Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nagarasaṅkṣōbhaḥ ||
tasmiṁstu puruṣavyāghrē viniryātē kr̥tāñjalau |
ārtaśabdō:’tha sañjajñē strīṇāmantaḥpurē mahān || 1 ||
anāthasya janasyāsya durbalasya tapasvinaḥ |
yō gatiḥ śaraṇaṁ cāsītsa nāthaḥ kvanu gacchati || 2 ||
na krudhyatyabhiśaptō:’pi krōdhanīyāni varjayan |
kruddhānprasādayansarvānsamaduḥkhaḥ kvacidgataḥ || 3 ||
kausalyāyāṁ mahātējāḥ yathā mātari vartatē |
tathā yō vartatē:’smāsu mahātmā kva nu gacchati || 4 ||
kaikēyyā kliśyamānēna rājñā sañcōditō vanam |
paritrātā janasyāsya jagataḥ kva nu gacchati || 5 ||
ahō niścētanō rājā jīvalōkasya sampriyam |
dharmyaṁ satyavrataṁ rāmaṁ vanavāsē pravatsyati || 6 ||
iti sarvā mahiṣyastāḥ vivatsā iva dhēnavaḥ |
ruruduścaiva duḥkhārtāḥ sasvaraṁ ca vicukruśuḥ || 7 ||
sa tamantaḥpurē ghōramārtaśabdaṁ mahīpatiḥ |
putraśōkābhisantaptaḥ śrutvā cāsītsuduḥkhitaḥ || 8 ||
nāgnihōtrāṇyahūyanta nāpacangr̥hamēdhinaḥ |
akurvanna prajāḥ kāryaṁ sūryaścāntaradhīyata || 9 ||
vyasr̥jankabalānnāgāḥ gāvō vatsānnapāyayan |
putraṁ prathamajaṁ labdhvā jananī nābhyanandata || 10 ||
triśaṅkurlōhitāṅgaśca br̥haspatibudhāvapi |
dāruṇāḥ sōmamabhyētya grahāḥ sarvē vyavasthitāḥ || 11 ||
nakṣatrāṇi gatārcīṁṣi grahāśca gatatējasaḥ |
viśākhāstu sadhūmāśca nabhasi pracakāśirē || 12 ||
kālikānilavēgēna mahōdadhirivōtthitaḥ |
rāmē vanaṁ pravrajitē nagaraṁ pracacāla tat || 13 ||
diśaḥ paryākulāḥ sarvāstimirēṇēva saṁvr̥tāḥ |
na grahō nāpi nakṣatraṁ pracakāśē na kiñcana || 14 ||
akasmānnāgaraḥ sarvō janō dainyamupāgamat |
āhārē vā vihārē vā na kaścidakarōnmanaḥ || 15 ||
śōkaparyāyasantaptaḥ satataṁ dīrghamucchvasan |
ayōdhyāyāṁ janaḥ sarvaḥ śuśōca jagatīpatim || 16 ||
bāṣpaparyākulamukhō rājamārgagatō janaḥ |
na hr̥ṣṭaḥ lakṣyatē kaścitsarvaḥ śōkaparāyaṇaḥ || 17 ||
na vāti pavanaḥ śītō na śaśī saumyadarśanaḥ |
na sūryastapatē lōkaṁ sarvaṁ paryākulaṁ jagat || 18 ||
anarthinaḥ sutāḥ strīṇāṁ bhartārō bhrātarastathā |
sarvē sarvaṁ parityajya rāmamēvānvacintayan || 19 ||
yē tu rāmasya suhr̥daḥ sarvē tē mūḍhacētasaḥ |
śōkabhārēṇa cākrāntāḥ śayanaṁ na juhustadā || 20 ||
tatastvayōdhyā rahitā mahātmanā
purandarēṇēva mahī saparvatā |
cacāla ghōraṁ bhayaśōkapīḍitā
sanāgayōdhāśvagaṇā nanāda ca || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkiyē ādikāvyē ayōdhyākāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||
ayōdhyākāṇḍa dvicatvāriṁśaḥ sargaḥ (42) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.