Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇakrōdhaḥ ||
tāṁ tathā darśayitvā tu maithilīṁ girinimnagām |
niṣasāda giriprasthē sītāṁ māṁsēna chandayan || 1 ||
idaṁ mēdhyamidaṁ svādu niṣṭaptamidamagninā |
ēvamāstē sa dharmātmā sītayā saha rāghavaḥ || 2 ||
tathā tatrāsatastasya bharatasyōpayāyinaḥ |
sainyarēṇuśca śabdaśca prādurāstāṁ nabhaspr̥śau || 3 ||
ētasminnantarē trastāḥ śabdēna mahatā tataḥ |
arditā yūthapā mattāḥ sayūthā dudruvurdiśaḥ || 4 ||
sa taṁ sainyasamuddhūtaṁ śabdaṁ śuśrāva rāghavaḥ |
tāṁśca vipradrutān sarvān yūthapānanvavaikṣata || 5 ||
tāṁśca vidravatō dr̥ṣṭvā taṁ ca śrutvā ca nisvanam |
uvāca rāmaḥ saumitriṁ lakṣmaṇaṁ dīptatējasam || 6 ||
hanta lakṣmaṇa paśyēha sumitrā suprajāstvayā |
bhīmastanitagambhīrastumulaḥ śrūyatē svanaḥ || 7 ||
gajayūthāni vā:’raṇyē mahiṣā vā mahāvanē |
vitrāsitā mr̥gāḥ siṁhaiḥ sahasā pradrutā diśaḥ || 8 ||
rājā vā rājamātrō vā mr̥gayāmaṭatē vanē |
anyadvā śvāpadaṁ kiñcit saumitrē jñātumarhasi || 9 ||
suduścarō giriścāyaṁ pakṣiṇāmapi lakṣmaṇa |
sarvamētadyathātattvamacirājñātumarhasi || 10 ||
sa lakṣmaṇaḥ santvaritaḥ sālamāruhya puṣpitam |
prēkṣamāṇō diśassarvāḥ pūrvāṁ diśamudaikṣata || 11 ||
udaṅmukhaḥ prēkṣamāṇō dadarśa mahatīṁ camūm |
rathāśvagajasambādhāṁ yattairyuktāṁ padātibhiḥ || 12 ||
tāmaśvagajasampūrṇāṁ rathadhvajavibhūṣitām |
śaśaṁsa sēnāṁ rāmāya vacanaṁ cēdamabrīt || 13 ||
agniṁ saṁśamayatvāryaḥ sītā ca bhajatāṁ guhām |
sajyaṁ kuruṣva cāpaṁ ca śarāṁśca kavacaṁ tathā || 14 ||
taṁ rāmaḥ puruṣavyāghrō lakṣmaṇaṁ pratyuvāca ha |
aṅgāvēkṣasva saumitrē kasyēmāṁ manyasē camūm || 15 ||
ēvamuktastu rāmēṇa lakṣmaṇō vākyamabravīt |
didhakṣanniva tāṁ sēnāṁ ruṣitaḥ pāvakō yathā || 16 ||
sampannaṁ rājyamicchaṁstu vyaktaṁ prāpyābhiṣēcanam |
āvāṁ hantuṁ samabhyēti kaikēyyā bharataḥ sutaḥ || 17 ||
ēṣa vai sumahān śrīmān viṭapī samprakāśatē |
virājatyudgataskandhaḥ kōvidāradhvajō rathē || 18 ||
bhajantyētē yathākāmamaśvānāruhya śīghragān |
ētē bhrājanti saṁhr̥ṣṭā gajānāruhya sādinaḥ || 19 ||
gr̥hītadhanuṣau cāvāṁ giriṁ vīraśrayāvahai |
athavēhaiva tiṣṭhāvaḥ sannaddhāvudyatāyudhau || 20 ||
api nau vaśamāgacchēt kōvidāradhvajō raṇē |
api drakṣyāmi bharataṁ yatkr̥tē vyasanaṁ mahat || 21 ||
tvayā rāghava samprāptaṁ sītayā ca mayā tathā |
yannimittaṁ bhavān rājyāccyutō rāghava śāśvatāt || 22 ||
samprāptō:’yamarirvīra bharatō vadhyaiva mē |
bharatasya vadhē dōṣaṁ nāhaṁ paśyāmi rāghava || 23 ||
pūrvāpakāriṇāṁ tyāgē na hyadharmō vidhīyatē |
pūrvāpakārī bharatastyaktadharmaśca rāghava || 24 ||
ētasminnihatē kr̥tsnāmanuśādhi vasundharām |
adya putraṁ hataṁ saṅkhyē kaikēyī rājyakāmukā || 25 ||
mayā paśyētsuduḥkhārtā hastibhagnamiva drumam |
kaikēyīṁ ca vadhiṣyāmi sānubandhāṁ sabāndhavām || 26 ||
kaluṣēṇādya mahatā mēdinī parimucyatām |
adyēmaṁ samyataṁ krōdhamasatkāraṁ ca mānada || 27 ||
mōkṣyāmi śatrusainyēṣu kakṣēṣviva hutāśanam |
adyaitaccitrakūṭasya kānanaṁ niśitaiḥ śaraiḥ || 28 ||
bhindan śatruśarīrāṇi kariṣyē śōṇitōkṣitam |
śarairnirbhinnahr̥dayān kuñjarāṁsturagāṁstathā || 29 ||
śvāpadāḥ parikarṣantu narāṁśca nihatānmayā |
śarāṇāṁ dhanuṣaścāhamanr̥ṇō:’smi mahāmr̥dhē |
sasainyaṁ bharataṁ hatvā bhaviṣyāmi na saṁśayaḥ || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṇṇavatitamaḥ sargaḥ || 96 ||
ayōdhyākāṇḍa saptanavatitamaḥ sargaḥ (97) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.