Ayodhya Kanda Sarga 92 – ayōdhyākāṇḍa dvinavatitamaḥ sargaḥ (92)


|| bharadvājāmantraṇam ||

tatastāṁ rajanīṁ vyuṣya bharataḥ saparicchadaḥ |
kr̥tātithyō bharadvājaṁ kāmādabhijagāma ha || 1 ||

tamr̥ṣiḥ puruṣavyāghraṁ prāñjaliṁ prēkṣya cāgatam |
hutāgnihōtrō bharataṁ bharadvājō:’bhyabhāṣata || 2 ||

kaccidatra sukhā rātristavāsmadviṣayē gatā |
samagrastē janaḥ kaccidātithyē śaṁsa mē:’nagha || 3 ||

tamuvācāñjaliṁ kr̥tvā bharatō:’bhipraṇamya ca |
āśramādabhiniṣkrāntamr̥ṣimuttamatējasam || 4 ||

sukhōṣitō:’smi bhagavan samagrabalavāhanaḥ |
tarpitaḥ sarvakāmaiśca sāmātyō balavattvayā || 5 ||

apētaklamasantāpāḥ subhikṣāḥ supratiśrayāḥ |
api prēṣyānupādāya sarvē sma susukhōṣitāḥ || 6 ||

āmantrayē:’haṁ bhagavan kāmaṁ tvāmr̥ṣisattamaḥ |
samīpaṁ prasthitaṁ bhrāturmaitrēṇēkṣasva cakṣuṣā || 7 ||

āśramaṁ tasya dharmajña dhārmikasya mahātmanaḥ |
ācakṣva katamō mārgaḥ kiyāniti ca śaṁsa mē || 8 ||

iti pr̥ṣṭastu bharataṁ bhrātr̥darśanalālasam |
pratyuvāca mahātējāḥ bharadvājō mahātapāḥ || 9 ||

bharatārdhatr̥tīyēṣu yōjanēṣvajanē vanē |
citrakūṭō giristatra ramyanirdarakānanaḥ || 10 ||

uttaraṁ pārśvamāsādya tasya mandākinī nadī |
puṣipatadrumasañchannā ramyapuṣpitakānanā || 11 ||

anantaraṁ tatsaritaścitrakūṭaśca parvataḥ |
tayōḥ parṇakuṭī tāta tatra tau vasatō dhruvam || 12 ||

dakṣiṇēnaiva mārgēṇa savyadakṣiṇamēva vā |
gajavājirathākīrṇāṁ vāhinīṁ vāhinīpatē || 13 ||

vāhayasva mahābhāga tatō drakṣyasi rāghavam |
prayāṇamiti tacchrutvā rājarājasya yōṣitaḥ || 14 ||

hitvā yānāni yānārhāḥ brāhmaṇaṁ paryavārayan |
vēpamānā kr̥śā dīnā saha dēvyā sumitrayā || 15 ||

kausalyā tatra jagrāha karābhyāṁ caraṇau munēḥ |
asamr̥ddhēna kāmēna sarvalōkasya garhitā || 16 ||

kaikēyī tasya jagrāha caraṇau savyapatrapā |
taṁ pradakṣiṇamāgamya bhagavantaṁ mahāmunim || 17 ||

adūrādbharatasyaiva tasthau dīnamanāstadā |
tataḥ papraccha bharataṁ bharadvājō dr̥ḍhavrataḥ || 18 ||

viśēṣaṁ jñātumicchāmi mātr̥̄ṇāṁ tava rāghava |
ēvamuktastu bharatō bharadvājēna dhārmikaḥ || 19 ||

uvāca prāñjalirbhūtvā vākyaṁ vacanakōvidaḥ |
yāmimāṁ bhagavan dīnāṁ śōkānaśanakarśitām || 20 ||

piturhi mahiṣīṁ dēvīṁ dēvatāmiva paśyasi |
ēṣā taṁ puruṣavyāghraṁ siṁhavikrāntagāminam || 21 ||

kausalyā suṣuvē rāmaṁ dhātāramaditiryathā |
asyāvāmabhujaṁ śliṣṭā yaiṣā tiṣṭhati durmanāḥ || 22 ||

karṇikārasya śākhēva śīrṇapuṣpā vanāntarē |
ētasyāstu sutau dēvyāḥ kumārau dēvavarṇinau || 23 ||

ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau |
yasyāḥ kr̥tē naravyāghrau jīvanāśamitō gatau || 24 ||

rājaputravihīnaśca svargaṁ daśarathō gataḥ |
krōdhanāmakr̥taprajñāṁ dr̥ptāṁ subhagamāninīm || 25 ||

aiśvaryakāmāṁ kaikēyīmanāryāmāryarūpiṇīm |
mamaitāṁ mātaraṁ viddhi nr̥śaṁsāṁ pāpaniścayām || 26 ||

yatōmūlaṁ hi paśyāmi vyasanaṁ mahadātmanaḥ |
ityuktvā naraśārdūlō bāṣpagadgadayā girā || 27 ||

sa niśaśvāsa tāmrākṣō nāgaḥ kruddha iva śvasan |
bharadvājō maharṣistaṁ bruvantaṁ bharataṁ tathā || 28 ||

pratyuvāca mahābuddhiridaṁ vacanamarthavat |
na dōṣēṇāvagantavyā kaikēyī bharata tvayā || 29 ||

rāmapravrājanaṁ hyētat sukhōdarkaṁ bhaviṣyati |
dēvānāṁ dānavānāṁ ca r̥ṣīṇāṁ bhāvitātmanām || 30 ||

hitamēva bhaviṣyaddhi rāmapravrājanādiha |
abhivādya tu saṁsiddhaḥ kr̥tvā cainaṁ pradakṣiṇam || 31 ||

āmantrya bharataḥ sainyaṁ yujyatāmityacōdayat |
tatō vājirathānyuktvā divyānhēmapariṣkr̥tān || 32 ||

adhyārōhatprayāṇārthī bahūnbahuvidhō janaḥ |
gajakanyā gajāścaiva hēmakakṣyāḥ patākinaḥ || 33 ||

jīmūtā iva gharmāntē saghōṣāḥ sampratasthirē |
vividhānyapi yānāni mahānti ca laghūni ca || 34 ||

prayayuḥ sumahārhāṇi pādairēva padātayaḥ |
atha yānapravēkaistu kausalyāpramukhāḥ striyaḥ || 35 ||

rāmadarśanakāṅkṣiṇyaḥ prayayurmuditāstadā |
candrārkataruṇābhāsāṁ niyuktāṁ śibikāṁ śubhām || 36 ||

āsthāya prayayau śrīmān bharataḥ saparicchadaḥ |
sā prayātā mahāsēnā gajavājirathākulā || 37 ||

dakṣiṇāṁ diśamāvr̥tya mahāmēgha ivōtthitaḥ |
vanāni tu vyatikramya juṣṭāni mr̥gapakṣibhiḥ |
gaṅgāyāḥ paravēlāyāṁ giriṣvapi nadīṣu ca || 38 ||

sā samprahr̥ṣṭadvijavājiyōdhā
vitrāsayantī mr̥gapakṣisaṅghān |
mahadvanaṁ tatpratigāhamānā
rarāja sēnā bharatasya tatra || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvinavatitamaḥ sargaḥ || 92 ||

ayōdhyākāṇḍa trinavatitamaḥ sargaḥ (93) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed