Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mandākinīvarṇanā ||
atha śailādviniṣkramya maithilīṁ kōsalēśvaraḥ |
adarśayacchubhajalāṁ ramyāṁ mandākinīṁ nadīm || 1 ||
abravīcca varārōhāṁ cārucandranibhānanām |
vidēharājasya sutāṁ rāmō rājīvalōcanaḥ || 2 ||
vicitrapulināṁ ramyāṁ haṁsasārasasēvitām |
kamalairupasampannāṁ paśya mandākinīṁ nadīm || 3 ||
nānāvidhaistīraruhairvr̥tāṁ puṣpaphaladrumaiḥ |
rājantīṁ rājarājasya nalinīmiva sarvataḥ || 4 ||
mr̥gayūthanipītāni kaluṣāmbhāṁsi sāmpratam |
tīrthāni ramaṇīyāni ratiṁ sañjanayanti mē || 5 ||
jaṭājinadharāḥ kālē valkalōttaravāsasaḥ |
r̥ṣayastvavagāhantē nadīṁ mandākinīṁ priyē || 6 ||
ādityamupatiṣṭhantē niyamādūrdhvabāhavaḥ |
ētē parē viśālākṣi munayaḥ saṁśitavratāḥ || 7 ||
mārutōddhūtaśikharaiḥ pranr̥tta iva parvataḥ |
pādapaiḥ patrapuṣpāṇi sr̥jadbhirabhitō nadīm || 8 ||
kvacinmaṇinikāśōdāṁ kvacitpulinaśālinīm |
kvacitsiddhajanākīrṇāṁ paśya mandākinīṁ nadīm || 9 ||
nirdhūtān vāyunā paśya vitatānpuṣpasañcayān |
pōplūyamānānaparān paśya tvaṁ jalamadhyagān || 10 ||
tāṁścātivalguvacasō rathāṅgāhvayanā dvijāḥ |
adhirōhanti kalyāṇi vikūjantaḥ śubhā giraḥ || 11 ||
darśanaṁ citrakūṭasya mandākinyāśca śōbhanē |
adhikaṁ puravāsācca manyē ca tava darśanāt || 12 ||
vidhūtakaluṣaiḥ siddhaistapōdamaśamānvitaiḥ |
nityavikṣōbhitajalāṁ vigāhasva mayā saha || 13 ||
sakhīvacca vigāhasva sītē mandākinīṁ nadīm |
kamalānyavamajjantī puṣkarāṇi ca bhāmini || 14 ||
tvaṁ paurajanavadvyālānayōdhyāmiva parvatam |
manyasva vanitē nityaṁ sarayūvadimāṁ nadīm || 15 ||
lakṣmaṇaścāpi dharmātmā mannidēśē vyavasthitaḥ |
tvaṁ cānukūlā vaidēhi prītiṁ janayathō mama || 16 ||
upaspr̥śaṁstriṣavaṇaṁ madhumūlaphalāśanaḥ |
nāyōdhyāyai na rājyāya spr̥hayē:’dya tvayā saha || 17 ||
imāṁ hi ramyāṁ mr̥gayūthaśālinīṁ
nipītatōyāṁ gajasiṁhavānaraiḥ |
supuṣpitaiḥ puṣpadharairalaṅkr̥tāṁ
na sō:’sti yaḥ syādagataklamaḥ sukhī || 18 ||
itīva rāmō bahusaṅgataṁ vacaḥ
priyāsahāyaḥ saritaṁ prati bruvan |
cacāra ramyaṁ nayanāñjanaprabham
sa citrakūṭaṁ raghuvaṁśavardhanaḥ || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcanavatitamaḥ sargaḥ || 95 ||
ayōdhyākāṇḍa ṣaṇṇavatitamaḥ sargaḥ (96) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.