Ayodhya Kanda Sarga 41 – ayōdhyākāṇḍa ēkacatvāriṁśaḥ sargaḥ (41)


|| nagarasaṅkṣōbhaḥ ||

tasmiṁstu puruṣavyāghrē viniryātē kr̥tāñjalau |
ārtaśabdō:’tha sañjajñē strīṇāmantaḥpurē mahān || 1 ||

anāthasya janasyāsya durbalasya tapasvinaḥ |
yō gatiḥ śaraṇaṁ cāsītsa nāthaḥ kvanu gacchati || 2 ||

na krudhyatyabhiśaptō:’pi krōdhanīyāni varjayan |
kruddhānprasādayansarvānsamaduḥkhaḥ kvacidgataḥ || 3 ||

kausalyāyāṁ mahātējāḥ yathā mātari vartatē |
tathā yō vartatē:’smāsu mahātmā kva nu gacchati || 4 ||

kaikēyyā kliśyamānēna rājñā sañcōditō vanam |
paritrātā janasyāsya jagataḥ kva nu gacchati || 5 ||

ahō niścētanō rājā jīvalōkasya sampriyam |
dharmyaṁ satyavrataṁ rāmaṁ vanavāsē pravatsyati || 6 ||

iti sarvā mahiṣyastāḥ vivatsā iva dhēnavaḥ |
ruruduścaiva duḥkhārtāḥ sasvaraṁ ca vicukruśuḥ || 7 ||

sa tamantaḥpurē ghōramārtaśabdaṁ mahīpatiḥ |
putraśōkābhisantaptaḥ śrutvā cāsītsuduḥkhitaḥ || 8 ||

nāgnihōtrāṇyahūyanta nāpacangr̥hamēdhinaḥ |
akurvanna prajāḥ kāryaṁ sūryaścāntaradhīyata || 9 ||

vyasr̥jankabalānnāgāḥ gāvō vatsānnapāyayan |
putraṁ prathamajaṁ labdhvā jananī nābhyanandata || 10 ||

triśaṅkurlōhitāṅgaśca br̥haspatibudhāvapi |
dāruṇāḥ sōmamabhyētya grahāḥ sarvē vyavasthitāḥ || 11 ||

nakṣatrāṇi gatārcīṁṣi grahāśca gatatējasaḥ |
viśākhāstu sadhūmāśca nabhasi pracakāśirē || 12 ||

kālikānilavēgēna mahōdadhirivōtthitaḥ |
rāmē vanaṁ pravrajitē nagaraṁ pracacāla tat || 13 ||

diśaḥ paryākulāḥ sarvāstimirēṇēva saṁvr̥tāḥ |
na grahō nāpi nakṣatraṁ pracakāśē na kiñcana || 14 ||

akasmānnāgaraḥ sarvō janō dainyamupāgamat |
āhārē vā vihārē vā na kaścidakarōnmanaḥ || 15 ||

śōkaparyāyasantaptaḥ satataṁ dīrghamucchvasan |
ayōdhyāyāṁ janaḥ sarvaḥ śuśōca jagatīpatim || 16 ||

bāṣpaparyākulamukhō rājamārgagatō janaḥ |
na hr̥ṣṭaḥ lakṣyatē kaścitsarvaḥ śōkaparāyaṇaḥ || 17 ||

na vāti pavanaḥ śītō na śaśī saumyadarśanaḥ |
na sūryastapatē lōkaṁ sarvaṁ paryākulaṁ jagat || 18 ||

anarthinaḥ sutāḥ strīṇāṁ bhartārō bhrātarastathā |
sarvē sarvaṁ parityajya rāmamēvānvacintayan || 19 ||

yē tu rāmasya suhr̥daḥ sarvē tē mūḍhacētasaḥ |
śōkabhārēṇa cākrāntāḥ śayanaṁ na juhustadā || 20 ||

tatastvayōdhyā rahitā mahātmanā
purandarēṇēva mahī saparvatā |
cacāla ghōraṁ bhayaśōkapīḍitā
sanāgayōdhāśvagaṇā nanāda ca || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkiyē ādikāvyē ayōdhyākāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||

ayōdhyākāṇḍa dvicatvāriṁśaḥ sargaḥ (42) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed