Ayodhya Kanda Sarga 100 – ayōdhyākāṇḍa śatatamaḥ sargaḥ (100)


|| kaccitsargaḥ ||

jaṭilaṁ cīravasanaṁ prāñjaliṁ patitaṁ bhuvi |
dadarśa rāmō durdarśaṁ yugāntē bhāskaraṁ yathā || 1 ||

kathañcidabhivijñāya vivarṇavadanaṁ kr̥śam |
bhrātaraṁ bharataṁ rāmaḥ parijagrāha bāhunā || 2 ||

āghrāya rāmastaṁ mūrdhni pariṣvajya ca rāghavaḥ |
aṅkē bharatamārōpya paryapr̥cchatsamāhitaḥ || 3 ||

kva nu tē:’bhūtpitā tāta yadaraṇyaṁ tvamāgataḥ |
na hi tvaṁ jīvatastasya vanamāgantumarhasi || 4 ||

cirasya bata paśyāmi dūrādbharatamāgatam |
duṣpratīkamaraṇyē:’sminkiṁ tāta vanamāgataḥ || 5 ||

kacciddhārayatē tāta rājā yattvamihā:’gataḥ |
kaccinnadīnaḥ sahasā rājā lōkāntaraṁ gataḥ || 6 ||

kaccitsaumya na tē rājyaṁ bhraṣṭaṁ bālasya śāśvatam |
kaccicchuśrūṣasē tāta pitaraṁ satyavikramam || 7 ||

kacciddhaśarathō rājā kuśalī satyasaṅgaraḥ |
rājasūyāśvamēdhānāmāhartā dharmaniścayaḥ || 8 ||

sa kaccidbrāhmaṇō vidvāndharmanityō mahādyutiḥ |
ikṣvākūṇāmupādhyāyō yathāvattāta pūjyatē || 9 ||

sā tāta kaccitkausalyā sumitrā ca prajāvatī |
sukhinī kaccidāryā ca dēvī nandati kaikayī || 10 ||

kaccidvinayasampannaḥ kulaputrō bahuśrutaḥ |
anasūyuranudraṣṭā satkr̥tastē purōhitaḥ || 11 ||

kaccidagniṣu tē yuktō vidhijñō matimānr̥juḥ |
hutaṁ ca hōṣyamāṇaṁ ca kālē vēdayatē sadā || 12 ||

kacciddēvānpitr̥̄nmātr̥̄ḥ gurūnpitr̥samānapi |
vr̥ddhāṁśca tata vaidyāṁśca brāhmaṇāṁścābhimanyasē || 13 ||

iṣvastravarasampannamarthaśāstraviśāradam |
sudhanvānamupādhyāyaṁ kaccittvaṁ tāta manyasē || 14 ||

kaccidātmasamāḥ śūrāḥ śrutavantō jitēndriyāḥ |
kulīnāścēṅgitajñāśca kr̥tāstē tāta mantriṇaḥ || 15 ||

mantrō vijayamūlaṁ hi rājñāṁ bhavati rāghava |
susaṁvr̥tō mantradharairamātyaiḥ śāstrakōvidaiḥ || 16 ||

kaccinnidrāvaśaṁ naiṣīḥ kaccitkālē prabudhyasē |
kacciccāpararātrēṣu cintayasyarthanaipuṇam || 17 ||

kaccinmantrayasē naikaḥ kaccinna bahubhiḥ saha |
kaccittē mantritō mantrō rāṣṭraṁ na paridhāvati || 18 ||

kaccidarthaṁ viniścitya laghumūlaṁ mahōdayam |
kṣipramārabhasē kartuṁ na dīrghayasi rāghava || 19 ||

kaccittē sukr̥tānyēva kr̥tarūpāṇi vā punaḥ |
vidustē sarvakāryāṇi na kartavyāni pārthivāḥ || 20 ||

kaccinna tarkairyuktyā vā yē cāpyaparikīrtitāḥ |
tvayā vā tava vā:’mātyairbudhyatē tāta mantritam || 21 ||

kaccitsahasrānmūrkhāṇāmēkamicchasi paṇḍitam |
paṇḍitō hyarthakr̥cchrēṣu kuryānniśśrēyasaṁ mahat || 22 ||

sahasrāṇyapi mūrkhāṇāṁ yadyupāstē mahīpatiḥ |
athavā:’pyayutānyēva nāsti tēṣu sahāyatā || 23 ||

ēkō:’pyamātyō mēdhāvī śūrō dakṣō vicakṣaṇaḥ |
rājānaṁ rājamātraṁ vā prāpayēnmahatīṁ śriyam || 24 ||

kaccinmukhyā mahatsvēva madhyamēṣu ca madhyamāḥ |
jaghanyāstu jaghanyēṣu bhr̥tyāḥ karmasu yōjitāḥ || 25 ||

amātyānupadhā:’tītānpitr̥paitāmahāñchucīn |
śrēṣṭhānśrēṣṭhēṣu kaccittvaṁ niyōjayasi karmasu || 26 ||

kaccinnōgrēṇa daṇḍēna bhr̥śamudvējitaprajam |
rāṣṭraṁ tavānujānanti mantriṇaḥ kaikayīsuta || 27 ||

kaccittvāṁ nāvajānanti yājakāḥ patitaṁ yathā |
ugrapratigrahītāraṁ kāmayānamiva striyaḥ || 28 ||

upāyakuśalaṁ vaidyaṁ bhr̥tyasandūṣaṇē ratam |
śūramaiśvaryakāmaṁ ca yō na hanti sa vadhyatē || 29 ||

kacciddhr̥ṣṭaśca śūraśca matimāndhr̥timān śuciḥ |
kulīnaścānuraktaśca dakṣaḥ sēnāpatiḥ kr̥taḥ || 30 ||

balavantaśca kaccittē mukhyā yuddhaviśāradāḥ |
dr̥ṣṭāpadānā vikrāntāstvayā satkr̥tyamānitāḥ || 31 ||

kaccidbalasya bhaktaṁ ca vētanaṁ ca yathōcitam |
samprāptakālaṁ dātavyaṁ dadāsi na vilambasē || 32 ||

kālātikramaṇāccaiva bhaktavētanayōrbhr̥tāḥ |
bhartuḥ kupyanti duṣyanti sō:’narthaḥ sumahān smr̥taḥ || 33 ||

kaccitsarvē:’nuraktāstvāṁ kulaputrāḥ pradhānataḥ |
kaccitprāṇāṁstavārthēṣu santyajanti samāhitāḥ || 34 ||

kaccijjānapadō vidvāndakṣiṇaḥ pratibhānavān |
yathōktavādī dūtastē kr̥tō bharata paṇḍitaḥ || 35 ||

kaccidaṣṭādaśānyēṣu svapakṣē daśa pañca ca |
tribhistribhiravijñātairvētsi tīrthāni cārakaiḥ || 36 ||

kaccidvyapāstānahitānpratiyātāṁśca sarvadā |
durbalānanavajñāya vartasē ripusūdana || 37 ||

kaccinna lōkāyatikānbrāhmaṇāṁstāta sēvasē |
anarthakuśalā hyētē bālāḥ paṇḍitamāninaḥ || 38 ||

dharmaśāstrēṣu mukhyēṣu vidyamānēṣu durbudhāḥ |
buddhimānvīkṣikīṁ prāpya nirarthaṁ pravadanti tē || 39 ||

vīrairadhyuṣitāṁ pūrvamasmākaṁ tāta pūrvakaiḥ |
satyanāmāṁ dr̥ḍhadvārāṁ hastyaśvarathasaṅkulām || 40 ||

brāhmaṇaiḥ kṣatriyairvaiśyaiḥ svakarmanirataiḥ sadā |
jitēndriyairmahōtsāhairvr̥tāmāryaiḥ sahasraśaḥ || 41 ||

prāsādairvividhākārairvr̥tāṁ vaidyajanākulām |
kaccitsumuditāṁ sphītāmayōdhyāṁ parirakṣasi || 42 ||

kacciccityaśatairjuṣṭaḥ suniviṣṭajanākulaḥ |
dēvasthānaiḥ prapābhiśca taṭākaiścōpaśōbhitaḥ || 43 ||

prahr̥ṣṭanaranārīkaḥ samājōtsavaśōbhitaḥ |
sukr̥ṣṭasīmā paśumānhiṁsābhiḥ parivarjitaḥ || 44 ||

adēvamātr̥kō ramyaḥ śvāpadaiḥ parivarjitaḥ |
parityaktō bhayaiḥ sarvaiḥ khanibhiścōpaśōbhitaḥ || 45 ||

vivarjitō naraiḥ pāpairmama pūrvaiḥ surakṣitaḥ |
kaccijjanapadaḥ sphītaḥ sukhaṁ vasati rāghava || 46 ||

kaccittē dayitāḥ sarvē kr̥ṣigōrakṣajīvinaḥ |
vārtāyāṁ saṁśritastāta lōkō hi sukhamēdhatē || 47 ||

tēṣāṁ guptiparīhāraiḥ kaccittē bharaṇaṁ kr̥tam |
rakṣyā hi rājñā dharmēṇa sarvē viṣayavāsinaḥ || 48 ||

kaccistriyaḥ sāntvayasi kaccittāśca surakṣitāḥ |
kaccinna śraddadhāsyāsāṁ kaccidguhyaṁ na bhāṣasē || 49 ||

kaccinnāgavanaṁ guptaṁ kaccittē santi dhēnukāḥ |
kaccinna gaṇikāśvānāṁ kuñjarāṇāṁ ca tr̥pyasi || 50 ||

kacciddarśayasē nityaṁ manuṣyāṇāṁ vibhūṣitam |
utthāyōtthāya pūrvāhṇē rājaputra mahāpathē || 51 ||

kaccinna sarvē karmāntāḥ pratyakṣāstē:’viśaṅkayā |
sarvē vā punarutsr̥ṣṭā madhyamēvātra kāraṇam || 52 ||

kaccitsarvāṇi durgāṇi dhanadhānyāyudhōdakaiḥ |
yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ || 53 ||

āyastē vipulaḥ kaccitkaccidalpatarō vyayaḥ |
apātrēṣu na tē kaccitkōśō gacchati rāghava || 54 ||

dēvatārthē ca pitrarthē brāhmaṇābhyāgatēṣu ca |
yōdhēṣu mitravargēṣu kaccidgacchati tē vyayaḥ || 55 ||

kaccidāryō viśuddhātmā kṣāritaścōrakarmaṇā |
apr̥ṣṭaḥ śāstrakuśalairna lōbhādvadhyatē śuciḥ || 56 ||

gr̥hītaścaiva pr̥ṣṭaśca kālē dr̥ṣṭaḥ sakāraṇaḥ |
kaccinna mucyatē cōrō dhanalōbhānnararṣabha || 57 ||

vyasanē kaccidāḍhyasya durgatasya ca rāghava |
arthaṁ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ || 58 ||

yāni mithyā:’bhiśastānāṁ patantyasrāṇi rāghava |
tāni putranpaśūn ghnanti prītyarthamanuśāsataḥ || 59 ||

kaccidvr̥ddhāṁśca bālāṁśca vaidyamukhyāṁśca rāghava |
dānēna manasā vācā tribhirētairbubhūṣasē || 60 ||

kaccidgurūṁśca vr̥ddhāṁśca tāpasāndēvatātithīn |
caityāṁśca sarvānsiddhārthān brāhmaṇāṁśca namasyasi || 61 ||

kaccidarthēna vā dharmamarthaṁ dharmēṇa vā punaḥ |
ubhau vā prītilōbhēna kāmēna ca na bādhasē || 62 ||

kaccidarthaṁ ca dharmaṁ ca kāmaṁ ca jayatāṁvara |
vibhajya kālē kālajña sarvānvarada sēvasē || 63 ||

kaccittē brāhmaṇāḥ śarma sarvaśāstrārthakōvidāḥ |
āśaṁsantē mahāprājña paurajānapadaiḥ saha || 64 ||

nāstikyamanr̥taṁ krōdhaṁ pramādaṁ dīrghasūtratām |
adarśanaṁ jñānavatāmālasyaṁ pañcavr̥ttitām || 65 ||

ēkacintanamarthānāmanarthajñaiśca mantraṇam |
niścitānāmanārambhaṁ mantrasyāparirakṣaṇam || 66 ||

maṅgalasyāprayōgaṁ ca pratyutthānaṁ ca sarvataḥ |
kaccittvaṁ varjayasyētānrājadōṣāṁścaturdaśa || 67 ||

daśapañca caturvargānsaptavargaṁ ca tattvataḥ |
aṣṭavargaṁ trivargaṁ ca vidyāstisraśca rāghava || 68 ||

indriyāṇāṁ jayaṁ buddhvā ṣāḍguṇyaṁ daivamānuṣam |
kr̥tyaṁ viṁśativargaṁ ca tathā prakr̥timaṇḍalam || 69 ||

yātrādaṇḍavidhānaṁ ca dviyōnī sandhivigrahau |
kaccidētānmahāprājña yathāvadanumanyasē || 70 ||

mantribhistvaṁ yathōddiṣṭaiścaturbhistribhirēva vā |
kaccitsamastairvyastaiśca mantraṁ mantrayasē mithaḥ || 71 ||

kaccittē saphalā vēdāḥ kaccittē saphalāḥ kriyāḥ |
kaccittē saphalā dārāḥ kaccittē saphalaṁ śrutam || 72 ||

kaccidēṣaiva tē buddhiryathōktā mama rāghava |
āyuṣyā ca yaśasyā ca dharmakāmārthasaṁhitā || 73 ||

yāṁ vr̥ttiṁ vartatē tātō yāṁ ca naḥ prapitāmahāḥ |
tāṁ vr̥ttiṁ vartasē kaccidyā ca satpathagā śubhā || 74 ||

kaccitsvādukr̥taṁ bhōjyamēkō nāśnāsi rāghava |
kaccidāśaṁsamānēbhyō mitrēbhyaḥ samprayacchasi || 75 ||

rājā tu dharmēṇa hi pālayitvā
mahāmatirdaṇḍadharaḥ prajānām |
avāpya kr̥tsnāṁ vasudhāṁ yathāvat
itaścyutaḥ svargamupaiti vidvān || 76 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē śatatamaḥ sargaḥ || 100 ||

ayōdhyākāṇḍa ēkādhikaśatatamaḥ sargaḥ (101) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed