Ayodhya Kanda Sarga 99 – ayōdhyākāṇḍa ēkōnaśatatamaḥ sargaḥ (99)


|| rāmasamāgamaḥ ||

niviṣṭāyāṁ tu sēnāyāmutsukō bharatastadā |
jagāma bhrātaraṁ draṣṭuṁ śatrughnamanudarśayan || 1 ||

r̥ṣiṁ vasiṣṭhaṁ sandiśya mātr̥̄rmē śīghramānaya |
iti tvaritamagrē saḥ jagāma guruvatsalaḥ || 2 ||

sumantrastvapi śatrughnamadūrādanvapadyata |
rāmadarśanajastarṣō bharatasyēva tasya ca || 3 ||

gacchannēvātha bharatastāpasālayasaṁsthitām |
bhrātuḥ parṇakuṭīṁ śrīmānuṭajaṁ ca dadarśa ha || 4 ||

śālāyāstvagratastasyāḥ dadarśa bharatastadā |
kāṣṭhāni cāvabhagnāni puṣpāṇyupacitāni ca || 5 ||

sa lakṣmaṇasya rāmasya dadarśāśramamīyuṣaḥ |
kr̥taṁ vr̥kṣēṣvabhijñānaṁ kuśacīraiḥ kvacit kvacit || 6 ||

dadarśa ca vanē tasminmahataḥ sañcayān kr̥tān |
mr̥gāṇāṁ mahiṣāṇāṁ ca karīṣaiḥ śītakāraṇāt || 7 ||

gacchannēva mahābāhurdyutimān bharatastadā |
śatrughnaṁ cābravīddhr̥ṣṭastānamātyāṁśca sarvaśaḥ || 8 ||

manyē prāptāḥ sma taṁ dēśaṁ bharadvājō yamabravīt |
nātidūrē hi manyē:’haṁ nadīṁ mandākinīmitaḥ || 9 ||

uccairbaddhāni cīrāṇi lakṣmaṇēna bhavēdayam |
abhijñānakr̥taḥ panthā vikālē gantumicchatā || 10 ||

idaṁ cōdāttadantānāṁ kuñjarāṇāṁ tarasvinām |
śailapārśvē parikrāntamanyōnyamabhigarjatām || 11 ||

yamēvādhātumicchanti tāpasāḥ satataṁ vanē |
tasyāsau dr̥śyatē dhūmaḥ saṅkulaḥ kr̥ṣṇavartmanaḥ || 12 ||

atrāhaṁ puruṣavyāghraṁ gurusaṁskārakāriṇam |[satkārakāriṇam]
āryaṁ drakṣyāmi saṁhr̥ṣṭō maharṣimiva rāghavam || 13 ||

atha gatvā muhūrtaṁ tu citrakūṭaṁ sa rāghavaḥ |
mandākinīmanuprāptastaṁ janaṁ cēdamabravīt || 14 ||

jagatyāṁ puruṣavyāghrāstē vīrāsanē rataḥ |
janēndrō nirjanaṁ prāpya dhijñmē janma sajīvitam || 15 ||

matkr̥tē vyasanaṁ prāptō lōkanāthō mahādyutiḥ |
sarvānkāmānparityajya vanē vasati rāghavaḥ || 16 ||

iti lōkasamākruṣṭaḥ pādēṣvadya prasādayan |
rāmasya nipatiṣyāmi sītāyā lakṣmaṇasya ca || 17 ||

ēvaṁ sa vilapaṁstasmin vanē daśarathātmajaḥ |
dadarśa mahatīṁ puṇyāṁ parṇaśālāṁ manōramām || 18 ||

sālatālāśvakarṇānāṁ parṇairbahubhirāvr̥tām |
viśālāṁ mr̥dubhistīrṇāṁ kuśairvēdimivādhvarē || 19 ||

śakrāyudhanikāśaiśca kārmukairbhārasādhanaiḥ |
rukmapr̥ṣṭhairmahāsāraiḥ śōbhitāṁ śatrubādhakaiḥ || 20 ||

arkaraśmipratīkāśairghōraistūṇīgataiḥ śaraiḥ |
śōbhitāṁ dīptavadanaiḥ sarpairbhōgavatīmiva || 21 ||

mahārajatavāsōbhyāmasibhyāṁ ca virājitām |
rukmabinduvicitrābhyāṁ carmabhyāṁ cāpi śōbhitām || 22 ||

gōdhāṅgulitrairāsaktaiścitraiḥ kāñcanabhūṣitaiḥ |
arisaṅghairanādhr̥ṣyāṁ mr̥gaiḥ siṁhaguhāmiva || 23 ||

prāgudakpravaṇāṁ vēdiṁ viśālāṁ dīptapāvakām |
dadarśa bharatastatra puṇyāṁ rāmanivēśanē || 24 ||

nirīkṣya sa muhūrtaṁ tu dadarśa bharatō gurum |
uṭajē rāmamāsīnaṁ jaṭāmaṇḍaladhāriṇam || 25 ||

taṁ tu kr̥ṣṇājinadharaṁ cīravalkalavāsasam |
dadarśa rāmamāsīnamabhitaḥ pāvakōpamam || 26 ||

siṁhaskandhaṁ mahābāhuṁ puṇḍarīkanibhēkṣaṇam |
pr̥thivyāḥ sāgarāntāyā bhartāraṁ dharmacāriṇam || 27 ||

upaviṣṭaṁ mahābāhuṁ brahmāṇamiva śāśvatam |
sthaṇḍilē darbhasaṁstīrṇē sītayā lakṣmaṇēna ca || 28 ||

taṁ dr̥ṣṭvā bharataḥ śrīmān duḥkhaśōkapariplutaḥ |
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ || 29 ||

dr̥ṣṭvaiva vilalāpārtō bāṣpasandigdhayā girā |
aśaknuvan dhārayituṁ dhairyādvacanamabravīt || 30 ||

yaḥ saṁsadi prakr̥tibhirbhavēdyuktōpāsitum |
vanyairmr̥gairupāsīnaḥ sō:’yamāstē mamāgrajaḥ || 31 ||

vāsōbhirbahusāhasrairyō mahātmā purōcitaḥ |
mr̥gājinē sō:’yamiha pravastē dharmamācaran || 32 ||

adhārayadyō vividhāścitrāḥ sumanasastadā |
sō:’yaṁ jaṭābhāramimaṁ vahatē rāghavaḥ katham || 33 ||

yasya yajñairyathōddiṣṭairyuktō dharmasya sañcayaḥ |
śarīraklēśasambhūtaṁ sa dharmaṁ parimārgatē || 34 ||

candanēna mahārhēṇa yasyāṅgamupasēvitam |
malēna tasyāṅgamidaṁ kathamāryasya sēvyatē || 35 ||

mannimittamidaṁ duḥkhaṁ prāptō rāmaḥ sukhōcitaḥ |
dhigjīvitaṁ nr̥śaṁsasya mama lōkavigarhitam || 36 ||

ityēvaṁ vilapandīnaḥ prasvinnamukhapaṅkajaḥ |
pādāvaprāpya rāmasya papāta bharatō rudan || 37 ||

duḥkhābhitaptō bharatō rājaputrō mahābalaḥ |
uktvāryēti sakr̥ddīnaṁ punarnōvāca kiñcana || 38 ||

bāṣpāpihitakaṇṭhaśca prēkṣya rāmaṁ yaśasvinam |
āryētyēvātha saṅkruśya vyāhartuṁ nāśakattadā || 39 ||

śatrughnaścāpi rāmasya vavandē caraṇau rudan |
tāvubhau sa samāliṅgya rāmaścāśrūṇyavartayat || 40 ||

tataḥ sumantrēṇa guhēna caiva
samīyatū rājasutāvaraṇyē |
divākaraścaiva niśākaraśca
yathāmbarē śukrabr̥haspatibhyām || 41 ||

tānpārthivānvāraṇayūthapābhān
samāgatāṁstatra mahatyaraṇyē |
vanaukasastē:’pi samīkṣya sarvē-
-pyaśrūṇyamuñcan pravihāya harṣam || 42 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnaśatatamaḥ sargaḥ || 99 ||

ayōdhyākāṇḍa śatatamaḥ sargaḥ (100) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed