Ayodhya Kanda Sarga 42 – ayōdhyākāṇḍa dvicatvāriṁśaḥ sargaḥ (42)


|| daśarathākrandaḥ ||

yāvattu niryatastasya rajōrūpamadr̥śyata |
naivēkṣvākuvarastāvatsañjahārātmacakṣuṣī || 1 ||

yāvadrājā priyaṁ putraṁ paśyatyatyantadhārmikam |
tāvadvyavardhatēvāsya dharaṇyāṁ putradarśanē || 2 ||

na paśyati rajō:’pyasya yadā rāmasya bhūmipaḥ |
tadā:’rtaśca viṣaṇṇaśca papāta dharaṇītalē || 3 ||

tasya dakṣiṇamanvāgātkausalyā bāhumaṅganā |
vāmaṁ cāsyānvagātpārśvaṁ kaikēyī bharatapriyā || 4 ||

tāṁ nayēna ca sampannō dharmēṇa vinayēna ca |
uvāca rājā kaikēyīṁ samīkṣya vyathitēndriyaḥ || 5 ||

kaikēyi mā mamāṅgāni sprākṣīstvaṁ duṣṭacāriṇī |
na hi tvāṁ draṣṭumicchāmi na bhāryā na ca bāndhavī || 6 ||

yē ca tvāmanujīvanti nāhaṁ tēṣāṁ na tē mama |
kēvalārthaparāṁ hi tvāṁ tyaktadharmāṁ tyajāmyaham || 7 ||

agr̥hṇāṁ yacca tē pāṇimagniṁ paryaṇayaṁ ca yat |
anujānāmi tatsarvamasmin lōkē paratra ca || 8 ||

bharataścētpratītaḥ syādrājyaṁ prāpyēdamavyayam |
yanmē sa dadyātpitrarthaṁ māmāṁ taddattamāgamat || 9 ||

atha rēṇusamudhvastaṁ tamutthāpya narādhipam |
nyavartata tadā dēvī kausalyā śōkakarśitā || 10 ||

hatvēva brāhmaṇaṁ kāmātspr̥ṣṭvā:’gnimiva pāṇinā |
anvatapyata dharmātmā putraṁ sañcintya tāpasam || 11 ||

nivr̥tyaiva nivr̥tyaiva sīdatō rathavartmasu |
rājñō nātibabhau rūpaṁ grastasyāṁśumatō yathā || 12 ||

vilalāpa ca duḥkhārtaḥ priyaṁ putramanusmaran |
nagarāntamanuprāptaṁ buddhvā putramathābravīt || 13 ||

vāhanānāṁ ca mukhyānāṁ vahatāṁ taṁ mamātmajam |
padāni pathi dr̥śyantē sa mahātmā na dr̥śyatē || 14 ||

yaḥ sukhēṣūṣadhānēṣu śētē candanarūṣitaḥ |
vījyamānō mahārhābhiḥ strībhirmama sutōttamaḥ || 15 ||

sa nūnaṁ kvacidēvādya vr̥kṣamūlamupāśritaḥ |
kāṣṭhaṁ vā yadi vā:’śmānamupadhāya śayiṣyatē || 16 ||

utthāsyati ca mēdinyāḥ kr̥paṇaḥ pāṁsukuṇṭhitaḥ |
viniśśvasanprasravaṇātkarēṇūnāmivarṣabhaḥ || 17 ||

drakṣyanti nūnaṁ puruṣāḥ dīrghabāhuṁ vanēcarāḥ |
rāmamutthāya gacchantaṁ lōkanāthamanāthavat || 18 ||

sā nūnaṁ janakasyēṣṭā sutā sukhasadōcitā |
kaṇṭakākramaṇakrāntā vanamadya gamiṣyati || 19 ||

anabhijñā vanānāṁ sā nūnaṁ bhayamupaiṣyati |
śvāpadānardhitaṁ śrutvā gambhīraṁ rōmaharṣaṇam || 20 ||

sakāmā bhavakaikēyi vidhavā rājyamāvasa |
na hi taṁ puruṣavyāghraṁ vinā jīvitumutsahē || 21 ||

ityēvaṁ vilapanrājā janaughēnābhisaṁvr̥taḥ |
apasnāta ivāriṣṭaṁ pravivēśa purōttamam || 22 ||

śūnyacatvaravēśmāntāṁ saṁvr̥tāpaṇadēvatām |
klāntadurbaladuḥkhārtāṁ nātyākīrṇamahāpathām || 23 ||

tāmavēkṣya purīṁ sarvāṁ rāmamēvānucintayan |
vilapanprāviśadrājā gr̥haṁ sūrya ivāmbudam || 24 ||

mahāhradamivākṣōbhyaṁ suparṇēna hr̥tōragam |
rāmēṇa rahitaṁ vēśma vaidēhyā lakṣmaṇēna ca || 25 ||

atha gadgadaśabdastu vilapanmanujādhipaḥ |
uvāca mr̥dumandārthaṁ vacanaṁ dīnamasvaram || 26 ||

kausalyāyāṁ gr̥haṁ śīghraṁ rāmamāturnayantu mām |
na hyanyatra mamāśvāsō hr̥dayasya bhaviṣyati || 27 ||

iti bruvantaṁ rājānamanayandvāradarśinaḥ |
kausalyāyā gr̥haṁ tatra nyavēśyata vinītavat || 28 ||

tatastasya praviṣṭasya kausalyāyā nivēśanam |
adhiruhyāpi śayanaṁ babhūva lulitaṁ manaḥ || 29 ||

putradvayavihīnaṁ ca snuṣayā:’pi vivarjitam |
apaśyadbhavanaṁ rājā naṣṭacandramivāmbaram || 30 ||

tacca dr̥ṣṭvā mahārājō bhujamudyamya vīryavān |
uccaiḥsvarēṇa cukrōśa hārāghava jahāsi mām || 31 ||

sukhitā bata taṁ kālaṁ jīviṣyanti narōttamāḥ |
pariṣvajantō yē rāmaṁ drakṣyanti punarāgatam || 32 ||

atha rātryāṁ prapannāyāṁ kālarātryāmivātmanaḥ |
ardharātrē daśarathaḥ kausalyāmidamabravīt || 33 ||

rāmaṁ mē:’nugatā dr̥ṣṭiradyāpi na nivartatē |
na tvā paśyāmi kausalyē sādhumāṁ pāṇinā spr̥śa || 34 ||

taṁ rāmamēvānuvicintayantaṁ
samīkṣya dēvī śayanē narēndram |
upōpaviśyādhikamārtarūpā
viniśvasantī vilalāpa kr̥cchram || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||

ayōdhyākāṇḍa tricatvāriṁśaḥ sargaḥ (43) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed