Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathākrandaḥ ||
yāvattu niryatastasya rajōrūpamadr̥śyata |
naivēkṣvākuvarastāvatsañjahārātmacakṣuṣī || 1 ||
yāvadrājā priyaṁ putraṁ paśyatyatyantadhārmikam |
tāvadvyavardhatēvāsya dharaṇyāṁ putradarśanē || 2 ||
na paśyati rajō:’pyasya yadā rāmasya bhūmipaḥ |
tadā:’rtaśca viṣaṇṇaśca papāta dharaṇītalē || 3 ||
tasya dakṣiṇamanvāgātkausalyā bāhumaṅganā |
vāmaṁ cāsyānvagātpārśvaṁ kaikēyī bharatapriyā || 4 ||
tāṁ nayēna ca sampannō dharmēṇa vinayēna ca |
uvāca rājā kaikēyīṁ samīkṣya vyathitēndriyaḥ || 5 ||
kaikēyi mā mamāṅgāni sprākṣīstvaṁ duṣṭacāriṇī |
na hi tvāṁ draṣṭumicchāmi na bhāryā na ca bāndhavī || 6 ||
yē ca tvāmanujīvanti nāhaṁ tēṣāṁ na tē mama |
kēvalārthaparāṁ hi tvāṁ tyaktadharmāṁ tyajāmyaham || 7 ||
agr̥hṇāṁ yacca tē pāṇimagniṁ paryaṇayaṁ ca yat |
anujānāmi tatsarvamasmin lōkē paratra ca || 8 ||
bharataścētpratītaḥ syādrājyaṁ prāpyēdamavyayam |
yanmē sa dadyātpitrarthaṁ māmāṁ taddattamāgamat || 9 ||
atha rēṇusamudhvastaṁ tamutthāpya narādhipam |
nyavartata tadā dēvī kausalyā śōkakarśitā || 10 ||
hatvēva brāhmaṇaṁ kāmātspr̥ṣṭvā:’gnimiva pāṇinā |
anvatapyata dharmātmā putraṁ sañcintya tāpasam || 11 ||
nivr̥tyaiva nivr̥tyaiva sīdatō rathavartmasu |
rājñō nātibabhau rūpaṁ grastasyāṁśumatō yathā || 12 ||
vilalāpa ca duḥkhārtaḥ priyaṁ putramanusmaran |
nagarāntamanuprāptaṁ buddhvā putramathābravīt || 13 ||
vāhanānāṁ ca mukhyānāṁ vahatāṁ taṁ mamātmajam |
padāni pathi dr̥śyantē sa mahātmā na dr̥śyatē || 14 ||
yaḥ sukhēṣūṣadhānēṣu śētē candanarūṣitaḥ |
vījyamānō mahārhābhiḥ strībhirmama sutōttamaḥ || 15 ||
sa nūnaṁ kvacidēvādya vr̥kṣamūlamupāśritaḥ |
kāṣṭhaṁ vā yadi vā:’śmānamupadhāya śayiṣyatē || 16 ||
utthāsyati ca mēdinyāḥ kr̥paṇaḥ pāṁsukuṇṭhitaḥ |
viniśśvasanprasravaṇātkarēṇūnāmivarṣabhaḥ || 17 ||
drakṣyanti nūnaṁ puruṣāḥ dīrghabāhuṁ vanēcarāḥ |
rāmamutthāya gacchantaṁ lōkanāthamanāthavat || 18 ||
sā nūnaṁ janakasyēṣṭā sutā sukhasadōcitā |
kaṇṭakākramaṇakrāntā vanamadya gamiṣyati || 19 ||
anabhijñā vanānāṁ sā nūnaṁ bhayamupaiṣyati |
śvāpadānardhitaṁ śrutvā gambhīraṁ rōmaharṣaṇam || 20 ||
sakāmā bhavakaikēyi vidhavā rājyamāvasa |
na hi taṁ puruṣavyāghraṁ vinā jīvitumutsahē || 21 ||
ityēvaṁ vilapanrājā janaughēnābhisaṁvr̥taḥ |
apasnāta ivāriṣṭaṁ pravivēśa purōttamam || 22 ||
śūnyacatvaravēśmāntāṁ saṁvr̥tāpaṇadēvatām |
klāntadurbaladuḥkhārtāṁ nātyākīrṇamahāpathām || 23 ||
tāmavēkṣya purīṁ sarvāṁ rāmamēvānucintayan |
vilapanprāviśadrājā gr̥haṁ sūrya ivāmbudam || 24 ||
mahāhradamivākṣōbhyaṁ suparṇēna hr̥tōragam |
rāmēṇa rahitaṁ vēśma vaidēhyā lakṣmaṇēna ca || 25 ||
atha gadgadaśabdastu vilapanmanujādhipaḥ |
uvāca mr̥dumandārthaṁ vacanaṁ dīnamasvaram || 26 ||
kausalyāyāṁ gr̥haṁ śīghraṁ rāmamāturnayantu mām |
na hyanyatra mamāśvāsō hr̥dayasya bhaviṣyati || 27 ||
iti bruvantaṁ rājānamanayandvāradarśinaḥ |
kausalyāyā gr̥haṁ tatra nyavēśyata vinītavat || 28 ||
tatastasya praviṣṭasya kausalyāyā nivēśanam |
adhiruhyāpi śayanaṁ babhūva lulitaṁ manaḥ || 29 ||
putradvayavihīnaṁ ca snuṣayā:’pi vivarjitam |
apaśyadbhavanaṁ rājā naṣṭacandramivāmbaram || 30 ||
tacca dr̥ṣṭvā mahārājō bhujamudyamya vīryavān |
uccaiḥsvarēṇa cukrōśa hārāghava jahāsi mām || 31 ||
sukhitā bata taṁ kālaṁ jīviṣyanti narōttamāḥ |
pariṣvajantō yē rāmaṁ drakṣyanti punarāgatam || 32 ||
atha rātryāṁ prapannāyāṁ kālarātryāmivātmanaḥ |
ardharātrē daśarathaḥ kausalyāmidamabravīt || 33 ||
rāmaṁ mē:’nugatā dr̥ṣṭiradyāpi na nivartatē |
na tvā paśyāmi kausalyē sādhumāṁ pāṇinā spr̥śa || 34 ||
taṁ rāmamēvānuvicintayantaṁ
samīkṣya dēvī śayanē narēndram |
upōpaviśyādhikamārtarūpā
viniśvasantī vilalāpa kr̥cchram || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||
ayōdhyākāṇḍa tricatvāriṁśaḥ sargaḥ (43) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.