Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| citrakūṭavanaprēkṣaṇam ||
tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ |
arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ || 1 ||
r̥kṣāḥ pr̥ṣatasaṅghāśca ruravaśca samatantaḥ |
dr̥śyantē vanarājīṣu giriṣvapi nadīṣu ca || 2 ||
sa sampratasthē dharmātmā prītō daśarathātmajaḥ |
vr̥tō mahatyā nādinyā sēnayā caturaṅgayā || 3 ||
sāgaraughanibhā sēnā bharatasya mahātmanaḥ |
mahīṁ sañchādayāmāsa prāvr̥ṣidyāmivāmbudaḥ || 4 ||
turaṅgāghairavatatā vāraṇaiśca mahājavaiḥ |
anālakṣyā ciraṁ kālaṁ tasminkālē babhūva bhūḥ || 5 ||
sa yātvā dūramadhvānaṁ supariśrāntavāhanaḥ |
uvāca bharataḥ śrīmān vasiṣṭhaṁ mantriṇāṁ varam || 6 ||
yādr̥śaṁ lakṣyatē rūpaṁ yathā caiva śrutaṁ mayā |
vyaktaṁ prāptāḥ sma taṁ dēśaṁ bharadvājō yamabravīt || 7 ||
ayaṁ giriścitrakūṭa iyaṁ mandākinī nadī |
ētatprakāśatē dūrānnīlamēghanibhaṁ vanam || 8 ||
girēḥ sānūni ramyāṇi citrakūṭasya samprati |
vāraṇairavamr̥dyantē māmakaiḥ parvatōpamaiḥ || 9 ||
muñcanti kusumānyētē nagāḥ parvatasānuṣu |
nīlā ivātapāpāyē tōyaṁ tōyadharā ghanāḥ || 10 ||
kinnarācaritaṁ dēśaṁ paśya śatrughna parvatam |
mr̥gaiḥ samantādākīrṇaṁ makarairiva sāgaram || 11 ||
ētē mr̥gagaṇā bhānti śīghravēgāḥ pracōditāḥ |
vāyupraviddhā śaradi mēgharājirivāmbarē || 12 ||
kurvanti kusumāpīḍān śirassu surabhīnamī |
mēghaprakāśaiḥ phalakairdākṣiṇātyā yathā narāḥ || 13 ||
niṣkūjamiva bhūtvēdaṁ vanaṁ ghōrapradarśanam |
ayōdhyēva janākīrṇā samprati pratibhāti mā || 14 ||
khurairudīritō rēṇurdivaṁ pracchādya tiṣṭhati |
taṁ vahatyanilaḥ śīghraṁ kurvanniva mama priyam || 15 ||
syandanāṁsturagōpētān sūtamukhyairadhiṣṭhitān |
ētānsampatataḥ śīghraṁ paśya śatrughna kānanē || 16 ||
ētānvitrāsitānpaśya barhiṇaḥ priyadarśanān |
ētamāviśataḥ śīghramadhivāsaṁ patattriṇaḥ || 17 ||
atimātramayaṁ dēśō manōjñaḥ pratibhāti mā |
tāpasānāṁ nivāsō:’yaṁ vyaktaṁ svargapathō yathā || 18 ||
mr̥gā mr̥gībhiḥ sahitā bahavaḥ pr̥ṣatā vanē |
manōjñarūpā lakṣyantē kusumairiva citritāḥ || 19 ||
sādhusainyāḥ pratiṣṭhantāṁ vicinvantu ca kānanē |
yathā tau puruṣavyāghrau dr̥śyētē rāmalakṣmaṇau || 20 ||
bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ |
viviśustadvanaṁ śūrāḥ dhūmaṁ ca dadr̥śustataḥ || 21 ||
tē samālōkya dhūmāgramūcurbharatamāgatāḥ |
nāmanuṣyē bhavatyāgnirvyaktamatraiva rāghavau || 22 ||
atha nātra naravyāghrau rājaputrau parantapau |
manyē rāmōpamāḥ santi vyaktamatra tapasvinaḥ || 23 || [anyē]
tacchrutvā bharatastēṣāṁ vacanaṁ sādhusammatam |
sainyānuvāca sarvāṁstānamitrabalamardanaḥ || 24 ||
yattā bhavantastiṣṭhantu nētō gantavyamagrataḥ |
ahamēva gamiṣyāmi sumantrō gururēva ca || 25 ||
ēvamuktāstataḥ sarvē tatra tasthuḥ samantataḥ |
bharatō yatra dhūmāgraṁ tatra dr̥ṣṭiṁ samādadhāt || 26 ||
vyavasthitā yā bharatēna sā camū-
-rnirīkṣamāṇā:’pi ca dhūmamagrataḥ |
babhūva hr̥ṣṭā nacirēṇa jānatī
priyasya rāmasya samāgamaṁ tadā || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trinavatitamaḥ sargaḥ || 93 ||
ayōdhyākāṇḍa caturnavatitamaḥ sargaḥ (94) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.