Ayodhya Kanda Sarga 71 – ayōdhyākāṇḍa ēkasaptatitamaḥ sargaḥ (71)


|| ayōdhyāgamanam ||

sa prāṅmukhō rājagr̥hādabhiniryāya vīryavān | [rāghavaḥ]
tatassudāmāṁ dyutimān santīryāvēkṣya tāṁ nadīm || 1 ||

hlādinīṁ dūrapārāṁ ca pratyak srōtastaraṅgiṇīm |
śatadrūmataracchrīmān nadīmikṣvākunandanaḥ || 2 ||

ēlādhānē nadīṁ tīrtvā prāpya cāparaparpaṭān |
śilāmākurvatīṁ tīrtvā āgnēyaṁ śalyakartanam || 3 ||

satya sandhaḥ śuciḥ śrīmān prēkṣamāṇaḥ śilāvahām |
atyayāt sa mahāśailān vanaṁ caitrarathaṁ prati || 4 ||

sarasvatīṁ ca gaṅgāṁ ca yugmēna pratipadya ca | [pratyapadyata]
uttaraṁ vīramatsyānāṁ bhāruṇḍaṁ prāviśadvanam || 5 ||

vēginīṁ ca kuliṅgākhyāṁ hrādinīṁ parvatāvr̥tām |
yamunāṁ prāpya santīrṇō balamāśvāsayattadā || 6 ||

śītīkr̥tya tu gātrāṇi klāntānāśvāsya vājinaḥ |
tatra snātvā ca pītvā ca prāyādādāya cōdakam || 7 ||

rājaputraḥ mahāraṇyamanabhīkṣṇōpasēvitam |
bhadraḥ bhadrēṇa yānēna mārutaḥ khamivātyayāt || 8 ||

bhāgīrathīṁ duṣpratarāmaṁśudhānē mahānadīm |
upāyādrāghavastūrṇaṁ prāgvaṭē viśrutē purē || 9 ||

sa gaṅgāṁ prāgvaṭē tīrtvā samāyātkuṭikōṣṭhikām |
sabalastāṁ sa tīrtvā:’tha samāyāddharmavardhanam || 10 ||

tōraṇaṁ dakṣiṇārdhēna jambūprasthamupāgamat |
varūthaṁ ca yayau ramyaṁ grāmaṁ daśarathātmajaḥ || 11 ||

tatra ramyē vanē vāsaṁ kr̥tvā:’sau prāṅmukhō yayau |
udyānamujjihānāyāḥ priyakā yatra pādapāḥ || 12 ||

sālāṁstu priyakānprāpya śīghrānāsthāya vājinaḥ |
anujñāpyātha bharataḥ vāhinīṁ tvaritaḥ yayau || 13 ||

vāsaṁ kr̥tvā sarvatīrthē tīrtvā cōttānakāṁ nadīm |
anyā nadīśca vividhāḥ pārvatīyaisturaṅgamaiḥ || 14 ||

hasti pr̥ṣṭhakamāsādya kuṭikāmatyavartata |
tatāra ca naravyāghraḥ lauhityē sa kapīvatīm || 15 ||

ēkasālē sthāṇumatīṁ vinatē gōmatīṁ nadīm |
[* vyapāyādrāghastūrṇaṁ tīrtvā śōṇāṁ mahānadīm |*]
kaliṅganagarē cāpi prāpya sālavanaṁ tadā || 16 ||

bharataḥ kṣipramāgaccat supariśrāntavāhanaḥ |
vanaṁ ca samatītyāśu śarvaryāmaruṇōdayē || 17 ||

ayōdhyāṁ manunā rājñā nirmitāṁ sandadarśa ha |
tāṁ purīṁ puruṣavyāghraḥ saptarātrōṣitaḥ pathi || 18 ||

ayōdhyāmagratardr̥ṣṭvā sārathiṁ vākyamabravīt |
ēṣā nātipratītā mē puṇyōdyānā yaśasvinī || 19 ||

ayōdhyā dr̥śyatē dūrāt sārathē pāṇḍumr̥ttikā |
yajvabhirguṇasampannaiḥ brāhmaṇaiḥ vēdapāragaiḥ || 20 ||

bhūyiṣṭhamr̥ddhairākīrṇā rājarṣiparipālitā |
ayōdhyāyāṁ purā śabdaḥ śrūyatē tumulō mahān || 21 ||

samantānnaranārīṇāṁ tamadya na śr̥ṇōmyaham |
udyānāni hi sāyāhnē krīḍitvōparatairnaraiḥ || 22 ||

samantādvipradhāvadbhiḥ prakāśantē mamānyadā |
tānyadyānurudantīva parityaktāni kāmibhiḥ || 23 ||

araṇya bhūtēva purī sārathē pratibhāti mē |
na hyatra yānairdr̥śyantē na gajairna ca vājibhiḥ || 24 ||

niryāntaḥ vā:’bhiyāntaḥ vā naramukhyā yathāpuram |
udyānāni purā bhānti mattapramuditāni ca || 25 ||

janānāṁ ratisamyōgēṣvatyantaguṇavanti ca |
tānyētānyadya vaśyāmi nirānandāni sarvaśaḥ || 26 ||

srastaparṇairanupathaṁ vikrōśadbhiriva drumaiḥ |
nādyāpi śrūyatē śabdō mattānāṁ mr̥gapakṣiṇām || 27 ||

saṁraktāṁ madhurāṁ vāṇīṁ kalaṁ vyāharatāṁ bahu |
candanāgarusampr̥ktō dhūpasammūrcitō:’tulaḥ || 28 ||

pravāti pavanaḥ śrīmān kiṁ nu nādya yathāpuram |
bhērīmr̥daṅgavīṇānāṁ kōṇasaṅghaṭ-ṭitaḥ punaḥ || 29 ||

kimadya śabdō virataḥ sadā:’dīnagatiḥ purā |
aniṣṭāni ca pāpāni paśyāmi vividhāni ca || 30 ||

nimittānyamanōjñāni tēna sīdati tē manaḥ |
sarvathā kuśalaṁ sūta durlabhaṁ mama bandhuṣu || 31 ||

tathā hyasati sammōhē hr̥dayaṁ sīdatīva mē |
viṣaṇṇaḥ śāntahr̥dayastrastaḥ saṁlulitēndriyaḥ || 32 ||

bharataḥ pravivēśāśu purīmikṣvākupālitām |
dvārēṇa vaijayantēna prāviśacchrāntavāhanaḥ || 33 ||

dvāssthairutthāya vijayaṁ pr̥ṣṭastaiḥ sahitō yayau |
sa tvanēkāgrahr̥dayō dvāssthaṁ pratyarcya taṁ janam || 34 ||

sūtamaśvapatēḥ klāntamabravīttatra rāghavaḥ |
kimahaṁ tvarayā:’:’nītaḥ kāraṇēna vinā:’nagha || 35 ||

aśubhāśaṅki hr̥dayaṁ śīlaṁ ca patatīva mē |
śrutā nō yādr̥śāḥ pūrvaṁ nr̥patīnāṁ vināśanē || 36 ||

ākārāṁstānahaṁ sarvān ihapaśyāmi sārathē |
sammārjanavihīnāni paruṣāṇyupalakṣayē || 37 ||

asamyatakavāṭāni śrīvihīnāni sarvaśaḥ |
balikarmavihīnāni dhūpasammōdanēna ca || 38 ||

anāśitakuṭumbāni prabhāhīnajanāni ca |
alakṣmīkāni paśyāmi kuṭumbibhavanānyaham || 39 ||

apētamālyaśōbhānyapyasaṁmr̥ṣṭājirāṇi ca |
dēvāgārāṇi śūnyāni na cābhānti yathāpuram || 40 ||

dēvatārcāḥ praviddhāśca yajñagōṣṭhyastathāvidhāḥ |
mālyāpaṇēṣu rājantē nādya paṇyāni vā tathā || 41 ||

dr̥śyantē vaṇijō:’pyadya na yathāpūrvamatra vai |
dhyānasaṁvignahr̥dayāḥ naṣṭavyāpārayantritāḥ || 42 ||

dēvāyatanacaityēṣudīnāḥ pakṣigaṇāstathā |
malinaṁ cāśru pūrṇākṣaṁ dīnaṁ dhyānaparaṁ kr̥śam || 43 ||

sastrīpuṁsaṁ ca paśyāmi janamutkaṇṭhitaṁ purē |
ityēvamuktvā bharataḥ sūtaṁ taṁ dīnamānasaḥ |
tānyariṣṭānyayōdhyāyāṁ prēkṣya rājagr̥haṁ yayau || 44 ||

tāṁ śūnyaśr̥ṅgāṭakavēśmarathyām
rajō:’ruṇa dvārakavāṭayantrām |
dr̥ṣṭvā purīmindrapuraprakāśām
duḥkhēna sampūrṇataraḥ babhūva || 45 ||

bahūni paśyan manasō:’priyāṇi
yānyanyadā nāsya purē babhūvuḥ |
avākchirā dīnamanā nahr̥ṣṭaḥ
piturmahātmā pravivēśa vēśma || 46 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkasaptatitamaḥ sargaḥ || 71 ||

ayōdhyākāṇḍa dvisaptatitamaḥ sargaḥ (72) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed