Ayodhya Kanda Sarga 43 – ayōdhyākāṇḍa tricatvāriṁśaḥ sargaḥ (43)


|| kausalyāparidēvitam ||

tataḥ samīkṣya śayanē sannaṁ śōkēna pārthivam |
kausalyā putraśōkārtā tamuvāca mahīpatim || 1 ||

rāghavē naraśārdūlē viṣamuptvāhijihmagā |
vicariṣyati kaikēyī nirmuktēva hi pannagī || 2 ||

vivāsya rāmaṁ subhagā labdhakāmā samāhitā |
trāsayiṣyati māṁ bhūyō duṣṭāhiriva vēśmani || 3 ||

atha sma nagarē rāmaścaranbhaikṣaṁ gr̥hē vasēt |
kāmakārō varaṁ dātumapi dāsaṁ mamātmajam || 4 ||

pātayitvā tu kaikēyyā rāmaṁ sthānādyathēṣṭataḥ |
pradiṣṭō rakṣasāṁ bhāgaḥ parvaṇīvāhitāgninā || 5 ||

gajarājagatirvīrō mahābāhurdhanurdharaḥ |
vanamāviśatē nūnaṁ sabhāryaḥ sahalakṣmaṇaḥ || 6 ||

vanē tvadr̥ṣṭaduḥkhānāṁ kaikēyyā:’numatē tvayā |
tyaktānāṁ vanavāsāya kānvavasthā bhaviṣyati || 7 ||

tē ratnahīnāstaruṇāḥ phalakālē vivāsitāḥ |
kathaṁ vatsyanti kr̥paṇāḥ phalamūlaiḥ kr̥tāśanāḥ || 8 ||

apīdānīṁ sa kālaḥ syānmama śōkakṣayaḥ śivaḥ |
sabhāryaṁ yatsaha bhrātrā paśyēyamiha rāghavam || 9 ||

suptvēvōpasthitau vīrau kadāyōdhyāṁ gamiṣyataḥ |
yaśasvinī hr̥ṣṭajanā sūcchritadhvajamālinī || 10 ||

kadā prēkṣya naravyāghrāvaraṇyātpunarāgatau |
nandiṣyati purī hr̥ṣṭā samudra iva parvaṇi || 11 ||

kadā:’yōdhyāṁ mahābāhuḥ purīṁ vīraḥ pravēkṣyati |
puraskr̥tya rathē sītāṁ vr̥ṣabhō gōvadhūmiva || 12 ||

kadā prāṇisahasrāṇi rājamārgē mamātmajau |
lājairavakariṣyanti praviśantāvarindamau || 13 ||

praviśantau kadā:’yōdhyāṁ drakṣyāmi śubhakuṇḍalau |
udagrāyudhanistriṁśau saśr̥ṅgāviva parvatau || 14 ||

kadā sumanasaḥ kanyā dvijātīnāṁ phalāni ca |
pradiśantaḥ purīṁ hr̥ṣṭāḥ kariṣyanti pradakṣiṇam || 15 ||

kadā pariṇatō buddhyā vayasā cāmaraprabhaḥ |
abhyupaiṣyati dharmajñastrivarṣa iva lālayan || 16 ||

nissaṁśayaṁ mayā manyē purā vīra kadaryayā |
pātukāmēṣu vatsēṣu mātr̥ṇāṁ śātitāḥ stanāḥ || 17 ||

sāhaṁ gauriva siṁhēna vivatsā vatsalā kr̥tā |
kaikēyyā puruṣavyāghra bālavatsēva gaurbalāt || 18 ||

na hi tāvadguṇairjuṣṭaṁ sarvaśāstraviśāradam |
ēkaputrā vinā putramahaṁ jīvitumutsahē || 19 ||

na hi mē jīvitē kiñcitsāmarthyamiha kalpyatē |
apaśyantyāḥ priyaṁ putraṁ mahābāhuṁ mahābalam || 20 ||

ayaṁ hi māṁ dīpayatē samutthitaḥ
tanūjaśōkaprabhavō hutāśanaḥ |
mahīmimāṁ raśmibhiruddhataprabhō
yathā nidāghē bhagavāndivākaraḥ || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||

ayōdhyākāṇḍa catuścatvāriṁśaḥ sargaḥ (44) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed