Ayodhya Kanda Sarga 40 – ayōdhyākāṇḍa catvāriṁśaḥ sargaḥ (40)


|| paurādyanuvrajyā ||

atha rāmaśca sītā ca lakṣmaṇaśca kr̥tāñjaliḥ |
upasaṅgr̥hya rājānaṁ cakrurdīnāḥ pradakṣiṇam || 1 ||

taṁ cāpi samanujñāpya dharmajñaḥ sītayā saha |
rāghavaḥ śōkasammūḍhō jananīmabhyavādayat || 2 ||

anvakṣaṁ lakṣmaṇō bhrātuḥ kausalyāmabhyavādayat |
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ || 3 ||

taṁ vandamānaṁ rudatī mātā saumitrimabravīt |
hitakāmā mahābāhuṁ mūrdhnyupāghrāya lakṣmaṇam || 4 ||

sr̥ṣṭastvaṁ vanavāsāya svanuraktaḥ suhr̥jjanē |
rāmē pramādaṁ mā kārṣīḥ putra bhrātari gacchati || 5 ||

vyasanī vā samr̥ddhō vā gatirēṣa tavānagha |
ēṣa lōkē satāṁ dharmō yajjyēṣṭhavaśagō bhavēt || 6 ||

idaṁ hi vr̥ttamucitaṁ kulasyāsya sanātanam |
dānaṁ dīkṣā ca yajñēṣu tanutyāgō mr̥dhēṣu ca || 7 ||

lakṣmaṇaṁ tvēvamuktvā sā saṁsiddhaṁ priyarāghavam |
sumitrā gaccha gacchēti punaḥ punaruvāca tam || 8 ||

rāmaṁ daśarathaṁ viddhi māṁ viddhi janakātmajām |
ayōdhyāmaṭavīṁ viddhi gaccha tāta yathāsukham || 9 ||

tataḥ sumantraḥ kākutsthaṁ prāñjalirvākyamabravīt |
vinītō vinayajñaśca mātalirvāsavaṁ yathā || 10 ||

rathamārōha bhadraṁ tē rājaputra mahāyaśaḥ |
kṣipraṁ tvāṁ prāpayiṣyāmi yatra māṁ rāma vakṣyasi || 11 ||

caturdaśa hi varṣāṇi vastavyāni vanē tvayā |
tānyupakramitavyāni yāni dēvyā:’si cōditaḥ || 12 ||

taṁ rathaṁ sūryasaṅkāśaṁ sītā hr̥ṣṭēna cētasā |
ārurōha varārōhā kr̥tvālaṁ:’kāramātmanaḥ || 13 ||

athō jvalanasaṅkāśaṁ cāmīkaravibhūṣitam |
tamāruruhatustūrṇaṁ bhrātarau rāmalakṣmaṇau || 14 ||

vanavāsaṁ hi saṅkhyāya vāsāṁsyābharaṇāni ca |
bhartāramanugacchantyai sītāyai śvaśurō dadau || 15 ||

tathaivāyudhajālāni bhrātr̥bhyāṁ kavacāni ca |
rathōpasthē pratinyasya sacarma kaṭhinaṁ ca tat || 16 ||

sītātr̥tīyānārūḍhāndr̥ṣṭvā dhr̥ṣṭamacōdayat |
sumantraḥ sammatānaśvānvāyuvēgasamāñjavē || 17 ||

pratiyātē mahāraṇyaṁ cirarātrāya rāghavē |
babhūva nagarē mūrchā balamūrchā janasya ca || 18 ||

tatsamākulasambhrāntaṁ mattasaṅkupitadvipam |
hayaśiñjitanirghōṣaṁ puramāsīnmahāsvanam || 19 ||

tataḥ sabālavr̥ddhā sā purī paramapīḍitā |
rāmamēvābhidudrāva gharmārtā salilaṁ yathā || 20 ||

pārśvataḥ pr̥ṣṭhataścāpi lambamānāstadunmukhāḥ |
bāṣpapūrṇamukhāḥ sarvē tamūcurbhr̥śanisvanāḥ || 21 ||

samyaccha vājināṁ raśmīnsūta yāhi śanaiḥ śanaiḥ |
mukhaṁ drakṣyāma rāmasya durdarśaṁ nō bhaviṣyati || 22 ||

āyasaṁ hr̥dayaṁ nūnaṁ rāmamāturasaṁśayam |
yaddēvagarbhapratimē vanaṁ yāti na bhidyatē || 23 ||

kr̥takr̥tyā hi vaidēhī chāyēvānugatā patim |
na jahāti ratā dharmē mērumarkaprabhā yathā || 24 ||

ahō lakṣmaṇa siddhārthaḥ satatāṁ priyavādinam |
bhrātaraṁ dēvasaṅkāśaṁ yastvaṁ paricariṣyasi || 25 ||

mahatyēṣā hi tē siddhirēṣa cābhyudayō mahān |
ēṣa svargasya mārgaśca yadēnamanugacchasi || 26 ||

ēvaṁ vadantastē sōḍhuṁ na śēkurbāṣpamāgatam |
narāstamanugacchantaḥ priyamikṣvākunandanam || 27 ||

atha rājā vr̥taḥ strībhirdīnābhirdīnacētanaḥ |
nirjagāma priyaṁ putraṁ drakṣyāmīti bruvangr̥hāt || 28 ||

śuśruvē cāgrataḥ strīṇāṁ rudantīnāṁ mahāsvanaḥ |
yathā nādaḥ karēṇūnāṁ baddhē mahati kuñjarē || 29 ||

pitā hi rājā kākutsthaḥ śrīmānsannastadā:’bhavat |
paripūrṇaḥ śaśī kālē grahēṇōpaplutō yathā || 30 ||

sa ca śrīmānacintyātmā rāmō daśarathātmajaḥ |
sūtaṁ sañcōdayāmāsa tvaritaṁ vāhyatāmiti || 31 ||

rāmō yāhīti sūtaṁ taṁ tiṣṭhēti sa janastadā |
ubhayaṁ nāśakatsūtaḥ kartumadhvani cōditaḥ || 32 ||

nirgacchati mahābāhau rāmē paurajanāśrubhiḥ |
patitairabhyavahitaṁ praśaśāma mahīrajaḥ || 33 ||

ruditāśruparidyūnaṁ hāhākr̥tamacētanam |
prayāṇē rāghavasyāsītpuraṁ paramapīḍitam || 34 ||

susrāva nayanaiḥ strīṇāmāsramāyāsasambhavam |
mīnasaṅkṣōbhacalitaiḥ salilaṁ paṅkajairiva || 35 ||

dr̥ṣṭvā tu nr̥patiḥ śrīmānēkacittagataṁ puram |
nipapātaiva duḥkhēna hatamūla iva drumaḥ || 36 ||

tatō halahalāśabdō jajñē rāmasya pr̥ṣṭhataḥ |
narāṇāṁ prēkṣya rājānaṁ sīdantaṁ bhr̥śaduḥkhitam || 37 ||

hā rāmēti janāḥ kēcidrāmamātēti cāparē |
antaḥpuraṁ samr̥ddhaṁ ca krōśantaḥ paryadēvayan || 38 ||

anvīkṣamāṇō rāmastu viṣaṇṇaṁ bhrāntacētasam |
rājānaṁ mātaraṁ caiva dadarśānugatau pathi || 39 ||

sa baddha iva pāśēna kiśōrō mātaraṁ yathā |
dharmapāśēna saṅkṣiptaḥ prakāśaṁ nābhyudaikṣata || 40 ||

padātinau ca yānārhāvaduḥkhārhau sukhōcitau |
dr̥ṣṭvā sañcōdayāmāsa śīghraṁ yāhīti sārathim || 41 ||

na hi tatpuruṣavyāghrō duḥkhadaṁ darśanaṁ pituḥ |
mātuśca sahituṁ śaktastōtrārdita iva dvipaḥ || 42 ||

pratyagāramivāyāntī vatsalā vatsakāraṇāt |
baddhavatsā yathā dhēnuḥ rāmamātā:’bhyādhāvata || 43 ||

tathā rudantīṁ kausalyāṁ rathaṁ tamanudhāvatīm |
krōśantīṁ rāma rāmēti hā sītē lakṣmaṇēti ca || 44 ||

rāmalakṣmaṇasītārthaṁ sravantīṁ vāri nētrajam |
asakr̥tpraikṣata sa tāṁ nr̥tyantīmiva mātaram || 45 ||

tiṣṭhēti rājā cukrōśa yāhi yāhīti rāghavaḥ |
sumantrasya babhūvātmā cakrayōriva cāntarā || 46 ||

nāśrauṣamiti rājānamupālabdhō:’pi vakṣyasi |
ciraṁ duḥkhasya pāpiṣṭhamiti rāmastamabravīt || 47 ||

rāmasya sa vacaḥ kurvannanujñāpya ca taṁ janam |
vrajatō:’pi hayān śīghraṁ cōdayāmāsa sārathiḥ || 48 ||

nyavartata janō rājñō rāmaṁ kr̥tvā pradakṣiṇam |
manasāpyaśruvēgaiśca na nyavartata mānuṣam || 49 ||

yamicchētpunarāyāntaṁ nainaṁ dūramanuvrajēt |
ityamātyā mahārājamūcurdaśarathaṁ vacaḥ || 50 ||

tēṣāṁ vacaḥ sarvaguṇōpapannaṁ
prasvinnagātraḥ praviṣaṇṇarūpaḥ |
niśamya rājā kr̥paṇaḥ sabhāryō
vyavasthitastaṁ sutamīkṣamāṇaḥ || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē catvāriṁśaḥ sargaḥ || 40 ||

ayōdhyākāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed