Ayodhya Kanda Sarga 95 – ayōdhyākāṇḍa pañcanavatitamaḥ sargaḥ (95)


|| mandākinīvarṇanā ||

atha śailādviniṣkramya maithilīṁ kōsalēśvaraḥ |
adarśayacchubhajalāṁ ramyāṁ mandākinīṁ nadīm || 1 ||

abravīcca varārōhāṁ cārucandranibhānanām |
vidēharājasya sutāṁ rāmō rājīvalōcanaḥ || 2 ||

vicitrapulināṁ ramyāṁ haṁsasārasasēvitām |
kamalairupasampannāṁ paśya mandākinīṁ nadīm || 3 ||

nānāvidhaistīraruhairvr̥tāṁ puṣpaphaladrumaiḥ |
rājantīṁ rājarājasya nalinīmiva sarvataḥ || 4 ||

mr̥gayūthanipītāni kaluṣāmbhāṁsi sāmpratam |
tīrthāni ramaṇīyāni ratiṁ sañjanayanti mē || 5 ||

jaṭājinadharāḥ kālē valkalōttaravāsasaḥ |
r̥ṣayastvavagāhantē nadīṁ mandākinīṁ priyē || 6 ||

ādityamupatiṣṭhantē niyamādūrdhvabāhavaḥ |
ētē parē viśālākṣi munayaḥ saṁśitavratāḥ || 7 ||

mārutōddhūtaśikharaiḥ pranr̥tta iva parvataḥ |
pādapaiḥ patrapuṣpāṇi sr̥jadbhirabhitō nadīm || 8 ||

kvacinmaṇinikāśōdāṁ kvacitpulinaśālinīm |
kvacitsiddhajanākīrṇāṁ paśya mandākinīṁ nadīm || 9 ||

nirdhūtān vāyunā paśya vitatānpuṣpasañcayān |
pōplūyamānānaparān paśya tvaṁ jalamadhyagān || 10 ||

tāṁścātivalguvacasō rathāṅgāhvayanā dvijāḥ |
adhirōhanti kalyāṇi vikūjantaḥ śubhā giraḥ || 11 ||

darśanaṁ citrakūṭasya mandākinyāśca śōbhanē |
adhikaṁ puravāsācca manyē ca tava darśanāt || 12 ||

vidhūtakaluṣaiḥ siddhaistapōdamaśamānvitaiḥ |
nityavikṣōbhitajalāṁ vigāhasva mayā saha || 13 ||

sakhīvacca vigāhasva sītē mandākinīṁ nadīm |
kamalānyavamajjantī puṣkarāṇi ca bhāmini || 14 ||

tvaṁ paurajanavadvyālānayōdhyāmiva parvatam |
manyasva vanitē nityaṁ sarayūvadimāṁ nadīm || 15 ||

lakṣmaṇaścāpi dharmātmā mannidēśē vyavasthitaḥ |
tvaṁ cānukūlā vaidēhi prītiṁ janayathō mama || 16 ||

upaspr̥śaṁstriṣavaṇaṁ madhumūlaphalāśanaḥ |
nāyōdhyāyai na rājyāya spr̥hayē:’dya tvayā saha || 17 ||

imāṁ hi ramyāṁ mr̥gayūthaśālinīṁ
nipītatōyāṁ gajasiṁhavānaraiḥ |
supuṣpitaiḥ puṣpadharairalaṅkr̥tāṁ
na sō:’sti yaḥ syādagataklamaḥ sukhī || 18 ||

itīva rāmō bahusaṅgataṁ vacaḥ
priyāsahāyaḥ saritaṁ prati bruvan |
cacāra ramyaṁ nayanāñjanaprabham
sa citrakūṭaṁ raghuvaṁśavardhanaḥ || 19 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcanavatitamaḥ sargaḥ || 95 ||

ayōdhyākāṇḍa ṣaṇṇavatitamaḥ sargaḥ (96) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed