Ayodhya Kanda Sarga 97 – ayōdhyākāṇḍa saptanavatitamaḥ sargaḥ (97)


|| bharataguṇapraśaṁsā ||

susaṁrabdhaṁ tu saumitriṁ lakṣmaṇaṁ krōdhamūrchitam |
rāmastu parisāntvyātha vacanaṁ cēdamabravīt || 1 ||

kimatra dhanuṣā kāryamasinā vā sacarmaṇā |
mahēṣvāsē mahāprājñē bharatē svayamāgatē || 2 ||

pituḥ satyaṁ pratiśrutya hatvā bharatamāgatam |
kiṁ kariṣyāmi rājyēna sāpavādēna lakṣmaṇa || 3 ||

yaddravyaṁ bāndhavānāṁ vā mitrāṇāṁ vā kṣayē bhavēt |
nāhaṁ tat pratigr̥hṇīyāṁ bhakṣānviṣakr̥tāniva || 4 ||

dharmamarthaṁ ca kāmaṁ ca pr̥thivīṁ cāpi lakṣmaṇa |
icchāmi bhavatāmarthē ētat pratiśr̥ṇōmi tē || 5 ||

bhrātr̥̄ṇāṁ saṅgrahārthaṁ ca sukhārthaṁ cāpi lakṣmaṇa |
rājyamapyahamicchāmi satyēnāyudhamālabhē || 6 ||

nēyaṁ mama mahī saumya durlabhā sāgarāmbarā |
na hīcchēyamadharmēṇa śakratvamapi lakṣmaṇa || 7 ||

yadvinā bharataṁ tvāṁ ca śatrughnaṁ cāpi mānada |
bhavēnmama sukhaṁ kiñcidbhasma tatkurutāṁ śikhī || 8 ||

manyē:’hamāgatō:’yōdhyāṁ bharatō bhrātr̥vatsalaḥ |
mama prāṇātpriyataraḥ kuladharmamanusmaran || 9 ||

śrutvā pravrājitaṁ māṁ hi jaṭāvalkaladhāriṇam |
jānakyāsahitaṁ vīra tvayā ca puruṣarṣabha || 10 ||

snēhēnā:’krāntahr̥dayaḥ śōkēnākulitēndriyaḥ |
draṣṭumabhyāgatō hyēṣa bharatō nānyathā:’:’gataḥ || 11 ||

ambāṁ ca kaikayīṁ ruṣya paruṣaṁ cāpriyaṁ vadan |
prasādya pitaraṁ śrīmān rājyaṁ mē dātumāgataḥ || 12 ||

prāptakālaṁ yadēṣō:’smān bharatō draṣṭumicchati |
asmāsu manasā:’pyēṣaḥ nāpriyaṁ kiñcidācarēt || 13 ||

vipriyaṁ kr̥tapūrvaṁ tē bharatēna kadā nu kim |
īdr̥śaṁ vā bhayaṁ tē:’dya bharataṁ yō:’tra śaṅkasē || 14 ||

na hi tē niṣṭhuraṁ vācyō bharatō nāpriyaṁ vacaḥ |
ahaṁ hyapriyamuktaḥ syāṁ bharatasyāpriyē kr̥tē || 15 ||

kathaṁ nu putrāḥ pitaraṁ hanyuḥ kasyāñcidāpadi |
bhrātā vā bhrātaraṁ hanyāt saumitrē prāṇamātmanaḥ || 16 ||

yadi rājyasya hētōstvamimāṁ vācaṁ prabhāṣasē |
vakṣyāmi bharataṁ dr̥ṣṭvā rājyamasmai pradīyatām || 17 ||

ucyamānō:’pi bharatō mayā lakṣmaṇa tattvataḥ |
rājyamasmai prayacchēti bāḍhamityēva vakṣyati || 18 ||

tathōktō dharmaśīlēna bhrātrā tasya hitē rataḥ |
lakṣmaṇaḥ pravivēśēva svāni gātrāṇi lajjayā || 19 ||

tadvākyaṁ lakṣmaṇaḥ śrutvā vrīḍitaḥ pratyuvāca ha |
tvāṁ manyē draṣṭumāyātaḥ pitā daśarathaḥ svayam || 20 ||

vrīḍitaṁ lakṣmaṇaṁ dr̥ṣṭvā rāghavaḥ pratyuvāca ha |
ēṣa manyē mahābāhurihāsmān draṣṭumāgataḥ || 21 ||

athavā nau dhruvaṁ manyē manyamānaḥ sukhōcitau |
vanavāsamanudhyāya gr̥hāya pratinēṣyati || 22 ||

imāṁ vā:’pyēṣa vaidēhīmatyantasukhasēvinīm |
pitā mē rāghavaḥ śrīmān vanādādāya yāsyati || 23 ||

ētau tau samprakāśētē gōtravantau manōramau |
vāyuvēgasamau vīra javanau turagōttamau || 24 ||

saiṣa sumahākāyaḥ kampatē vāhinīmukhē |
nāgaḥ śatruñjayō nāma vr̥ddhastātasya dhīmataḥ || 25 ||

na tu paśyāmi tacchattraṁ pāṇḍaraṁ lōkasatkr̥tam |
piturdivyaṁ mahābāhō saṁśayō bhavatīha mē || 26 ||

vr̥kṣāgrādavarōha tvaṁ kuru lakṣmaṇa madvacaḥ |
itīva rāmō dharmātmā saumitraṁ tamuvāca ha || 27 ||

avatīrya tu sālāgrāttasmātsa samitiñjayaḥ |
lakṣmaṇaḥ prāñjalirbhūtvā tasthau rāmasya pārśvataḥ || 28 ||

bharatēnāpi sandiṣṭā sammardō na bhavēditi |
samantāttasya śailasya sēnā vāsamakalpayat || 29 ||

adhyardhamikṣvākucamūryōjanaṁ parvatasya sā |
pārśvē nyaviśadāvr̥tya gajavājirathākulā || 30 ||

sā citrakūṭē bharatēna sēnā
dharmaṁ puraskr̥tya vidhūya darpam |
prasādanārthaṁ raghunandanasya
virājatē nītimatā praṇītā || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptanavatitamaḥ sargaḥ || 97 ||

ayōdhyākāṇḍa aṣṭanavatitamaḥ sargaḥ (98) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed