Ayodhya Kanda Sarga 94 – ayōdhyākāṇḍa caturnavatitamaḥ sargaḥ (94)


|| citrakūṭavarṇanā ||

dīrghakālōṣitastasmin girau girivanapriyaḥ |
vaidēhyāḥ priyamākāṅkṣan svaṁ ca cittaṁ vilōbhayan || 1 ||

atha dāśarathiścitraṁ citrakūṭamadarśayat |
bhāryāmamarasaṅkāśaḥ śacīmiva purandaraḥ || 2 ||

na rājyādbhraṁśanaṁ bhadrē na suhr̥dbhirvinābhavaḥ |
manō mē bādhatē dr̥ṣṭvā ramaṇīyamimaṁ girim || 3 ||

paśyēmamacalaṁ bhadrē nānādvijagaṇāyutam |
śikharaiḥ khamivōdviddhairdhātumadbhirvibhūṣitam || 4 ||

kēcidrajatasaṅkāśāḥ kēcit kṣatajasannibhāḥ |
pītamāñjiṣṭhavarṇāśca kēcinmaṇivaraprabhāḥ || 5 ||

puṣpārkakētakābhāśca kēcijjyōtīrasaprabhāḥ |
virājantē:’calēndrasya dēśā dhātuvibhūṣitāḥ || 6 ||

nānāmr̥gagaṇadvīpitarakṣvr̥kṣagaṇairvr̥taḥ |
aduṣṭairbhātyayaṁ śailō bahupakṣisamāyutaḥ || 7 ||

āmrajambvasanairlōdhraiḥ priyālaiḥ panasairdhavaiḥ |
aṅkōlairbhavyatiniśairbilvatindukavēṇubhiḥ || 8 ||

kāśmaryariṣṭavaruṇairmadhūkaistilakaistathā |
badaryāmalakairnīpairvētradhanvanabījakaiḥ || 9 ||

puṣpavadbhiḥ phalōpētaiśchāyāvadbhirmanōramaiḥ |
ēvamādibhirākīrṇaḥ śriyaṁ puṣyatyayaṁ giriḥ || 10 ||

śailaprasthēṣu ramyēṣu paśyēmān rōmaharṣaṇān |
kinnarān dvandvaśō bhadrē ramamāṇānmanasvinaḥ || 11 ||

śākhāvasaktān khaḍgāṁśca pravarāṇyambarāṇi ca |
paśya vidyādharastrīṇāṁ krīḍōddhēśān manōramān || 12 ||

jalaprapātairudbhēdairniṣyandaiśca kvacit kvacit |
sravadbhirbhātyayaṁ śailaḥ sravanmada iva dvipaḥ || 13 ||

guhāsamīraṇō gandhān nānāpuṣpabhavānvahan |
ghrāṇatarpaṇamabhyētya kaṁ naraṁ na praharṣayēt || 14 ||

yadīha śaradō:’nēkāstvayā sārdhamaninditē |
lakṣmaṇēna ca vatsyāmi na māṁ śōkaḥ pradhakṣyati || 15 ||

bahupuṣpaphalē ramyē nānādvijagaṇāyutē |
vicitraśikharē hyasmin ratavānasmi bhāmini || 16 ||

anēna vanavāsēna mayā prāptaṁ phaladvayam |
pituścānr̥ṇatā dharmē bharatasya priyaṁ tathā || 17 ||

vaidēhi ramasē kacciccitrakūṭē mayā saha |
paśyantī vividhānbhāvān manōvākkāyasammatān || 18 ||

idamēvāmr̥taṁ prāhuḥ rājñi rājarṣayaḥ parē |
vanavāsaṁ bhavārthāya prētya mē prapitāmahāḥ || 19 ||

śilāḥ śailasya śōbhantē viśālāḥ śataśō:’bhitaḥ |
bahulā bahulairvarṇairnīlapītasitāruṇaiḥ || 20 ||

niśi bhāntyacalēndrasya hutāśanaśikhā iva |
ōṣadhyaḥ svaprabhālakṣyā bhrājamānāḥ sahasraśaḥ || 21 ||

kēcit kṣayanibhā dēśāḥ kēcidudyānasannibhāḥ |
kēcidēkaśilā bhānti parvatasyāsya bhāmini || 22 ||

bhittvēva vasudhāṁ bhāti citrakūṭaḥ samutthitaḥ |
citrakūṭasya kūṭō:’sau dr̥śyatē sarvataḥ śubhaḥ || 23 ||

kuṣṭhapunnāgasthagarabhūrjapatrōttaracchadān |
kāmināṁ svāstarān paśya kuśēśayadalāyutān || 24 ||

mr̥ditāścāpaviddhāśca dr̥śyantē kamalasrajaḥ |
kāmibhirvanitē paśya phalāni vividhāni ca || 25 ||

vasvaukasārāṁ nalinīmatyētīvōttarān kurūn |
parvataścitrakūṭō:’sau bahumūlaphalōdakaḥ || 26 ||

imaṁ tu kālaṁ vanitē vijahrivān
tvayā ca sītē saha lakṣmaṇēna ca |
ratiṁ prapatsyē kuladharmavardhanīṁ
satāṁ pathi svairniyamaiḥ paraiḥ sthitaḥ || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturnavatitamaḥ sargaḥ || 94 ||

ayōdhyākāṇḍa pañcanavatitamaḥ sargaḥ (95) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed