Ayodhya Kanda Sarga 70 – ayōdhyākāṇḍa saptatitamaḥ sargaḥ (70)


|| bharataprasthānam ||

bharatē bruvati svapnaṁ dūtāstē klāntavāhanāḥ |
praviśyāsahya parikhaṁ ramyaṁ rāja gr̥haṁ puram || 1 ||

samāgamya tu rājñā ca rājaputrēṇa cārcitāḥ |
rājñaḥ pādau gr̥hītvā tu tamūcurbharataṁ vacaḥ || 2 ||

purōhitastvāṁ kuśalaṁ prāha sarvē ca mantriṇaḥ |
tvaramāṇaśca niryāhi kr̥tyamātyayikaṁ tvayā || 3 ||

imāni ca mahārhāṇi vastrāṇyābharaṇāni ca |
pratigr̥hya viśālākṣa mātulasya ca dāpaya || 4 ||

atra viṁśatikōṭyastu nr̥patērmātulasya tē |
daśakōṭyastu sampūrṇāstathaiva ca nr̥pātmaja || 5 ||

pratigr̥hya ca tatsarvaṁ svanuraktaḥ suhr̥jjanē |
dūtānuvāca bharataḥ kāmaiḥ sampratipūjya tān || 6 ||

kaccit sukuśalī rājā pitā daśarathō mama |
kacciccārōgatā rāmē lakṣmaṇē ca mahātmani || 7 ||

āryā ca dharmaniratā dharmajñā dharmadarśinī |
arōgā cāpi kausalyā mātā rāmasya dhīmataḥ || 8 ||

kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā |
śatrughnasya ca vīrasya sā:’rōgā cāpi madhyamā || 9 ||

ātmakāmā sadā caṇḍī krōdhanā prājña māninī |
arōgā cāpi mē mātā kaikēyī kimuvāca ha || 10 ||

ēvamuktāstu tē dūtāḥ bharatēna mahātmanā |
ūcuḥ sampraśrayaṁ vākyamidaṁ taṁ bharataṁ tadā || 11 ||

kuśalāstē naravyāghra yēṣāṁ kuśalamicchasi |
śrīśca tvāṁ vr̥ṇutē padmā yujyatāṁ cāpi tē rathaḥ || 12 ||

bharataścāpi tān dūtān ēvamuktō:’bhyabhāṣata |
āpr̥ccē:’haṁ mahārājaṁ dūtāḥ santvarayanti mām || 13 ||

ēvamuktvā tu tān dūtān bharataḥ pārthivātmajaḥ |
dūtaiḥ sañcōditaḥ vākyaṁ mātāmahamuvāca ha || 14 ||

rājan piturgamiṣyāmi sakāśaṁ dūtacōditaḥ |
punarapyahamēṣyāmi yadā mē tvaṁ smariṣyasi || 15 ||

bharatēnaivamuktastu nr̥pō mātāmahastadā |
tamuvāca śubhaṁ vākyaṁ śirasyāghrāya rāghavam || 16 ||

gaccha tātānujānē tvāṁ kaikēyīsuprajāstvayā |
mātaraṁ kuśalaṁ brūyāḥ pitaraṁ ca parantapa || 17 ||

purōhitaṁ ca kuśalaṁ yē cānyē dvija sattamāḥ |
tau ca tāta mahēṣvāsau bhrātarau rāmalakṣmaṇau || 18 ||

tasmai hastyuttamāṁścitrān kambalānajināni ca |
abhisatkr̥tya kaikēyō bharatāya dhanaṁ dadau || 19 ||

rukmaniṣkasahasrē dvē ṣōḍaśāśvaśatāni ca |
satkr̥tya kaikēyīputraṁ kēkayō dhanamādiśat || 20 ||

tathā:’mātyānabhiprētān viśvāsyāṁśca guṇānvitān |
dadāvaśvapatiḥ kṣipraṁ bharatāyānuyāyinaḥ || 21 ||

airāvatānaindraśirān nāgānvai priyadarśanān |
kharān śīghrān susamyuktān mātulō:’smai dhanaṁ dadau || 22 ||

antaḥpurē:’ti saṁvr̥ddhān vyāghravīryabalānvitān |
daṁṣṭrā:’:’yudhān mahākāyān śunaścōpāyanaṁ dadau || 23 ||

sa dataṁ kēkayēndrēṇa dhanaṁ tannābhyanandata |
bharataḥ kaikayīputraḥ gamanatvarayā tadā || 24 ||

babhūva hyasya hr̥datē cintā sumahatī tadā |
tvarayā cāpi dūtānāṁ svapnasyāpi ca darśanāt || 25 ||

sa svavēśmābhyatikramya naranāgaśvasaṁvr̥tam |
prapēdē sumahacchrīmān rājamārgamanuttamam || 26 ||

abhyatītya tatō:’paśyadantaḥ puramudāradhīḥ |
tatastadbharataḥ śrīmānāvivēśānivāritaḥ || 27 ||

sa mātā mahamāpr̥cchya mātulaṁ ca yudhājitam |
rathamāruhya bharataḥ śatrughnasahitō yayau || 28 ||

rathān maṇḍala cakrāṁśca yōjayitvā paraḥ śatam |
uṣṭra gō:’śvakharaiḥ bhr̥tyā bharataṁ yāntamanvayuḥ || 29 ||

balēna guptaḥ bharataḥ mahātmā
sahāryakasyā:’tma samairamātyaiḥ |
ādāya śatrughnamapētaśatruḥ
gr̥hāt yayau siddhaivēndralōkāt || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptatitamaḥ sargaḥ || 70 ||

ayōdhyākāṇḍa ēkasaptatitamaḥ sargaḥ (71) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed