṭvā sañcōdayāmāsa śīghraṁ yāhīti sārathim || 41 ||
na hi tatpuruṣavyāghrō duḥkhadaṁ darśanaṁ pituḥ |
mātuśca sahituṁ śaktastōtrārdita iva dvipaḥ || 42 ||
pratyagāramivāyāntī vatsalā vatsakāraṇāt |
baddhavatsā yathā dhēnuḥ rāmamātā:’bhyādhāvata || 43 ||
tathā rudantīṁ kausalyāṁ rathaṁ tamanudhāvatīm |
krōśantīṁ rāma rāmēti hā sītē lakṣmaṇēti ca || 44 ||
rāmalakṣmaṇasītārthaṁ sravantīṁ vāri nētrajam |
asakr̥tpraikṣata sa tāṁ nr̥tyantīmiva mātaram || 45 ||
tiṣṭhēti rājā cukrōśa yāhi yāhīti rāghavaḥ |
sumantrasya babhūvātmā cakrayōriva cāntarā || 46 ||
nāśrauṣamiti rājānamupālabdhō:’pi vakṣyasi |
ciraṁ duḥkhasya pāpiṣṭhamiti rāmastamabravīt || 47 ||
rāmasya sa vacaḥ kurvannanujñāpya ca taṁ janam |
vrajatō:’pi hayān śīghraṁ cōdayāmāsa sārathiḥ || 48 ||
nyavartata janō rājñō rāmaṁ kr̥tvā pradakṣiṇam |
manasāpyaśruvēgaiśca na nyavartata mānuṣam || 49 ||
yamicchētpunarāyāntaṁ nainaṁ dūramanuvrajēt |
ityamātyā mahārājamūcurdaśarathaṁ vacaḥ || 50 ||
tēṣāṁ vacaḥ sarvaguṇōpapannaṁ
prasvinnagātraḥ praviṣaṇṇarūpaḥ |
niśamya rājā kr̥paṇaḥ sabhāryō
vyavasthitastaṁ sutamīkṣamāṇaḥ || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catvāriṁśaḥ sargaḥ || 40 ||
ayōdhyākāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.