Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmānvēṣaṇam ||
nivēśya sēnāṁ tu vibhuḥ padbhyāṁ pādavatāṁ varaḥ |
abhigantuṁ sa kākutsthamiyēṣa guruvartakam || 1 ||
niviṣṭamātrē sainyē tu yathōddēśaṁ vinītavat |
bharatō bhrātaraṁ vākyaṁ śatrughnamidamabravīt || 2 ||
kṣipraṁ vanamidaṁ saumya narasaṅghaiḥ samantataḥ |
lubdhaiśca sahitairēbhistvamanvēṣitumarhasi || 3 ||
guhō jñātisahasrēṇa śaracāpāsidhāriṇā |
samanvēṣatu kākutsthamasmin parivr̥taḥ svayam || 4 ||
amātyaiḥ saha pauraiśca gurubhiśca dvijātibhiḥ |
vanaṁ sarvaṁ cariṣyāmi padbhyāṁ parivr̥taḥ svayam || 5 ||
yāvanna rāmaṁ drakṣyāmi lakṣmaṇaṁ vā mahābalam |
vaidēhīṁ vā mahābhāgāṁ na mē śāntirbhaviṣyati || 6 ||
yāvanna candrasaṅkāśaṁ drakṣyāmi śubhamānanam |
bhrātuḥ padmapalāśākṣaṁ na mē śāntirbhaviṣyati || 7 ||
yāvanna caraṇau bhrātuḥ pārthivavyañjanānvitau |
śirasā dhārayiṣyāmi na mē śāntirbhaviṣyati || 8 ||
yāvanna rājyē rājyārhaḥ pitr̥paitāmahē sthitaḥ |
abhiṣēkajalaklinnō na mē śāntirbhaviṣyati || 9 ||
siddhārthaḥ khalu saumitriryaścandravimalōpamam |
mukhaṁ paśyati rāmasya rājīvākṣaṁ mahādyuti || 10 ||
kr̥takr̥tyā mahābhāgā vaidēhī janakātmajā |
bhartāraṁ sāgarāntāyāḥ pr̥thivyā yā:’nugacchati || 11 ||
subhagaścitrakūṭō:’sau girirājōpamō giriḥ |
yasminvasati kākutsthaḥ kubēra iva nandanē || 12 ||
kr̥takāryamidaṁ durgaṁ vanaṁ vyālaniṣēvitam |
yadadhyāstē mahātējāḥ rāmaḥ śastrabhr̥tāṁ varaḥ || 13 ||
ēvamuktvā mahātējāḥ bharataḥ puruṣarṣabhaḥ |
padbhyāmēva mahābāhuḥ pravivēśa mahadvanam || 14 ||
sa tāni drumajālāni jātāni girisānuṣu |
puṣpitāgrāṇi madhyēna jagāma vadatāṁ varaḥ || 15 ||
sa giriścitrakūṭasya sālamāsādya puṣpitam |
rāmāśramagatasyāgnēḥ dadarśa dhvajamucchritam || 16 ||
taṁ dr̥ṣṭvā bharataḥ śrīmān mumōha sahabāndhavaḥ |
atra rāma iti jñātvā gataḥ pāramivāmbhasaḥ || 17 ||
sa citrakūṭē tu girau niśamya
rāmāśramaṁ puṇyajanōpapannam |
guhēna sārdhaṁ tvaritō jagāma
punarnivēśyaiva camūṁ mahātmā || 18 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭanavatitamaḥ sargaḥ || 98 ||
ayōdhyākāṇḍa ēkōnaśatatamaḥ sargaḥ (99) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.