Ayodhya Kanda Sarga 93 – ayōdhyākāṇḍa trinavatitamaḥ sargaḥ (93)


|| citrakūṭavanaprēkṣaṇam ||

tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ |
arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ || 1 ||

r̥kṣāḥ pr̥ṣatasaṅghāśca ruravaśca samatantaḥ |
dr̥śyantē vanarājīṣu giriṣvapi nadīṣu ca || 2 ||

sa sampratasthē dharmātmā prītō daśarathātmajaḥ |
vr̥tō mahatyā nādinyā sēnayā caturaṅgayā || 3 ||

sāgaraughanibhā sēnā bharatasya mahātmanaḥ |
mahīṁ sañchādayāmāsa prāvr̥ṣidyāmivāmbudaḥ || 4 ||

turaṅgāghairavatatā vāraṇaiśca mahājavaiḥ |
anālakṣyā ciraṁ kālaṁ tasminkālē babhūva bhūḥ || 5 ||

sa yātvā dūramadhvānaṁ supariśrāntavāhanaḥ |
uvāca bharataḥ śrīmān vasiṣṭhaṁ mantriṇāṁ varam || 6 ||

yādr̥śaṁ lakṣyatē rūpaṁ yathā caiva śrutaṁ mayā |
vyaktaṁ prāptāḥ sma taṁ dēśaṁ bharadvājō yamabravīt || 7 ||

ayaṁ giriścitrakūṭa iyaṁ mandākinī nadī |
ētatprakāśatē dūrānnīlamēghanibhaṁ vanam || 8 ||

girēḥ sānūni ramyāṇi citrakūṭasya samprati |
vāraṇairavamr̥dyantē māmakaiḥ parvatōpamaiḥ || 9 ||

muñcanti kusumānyētē nagāḥ parvatasānuṣu |
nīlā ivātapāpāyē tōyaṁ tōyadharā ghanāḥ || 10 ||

kinnarācaritaṁ dēśaṁ paśya śatrughna parvatam |
mr̥gaiḥ samantādākīrṇaṁ makarairiva sāgaram || 11 ||

ētē mr̥gagaṇā bhānti śīghravēgāḥ pracōditāḥ |
vāyupraviddhā śaradi mēgharājirivāmbarē || 12 ||

kurvanti kusumāpīḍān śirassu surabhīnamī |
mēghaprakāśaiḥ phalakairdākṣiṇātyā yathā narāḥ || 13 ||

niṣkūjamiva bhūtvēdaṁ vanaṁ ghōrapradarśanam |
ayōdhyēva janākīrṇā samprati pratibhāti mā || 14 ||

khurairudīritō rēṇurdivaṁ pracchādya tiṣṭhati |
taṁ vahatyanilaḥ śīghraṁ kurvanniva mama priyam || 15 ||

syandanāṁsturagōpētān sūtamukhyairadhiṣṭhitān |
ētānsampatataḥ śīghraṁ paśya śatrughna kānanē || 16 ||

ētānvitrāsitānpaśya barhiṇaḥ priyadarśanān |
ētamāviśataḥ śīghramadhivāsaṁ patattriṇaḥ || 17 ||

atimātramayaṁ dēśō manōjñaḥ pratibhāti mā |
tāpasānāṁ nivāsō:’yaṁ vyaktaṁ svargapathō yathā || 18 ||

mr̥gā mr̥gībhiḥ sahitā bahavaḥ pr̥ṣatā vanē |
manōjñarūpā lakṣyantē kusumairiva citritāḥ || 19 ||

sādhusainyāḥ pratiṣṭhantāṁ vicinvantu ca kānanē |
yathā tau puruṣavyāghrau dr̥śyētē rāmalakṣmaṇau || 20 ||

bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ |
viviśustadvanaṁ śūrāḥ dhūmaṁ ca dadr̥śustataḥ || 21 ||

tē samālōkya dhūmāgramūcurbharatamāgatāḥ |
nāmanuṣyē bhavatyāgnirvyaktamatraiva rāghavau || 22 ||

atha nātra naravyāghrau rājaputrau parantapau |
manyē rāmōpamāḥ santi vyaktamatra tapasvinaḥ || 23 || [anyē]

tacchrutvā bharatastēṣāṁ vacanaṁ sādhusammatam |
sainyānuvāca sarvāṁstānamitrabalamardanaḥ || 24 ||

yattā bhavantastiṣṭhantu nētō gantavyamagrataḥ |
ahamēva gamiṣyāmi sumantrō gururēva ca || 25 ||

ēvamuktāstataḥ sarvē tatra tasthuḥ samantataḥ |
bharatō yatra dhūmāgraṁ tatra dr̥ṣṭiṁ samādadhāt || 26 ||

vyavasthitā yā bharatēna sā camū-
-rnirīkṣamāṇā:’pi ca dhūmamagrataḥ |
babhūva hr̥ṣṭā nacirēṇa jānatī
priyasya rāmasya samāgamaṁ tadā || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trinavatitamaḥ sargaḥ || 93 ||

ayōdhyākāṇḍa caturnavatitamaḥ sargaḥ (94) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed