Ayodhya Kanda Sarga 98 – ayōdhyākāṇḍa aṣṭanavatitamaḥ sargaḥ (98)


|| rāmānvēṣaṇam ||

nivēśya sēnāṁ tu vibhuḥ padbhyāṁ pādavatāṁ varaḥ |
abhigantuṁ sa kākutsthamiyēṣa guruvartakam || 1 ||

niviṣṭamātrē sainyē tu yathōddēśaṁ vinītavat |
bharatō bhrātaraṁ vākyaṁ śatrughnamidamabravīt || 2 ||

kṣipraṁ vanamidaṁ saumya narasaṅghaiḥ samantataḥ |
lubdhaiśca sahitairēbhistvamanvēṣitumarhasi || 3 ||

guhō jñātisahasrēṇa śaracāpāsidhāriṇā |
samanvēṣatu kākutsthamasmin parivr̥taḥ svayam || 4 ||

amātyaiḥ saha pauraiśca gurubhiśca dvijātibhiḥ |
vanaṁ sarvaṁ cariṣyāmi padbhyāṁ parivr̥taḥ svayam || 5 ||

yāvanna rāmaṁ drakṣyāmi lakṣmaṇaṁ vā mahābalam |
vaidēhīṁ vā mahābhāgāṁ na mē śāntirbhaviṣyati || 6 ||

yāvanna candrasaṅkāśaṁ drakṣyāmi śubhamānanam |
bhrātuḥ padmapalāśākṣaṁ na mē śāntirbhaviṣyati || 7 ||

yāvanna caraṇau bhrātuḥ pārthivavyañjanānvitau |
śirasā dhārayiṣyāmi na mē śāntirbhaviṣyati || 8 ||

yāvanna rājyē rājyārhaḥ pitr̥paitāmahē sthitaḥ |
abhiṣēkajalaklinnō na mē śāntirbhaviṣyati || 9 ||

siddhārthaḥ khalu saumitriryaścandravimalōpamam |
mukhaṁ paśyati rāmasya rājīvākṣaṁ mahādyuti || 10 ||

kr̥takr̥tyā mahābhāgā vaidēhī janakātmajā |
bhartāraṁ sāgarāntāyāḥ pr̥thivyā yā:’nugacchati || 11 ||

subhagaścitrakūṭō:’sau girirājōpamō giriḥ |
yasminvasati kākutsthaḥ kubēra iva nandanē || 12 ||

kr̥takāryamidaṁ durgaṁ vanaṁ vyālaniṣēvitam |
yadadhyāstē mahātējāḥ rāmaḥ śastrabhr̥tāṁ varaḥ || 13 ||

ēvamuktvā mahātējāḥ bharataḥ puruṣarṣabhaḥ |
padbhyāmēva mahābāhuḥ pravivēśa mahadvanam || 14 ||

sa tāni drumajālāni jātāni girisānuṣu |
puṣpitāgrāṇi madhyēna jagāma vadatāṁ varaḥ || 15 ||

sa giriścitrakūṭasya sālamāsādya puṣpitam |
rāmāśramagatasyāgnēḥ dadarśa dhvajamucchritam || 16 ||

taṁ dr̥ṣṭvā bharataḥ śrīmān mumōha sahabāndhavaḥ |
atra rāma iti jñātvā gataḥ pāramivāmbhasaḥ || 17 ||

sa citrakūṭē tu girau niśamya
rāmāśramaṁ puṇyajanōpapannam |
guhēna sārdhaṁ tvaritō jagāma
punarnivēśyaiva camūṁ mahātmā || 18 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭanavatitamaḥ sargaḥ || 98 ||

ayōdhyākāṇḍa ēkōnaśatatamaḥ sargaḥ (99) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed