Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmasamāgamaḥ ||
niviṣṭāyāṁ tu sēnāyāmutsukō bharatastadā |
jagāma bhrātaraṁ draṣṭuṁ śatrughnamanudarśayan || 1 ||
r̥ṣiṁ vasiṣṭhaṁ sandiśya mātr̥̄rmē śīghramānaya |
iti tvaritamagrē saḥ jagāma guruvatsalaḥ || 2 ||
sumantrastvapi śatrughnamadūrādanvapadyata |
rāmadarśanajastarṣō bharatasyēva tasya ca || 3 ||
gacchannēvātha bharatastāpasālayasaṁsthitām |
bhrātuḥ parṇakuṭīṁ śrīmānuṭajaṁ ca dadarśa ha || 4 ||
śālāyāstvagratastasyāḥ dadarśa bharatastadā |
kāṣṭhāni cāvabhagnāni puṣpāṇyupacitāni ca || 5 ||
sa lakṣmaṇasya rāmasya dadarśāśramamīyuṣaḥ |
kr̥taṁ vr̥kṣēṣvabhijñānaṁ kuśacīraiḥ kvacit kvacit || 6 ||
dadarśa ca vanē tasminmahataḥ sañcayān kr̥tān |
mr̥gāṇāṁ mahiṣāṇāṁ ca karīṣaiḥ śītakāraṇāt || 7 ||
gacchannēva mahābāhurdyutimān bharatastadā |
śatrughnaṁ cābravīddhr̥ṣṭastānamātyāṁśca sarvaśaḥ || 8 ||
manyē prāptāḥ sma taṁ dēśaṁ bharadvājō yamabravīt |
nātidūrē hi manyē:’haṁ nadīṁ mandākinīmitaḥ || 9 ||
uccairbaddhāni cīrāṇi lakṣmaṇēna bhavēdayam |
abhijñānakr̥taḥ panthā vikālē gantumicchatā || 10 ||
idaṁ cōdāttadantānāṁ kuñjarāṇāṁ tarasvinām |
śailapārśvē parikrāntamanyōnyamabhigarjatām || 11 ||
yamēvādhātumicchanti tāpasāḥ satataṁ vanē |
tasyāsau dr̥śyatē dhūmaḥ saṅkulaḥ kr̥ṣṇavartmanaḥ || 12 ||
atrāhaṁ puruṣavyāghraṁ gurusaṁskārakāriṇam |[satkārakāriṇam]
āryaṁ drakṣyāmi saṁhr̥ṣṭō maharṣimiva rāghavam || 13 ||
atha gatvā muhūrtaṁ tu citrakūṭaṁ sa rāghavaḥ |
mandākinīmanuprāptastaṁ janaṁ cēdamabravīt || 14 ||
jagatyāṁ puruṣavyāghrāstē vīrāsanē rataḥ |
janēndrō nirjanaṁ prāpya dhijñmē janma sajīvitam || 15 ||
matkr̥tē vyasanaṁ prāptō lōkanāthō mahādyutiḥ |
sarvānkāmānparityajya vanē vasati rāghavaḥ || 16 ||
iti lōkasamākruṣṭaḥ pādēṣvadya prasādayan |
rāmasya nipatiṣyāmi sītāyā lakṣmaṇasya ca || 17 ||
ēvaṁ sa vilapaṁstasmin vanē daśarathātmajaḥ |
dadarśa mahatīṁ puṇyāṁ parṇaśālāṁ manōramām || 18 ||
sālatālāśvakarṇānāṁ parṇairbahubhirāvr̥tām |
viśālāṁ mr̥dubhistīrṇāṁ kuśairvēdimivādhvarē || 19 ||
śakrāyudhanikāśaiśca kārmukairbhārasādhanaiḥ |
rukmapr̥ṣṭhairmahāsāraiḥ śōbhitāṁ śatrubādhakaiḥ || 20 ||
arkaraśmipratīkāśairghōraistūṇīgataiḥ śaraiḥ |
śōbhitāṁ dīptavadanaiḥ sarpairbhōgavatīmiva || 21 ||
mahārajatavāsōbhyāmasibhyāṁ ca virājitām |
rukmabinduvicitrābhyāṁ carmabhyāṁ cāpi śōbhitām || 22 ||
gōdhāṅgulitrairāsaktaiścitraiḥ kāñcanabhūṣitaiḥ |
arisaṅghairanādhr̥ṣyāṁ mr̥gaiḥ siṁhaguhāmiva || 23 ||
prāgudakpravaṇāṁ vēdiṁ viśālāṁ dīptapāvakām |
dadarśa bharatastatra puṇyāṁ rāmanivēśanē || 24 ||
nirīkṣya sa muhūrtaṁ tu dadarśa bharatō gurum |
uṭajē rāmamāsīnaṁ jaṭāmaṇḍaladhāriṇam || 25 ||
taṁ tu kr̥ṣṇājinadharaṁ cīravalkalavāsasam |
dadarśa rāmamāsīnamabhitaḥ pāvakōpamam || 26 ||
siṁhaskandhaṁ mahābāhuṁ puṇḍarīkanibhēkṣaṇam |
pr̥thivyāḥ sāgarāntāyā bhartāraṁ dharmacāriṇam || 27 ||
upaviṣṭaṁ mahābāhuṁ brahmāṇamiva śāśvatam |
sthaṇḍilē darbhasaṁstīrṇē sītayā lakṣmaṇēna ca || 28 ||
taṁ dr̥ṣṭvā bharataḥ śrīmān duḥkhaśōkapariplutaḥ |
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ || 29 ||
dr̥ṣṭvaiva vilalāpārtō bāṣpasandigdhayā girā |
aśaknuvan dhārayituṁ dhairyādvacanamabravīt || 30 ||
yaḥ saṁsadi prakr̥tibhirbhavēdyuktōpāsitum |
vanyairmr̥gairupāsīnaḥ sō:’yamāstē mamāgrajaḥ || 31 ||
vāsōbhirbahusāhasrairyō mahātmā purōcitaḥ |
mr̥gājinē sō:’yamiha pravastē dharmamācaran || 32 ||
adhārayadyō vividhāścitrāḥ sumanasastadā |
sō:’yaṁ jaṭābhāramimaṁ vahatē rāghavaḥ katham || 33 ||
yasya yajñairyathōddiṣṭairyuktō dharmasya sañcayaḥ |
śarīraklēśasambhūtaṁ sa dharmaṁ parimārgatē || 34 ||
candanēna mahārhēṇa yasyāṅgamupasēvitam |
malēna tasyāṅgamidaṁ kathamāryasya sēvyatē || 35 ||
mannimittamidaṁ duḥkhaṁ prāptō rāmaḥ sukhōcitaḥ |
dhigjīvitaṁ nr̥śaṁsasya mama lōkavigarhitam || 36 ||
ityēvaṁ vilapandīnaḥ prasvinnamukhapaṅkajaḥ |
pādāvaprāpya rāmasya papāta bharatō rudan || 37 ||
duḥkhābhitaptō bharatō rājaputrō mahābalaḥ |
uktvāryēti sakr̥ddīnaṁ punarnōvāca kiñcana || 38 ||
bāṣpāpihitakaṇṭhaśca prēkṣya rāmaṁ yaśasvinam |
āryētyēvātha saṅkruśya vyāhartuṁ nāśakattadā || 39 ||
śatrughnaścāpi rāmasya vavandē caraṇau rudan |
tāvubhau sa samāliṅgya rāmaścāśrūṇyavartayat || 40 ||
tataḥ sumantrēṇa guhēna caiva
samīyatū rājasutāvaraṇyē |
divākaraścaiva niśākaraśca
yathāmbarē śukrabr̥haspatibhyām || 41 ||
tānpārthivānvāraṇayūthapābhān
samāgatāṁstatra mahatyaraṇyē |
vanaukasastē:’pi samīkṣya sarvē-
-pyaśrūṇyamuñcan pravihāya harṣam || 42 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnaśatatamaḥ sargaḥ || 99 ||
ayōdhyākāṇḍa śatatamaḥ sargaḥ (100) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.