Ayodhya Kanda Sarga 96 – ayōdhyākāṇḍa ṣaṇṇavatitamaḥ sargaḥ (96)


|| lakṣmaṇakrōdhaḥ ||

tāṁ tathā darśayitvā tu maithilīṁ girinimnagām |
niṣasāda giriprasthē sītāṁ māṁsēna chandayan || 1 ||

idaṁ mēdhyamidaṁ svādu niṣṭaptamidamagninā |
ēvamāstē sa dharmātmā sītayā saha rāghavaḥ || 2 ||

tathā tatrāsatastasya bharatasyōpayāyinaḥ |
sainyarēṇuśca śabdaśca prādurāstāṁ nabhaspr̥śau || 3 ||

ētasminnantarē trastāḥ śabdēna mahatā tataḥ |
arditā yūthapā mattāḥ sayūthā dudruvurdiśaḥ || 4 ||

sa taṁ sainyasamuddhūtaṁ śabdaṁ śuśrāva rāghavaḥ |
tāṁśca vipradrutān sarvān yūthapānanvavaikṣata || 5 ||

tāṁśca vidravatō dr̥ṣṭvā taṁ ca śrutvā ca nisvanam |
uvāca rāmaḥ saumitriṁ lakṣmaṇaṁ dīptatējasam || 6 ||

hanta lakṣmaṇa paśyēha sumitrā suprajāstvayā |
bhīmastanitagambhīrastumulaḥ śrūyatē svanaḥ || 7 ||

gajayūthāni vā:’raṇyē mahiṣā vā mahāvanē |
vitrāsitā mr̥gāḥ siṁhaiḥ sahasā pradrutā diśaḥ || 8 ||

rājā vā rājamātrō vā mr̥gayāmaṭatē vanē |
anyadvā śvāpadaṁ kiñcit saumitrē jñātumarhasi || 9 ||

suduścarō giriścāyaṁ pakṣiṇāmapi lakṣmaṇa |
sarvamētadyathātattvamacirājñātumarhasi || 10 ||

sa lakṣmaṇaḥ santvaritaḥ sālamāruhya puṣpitam |
prēkṣamāṇō diśassarvāḥ pūrvāṁ diśamudaikṣata || 11 ||

udaṅmukhaḥ prēkṣamāṇō dadarśa mahatīṁ camūm |
rathāśvagajasambādhāṁ yattairyuktāṁ padātibhiḥ || 12 ||

tāmaśvagajasampūrṇāṁ rathadhvajavibhūṣitām |
śaśaṁsa sēnāṁ rāmāya vacanaṁ cēdamabrīt || 13 ||

agniṁ saṁśamayatvāryaḥ sītā ca bhajatāṁ guhām |
sajyaṁ kuruṣva cāpaṁ ca śarāṁśca kavacaṁ tathā || 14 ||

taṁ rāmaḥ puruṣavyāghrō lakṣmaṇaṁ pratyuvāca ha |
aṅgāvēkṣasva saumitrē kasyēmāṁ manyasē camūm || 15 ||

ēvamuktastu rāmēṇa lakṣmaṇō vākyamabravīt |
didhakṣanniva tāṁ sēnāṁ ruṣitaḥ pāvakō yathā || 16 ||

sampannaṁ rājyamicchaṁstu vyaktaṁ prāpyābhiṣēcanam |
āvāṁ hantuṁ samabhyēti kaikēyyā bharataḥ sutaḥ || 17 ||

ēṣa vai sumahān śrīmān viṭapī samprakāśatē |
virājatyudgataskandhaḥ kōvidāradhvajō rathē || 18 ||

bhajantyētē yathākāmamaśvānāruhya śīghragān |
ētē bhrājanti saṁhr̥ṣṭā gajānāruhya sādinaḥ || 19 ||

gr̥hītadhanuṣau cāvāṁ giriṁ vīraśrayāvahai |
athavēhaiva tiṣṭhāvaḥ sannaddhāvudyatāyudhau || 20 ||

api nau vaśamāgacchēt kōvidāradhvajō raṇē |
api drakṣyāmi bharataṁ yatkr̥tē vyasanaṁ mahat || 21 ||

tvayā rāghava samprāptaṁ sītayā ca mayā tathā |
yannimittaṁ bhavān rājyāccyutō rāghava śāśvatāt || 22 ||

samprāptō:’yamarirvīra bharatō vadhyaiva mē |
bharatasya vadhē dōṣaṁ nāhaṁ paśyāmi rāghava || 23 ||

pūrvāpakāriṇāṁ tyāgē na hyadharmō vidhīyatē |
pūrvāpakārī bharatastyaktadharmaśca rāghava || 24 ||

ētasminnihatē kr̥tsnāmanuśādhi vasundharām |
adya putraṁ hataṁ saṅkhyē kaikēyī rājyakāmukā || 25 ||

mayā paśyētsuduḥkhārtā hastibhagnamiva drumam |
kaikēyīṁ ca vadhiṣyāmi sānubandhāṁ sabāndhavām || 26 ||

kaluṣēṇādya mahatā mēdinī parimucyatām |
adyēmaṁ samyataṁ krōdhamasatkāraṁ ca mānada || 27 ||

mōkṣyāmi śatrusainyēṣu kakṣēṣviva hutāśanam |
adyaitaccitrakūṭasya kānanaṁ niśitaiḥ śaraiḥ || 28 ||

bhindan śatruśarīrāṇi kariṣyē śōṇitōkṣitam |
śarairnirbhinnahr̥dayān kuñjarāṁsturagāṁstathā || 29 ||

śvāpadāḥ parikarṣantu narāṁśca nihatānmayā |
śarāṇāṁ dhanuṣaścāhamanr̥ṇō:’smi mahāmr̥dhē |
sasainyaṁ bharataṁ hatvā bhaviṣyāmi na saṁśayaḥ || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṇṇavatitamaḥ sargaḥ || 96 ||

ayōdhyākāṇḍa saptanavatitamaḥ sargaḥ (97) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed