Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharataprasthānam ||
bharatē bruvati svapnaṁ dūtāstē klāntavāhanāḥ |
praviśyāsahya parikhaṁ ramyaṁ rāja gr̥haṁ puram || 1 ||
samāgamya tu rājñā ca rājaputrēṇa cārcitāḥ |
rājñaḥ pādau gr̥hītvā tu tamūcurbharataṁ vacaḥ || 2 ||
purōhitastvāṁ kuśalaṁ prāha sarvē ca mantriṇaḥ |
tvaramāṇaśca niryāhi kr̥tyamātyayikaṁ tvayā || 3 ||
imāni ca mahārhāṇi vastrāṇyābharaṇāni ca |
pratigr̥hya viśālākṣa mātulasya ca dāpaya || 4 ||
atra viṁśatikōṭyastu nr̥patērmātulasya tē |
daśakōṭyastu sampūrṇāstathaiva ca nr̥pātmaja || 5 ||
pratigr̥hya ca tatsarvaṁ svanuraktaḥ suhr̥jjanē |
dūtānuvāca bharataḥ kāmaiḥ sampratipūjya tān || 6 ||
kaccit sukuśalī rājā pitā daśarathō mama |
kacciccārōgatā rāmē lakṣmaṇē ca mahātmani || 7 ||
āryā ca dharmaniratā dharmajñā dharmadarśinī |
arōgā cāpi kausalyā mātā rāmasya dhīmataḥ || 8 ||
kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā |
śatrughnasya ca vīrasya sā:’rōgā cāpi madhyamā || 9 ||
ātmakāmā sadā caṇḍī krōdhanā prājña māninī |
arōgā cāpi mē mātā kaikēyī kimuvāca ha || 10 ||
ēvamuktāstu tē dūtāḥ bharatēna mahātmanā |
ūcuḥ sampraśrayaṁ vākyamidaṁ taṁ bharataṁ tadā || 11 ||
kuśalāstē naravyāghra yēṣāṁ kuśalamicchasi |
śrīśca tvāṁ vr̥ṇutē padmā yujyatāṁ cāpi tē rathaḥ || 12 ||
bharataścāpi tān dūtān ēvamuktō:’bhyabhāṣata |
āpr̥ccē:’haṁ mahārājaṁ dūtāḥ santvarayanti mām || 13 ||
ēvamuktvā tu tān dūtān bharataḥ pārthivātmajaḥ |
dūtaiḥ sañcōditaḥ vākyaṁ mātāmahamuvāca ha || 14 ||
rājan piturgamiṣyāmi sakāśaṁ dūtacōditaḥ |
punarapyahamēṣyāmi yadā mē tvaṁ smariṣyasi || 15 ||
bharatēnaivamuktastu nr̥pō mātāmahastadā |
tamuvāca śubhaṁ vākyaṁ śirasyāghrāya rāghavam || 16 ||
gaccha tātānujānē tvāṁ kaikēyīsuprajāstvayā |
mātaraṁ kuśalaṁ brūyāḥ pitaraṁ ca parantapa || 17 ||
purōhitaṁ ca kuśalaṁ yē cānyē dvija sattamāḥ |
tau ca tāta mahēṣvāsau bhrātarau rāmalakṣmaṇau || 18 ||
tasmai hastyuttamāṁścitrān kambalānajināni ca |
abhisatkr̥tya kaikēyō bharatāya dhanaṁ dadau || 19 ||
rukmaniṣkasahasrē dvē ṣōḍaśāśvaśatāni ca |
satkr̥tya kaikēyīputraṁ kēkayō dhanamādiśat || 20 ||
tathā:’mātyānabhiprētān viśvāsyāṁśca guṇānvitān |
dadāvaśvapatiḥ kṣipraṁ bharatāyānuyāyinaḥ || 21 ||
airāvatānaindraśirān nāgānvai priyadarśanān |
kharān śīghrān susamyuktān mātulō:’smai dhanaṁ dadau || 22 ||
antaḥpurē:’ti saṁvr̥ddhān vyāghravīryabalānvitān |
daṁṣṭrā:’:’yudhān mahākāyān śunaścōpāyanaṁ dadau || 23 ||
sa dataṁ kēkayēndrēṇa dhanaṁ tannābhyanandata |
bharataḥ kaikayīputraḥ gamanatvarayā tadā || 24 ||
babhūva hyasya hr̥datē cintā sumahatī tadā |
tvarayā cāpi dūtānāṁ svapnasyāpi ca darśanāt || 25 ||
sa svavēśmābhyatikramya naranāgaśvasaṁvr̥tam |
prapēdē sumahacchrīmān rājamārgamanuttamam || 26 ||
abhyatītya tatō:’paśyadantaḥ puramudāradhīḥ |
tatastadbharataḥ śrīmānāvivēśānivāritaḥ || 27 ||
sa mātā mahamāpr̥cchya mātulaṁ ca yudhājitam |
rathamāruhya bharataḥ śatrughnasahitō yayau || 28 ||
rathān maṇḍala cakrāṁśca yōjayitvā paraḥ śatam |
uṣṭra gō:’śvakharaiḥ bhr̥tyā bharataṁ yāntamanvayuḥ || 29 ||
balēna guptaḥ bharataḥ mahātmā
sahāryakasyā:’tma samairamātyaiḥ |
ādāya śatrughnamapētaśatruḥ
gr̥hāt yayau siddhaivēndralōkāt || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptatitamaḥ sargaḥ || 70 ||
ayōdhyākāṇḍa ēkasaptatitamaḥ sargaḥ (71) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.