Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| citrakūṭavarṇanā ||
dīrghakālōṣitastasmin girau girivanapriyaḥ |
vaidēhyāḥ priyamākāṅkṣan svaṁ ca cittaṁ vilōbhayan || 1 ||
atha dāśarathiścitraṁ citrakūṭamadarśayat |
bhāryāmamarasaṅkāśaḥ śacīmiva purandaraḥ || 2 ||
na rājyādbhraṁśanaṁ bhadrē na suhr̥dbhirvinābhavaḥ |
manō mē bādhatē dr̥ṣṭvā ramaṇīyamimaṁ girim || 3 ||
paśyēmamacalaṁ bhadrē nānādvijagaṇāyutam |
śikharaiḥ khamivōdviddhairdhātumadbhirvibhūṣitam || 4 ||
kēcidrajatasaṅkāśāḥ kēcit kṣatajasannibhāḥ |
pītamāñjiṣṭhavarṇāśca kēcinmaṇivaraprabhāḥ || 5 ||
puṣpārkakētakābhāśca kēcijjyōtīrasaprabhāḥ |
virājantē:’calēndrasya dēśā dhātuvibhūṣitāḥ || 6 ||
nānāmr̥gagaṇadvīpitarakṣvr̥kṣagaṇairvr̥taḥ |
aduṣṭairbhātyayaṁ śailō bahupakṣisamāyutaḥ || 7 ||
āmrajambvasanairlōdhraiḥ priyālaiḥ panasairdhavaiḥ |
aṅkōlairbhavyatiniśairbilvatindukavēṇubhiḥ || 8 ||
kāśmaryariṣṭavaruṇairmadhūkaistilakaistathā |
badaryāmalakairnīpairvētradhanvanabījakaiḥ || 9 ||
puṣpavadbhiḥ phalōpētaiśchāyāvadbhirmanōramaiḥ |
ēvamādibhirākīrṇaḥ śriyaṁ puṣyatyayaṁ giriḥ || 10 ||
śailaprasthēṣu ramyēṣu paśyēmān rōmaharṣaṇān |
kinnarān dvandvaśō bhadrē ramamāṇānmanasvinaḥ || 11 ||
śākhāvasaktān khaḍgāṁśca pravarāṇyambarāṇi ca |
paśya vidyādharastrīṇāṁ krīḍōddhēśān manōramān || 12 ||
jalaprapātairudbhēdairniṣyandaiśca kvacit kvacit |
sravadbhirbhātyayaṁ śailaḥ sravanmada iva dvipaḥ || 13 ||
guhāsamīraṇō gandhān nānāpuṣpabhavānvahan |
ghrāṇatarpaṇamabhyētya kaṁ naraṁ na praharṣayēt || 14 ||
yadīha śaradō:’nēkāstvayā sārdhamaninditē |
lakṣmaṇēna ca vatsyāmi na māṁ śōkaḥ pradhakṣyati || 15 ||
bahupuṣpaphalē ramyē nānādvijagaṇāyutē |
vicitraśikharē hyasmin ratavānasmi bhāmini || 16 ||
anēna vanavāsēna mayā prāptaṁ phaladvayam |
pituścānr̥ṇatā dharmē bharatasya priyaṁ tathā || 17 ||
vaidēhi ramasē kacciccitrakūṭē mayā saha |
paśyantī vividhānbhāvān manōvākkāyasammatān || 18 ||
idamēvāmr̥taṁ prāhuḥ rājñi rājarṣayaḥ parē |
vanavāsaṁ bhavārthāya prētya mē prapitāmahāḥ || 19 ||
śilāḥ śailasya śōbhantē viśālāḥ śataśō:’bhitaḥ |
bahulā bahulairvarṇairnīlapītasitāruṇaiḥ || 20 ||
niśi bhāntyacalēndrasya hutāśanaśikhā iva |
ōṣadhyaḥ svaprabhālakṣyā bhrājamānāḥ sahasraśaḥ || 21 ||
kēcit kṣayanibhā dēśāḥ kēcidudyānasannibhāḥ |
kēcidēkaśilā bhānti parvatasyāsya bhāmini || 22 ||
bhittvēva vasudhāṁ bhāti citrakūṭaḥ samutthitaḥ |
citrakūṭasya kūṭō:’sau dr̥śyatē sarvataḥ śubhaḥ || 23 ||
kuṣṭhapunnāgasthagarabhūrjapatrōttaracchadān |
kāmināṁ svāstarān paśya kuśēśayadalāyutān || 24 ||
mr̥ditāścāpaviddhāśca dr̥śyantē kamalasrajaḥ |
kāmibhirvanitē paśya phalāni vividhāni ca || 25 ||
vasvaukasārāṁ nalinīmatyētīvōttarān kurūn |
parvataścitrakūṭō:’sau bahumūlaphalōdakaḥ || 26 ||
imaṁ tu kālaṁ vanitē vijahrivān
tvayā ca sītē saha lakṣmaṇēna ca |
ratiṁ prapatsyē kuladharmavardhanīṁ
satāṁ pathi svairniyamaiḥ paraiḥ sthitaḥ || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturnavatitamaḥ sargaḥ || 94 ||
ayōdhyākāṇḍa pañcanavatitamaḥ sargaḥ (95) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.