Ayodhya Kanda Sarga 91 – ayōdhyākāṇḍa ēkanavatitamaḥ sargaḥ (91)


|| bharadvājātithyam ||

kr̥tabuddhiṁ nivāsāya tatraiva sa munistadā |
bharataṁ kaikayīputramātithyēna nyamantrayat || 1 ||

abravīdbharatastvēnaṁ nanvidaṁ bhavatā kr̥tam |
pādyamarghyaṁ tathā:’:’tithyaṁ vanē yadupapadyatē || 2 ||

athōvāca bharadvājō bharataṁ prahasanniva |
jānē tvāṁ prītisamyuktaṁ tuṣyēstvaṁ yēna kēnacit || 3 ||

sēnāyāstu tavaitasyāḥ kartumicchāmi bhōjanam |
mama prītiryathārūpā tvamarhō manujādhipa || 4 ||

kimarthaṁ cāpi nikṣipya dūrē balamihāgataḥ |
kasmānnēhōpayātō:’si sabalaḥ puruṣarṣabha || 5 ||

bharataḥ pratyuvācēdaṁ prāñjalistaṁ tapōdhanam |
sasainyō nōpayātō:’smi bhagavan bhagavadbhayāt || 6 ||

rājñā ca bhagavannityaṁ rājaputrēṇa vā sadā |
yatnataḥ parihartavyā viṣayēṣu tapasvinaḥ || 7 ||

vājimukhyā manuṣyāśca mattāśca varavāraṇāḥ |
pracchādya bhagavanbhūmiṁ mahatīmanuyānti mām || 8 ||

tē vr̥kṣānudakaṁ bhūmimāśramēṣūṭajāṁstathā |
na hiṁsyuriti tēnāhamēkaiva samāgataḥ || 9 ||

ānīyatāmitaḥ sēnētyājñaptaḥ paramarṣiṇā |
tatastu cakrē bharataḥ sēnāyāḥ samupāgamam || 10 ||

agniśālāṁ praviśyātha pītvā:’paḥ parimr̥jya ca |
ātithyasya kriyāhētōrviśvakarmāṇamāhvayat || 11 ||

āhvayē viśvakarmāṇamahaṁ tvaṣṭāramēva ca |
ātithyaṁ kartumicchāmi tatra mē saṁvidhīyatām || 12 ||

āhvayē lōkapālāṁstrīn dēvān śakramukhāṁstathā |
ātithyaṁ kartumicchāmi tatra mē saṁvidhīyatām || 13 ||

prāksrōtasaśca yā nadyaḥ pratyaksrōtasaiva ca |
pr̥thivyāmantarikṣē ca samāyāntvadya sarvaśaḥ || 14 ||

anyāḥ sravantu mairēyaṁ surāmanyāḥ suniṣṭhitām |
aparāścōdakaṁ śītamikṣukāṇḍarasōpamam || 15 ||

āhvayē dēvagandharvān viśvāvasuhahāhuhūn |
tathaivāpsarasō dēvīrgandharvvīścāpi sarvaśaḥ || 16 ||

ghr̥tācīmatha viśvācīṁ miśrakēśīmalambusām |
nāgadantāṁ ca hēmāṁ ca himāmadrikr̥tasthalām || 17 ||

śakraṁ yāścōpatiṣṭhanti brahmāṇaṁ yāśca yōṣitaḥ |
sarvāstumburuṇā sārthamāhvayē saparicchadāḥ || 18 ||

vanaṁ kuruṣu yaddivyaṁ vāsōbhūṣaṇapattravat |
divyanārīphalaṁ śaśvattatkaubēramihaitu ca || 19 ||

iha mē bhagavān sōmō vidhattāmannamuttamam |
bhakṣyaṁ bhōjyaṁ ca cōṣyaṁ ca lēhyaṁ ca vividhaṁ bahu || 20 ||

vicitrāṇi ca mālyāni pādapapracyutāni ca |
surādīni ca pēyāni māṁsāni vividhāni ca || 21 ||

ēvaṁ samādhinā yuktastējasā:’pratimēna ca |
śīkṣāsvarasamāyuktaṁ tapasā cābravīnmuniḥ || 22 ||

manasā dhyāyatastasya prāṅmukhasya kr̥tāñjalēḥ |
ājagmustāni sarvāṇi daivatāni pr̥thakpr̥thak || 23 ||

malayaṁ darduraṁ caiva tataḥ svēdanudō:’nilaḥ |
upaspr̥śya vavau yuktyā supriyātmā sukhaḥ śivaḥ || 24 ||

tatōbhyavartanta ghanāḥ divyāḥ kusumavr̥ṣṭayaḥ | [varṣanta]
divyadundubhighōṣaśca dikṣu sarvāsu śuśruvē || 25 ||

pravavuścōttamā vātāḥ nanr̥tuścāpsarōgaṇāḥ |
prajagurdēvagandharvāḥ vīṇāḥ pramumucussvarān || 26 ||

sa śabdō dyāṁ ca bhūmiṁ ca prāṇināṁ śravaṇāni ca |
vivēśōccāritaḥ ślakṣṇaḥ samō layaguṇānvitaḥ || 27 ||

tasminnuparatē śabdē divyē śrōtr̥sukhē nr̥ṇām |
dadarśa bhārataṁ sainyaṁ vidhānaṁ viśvakarmaṇaḥ || 28 ||

babhūva hi samā bhūmiḥ samantātpañcayōjanā |
śādvalairbahubhiśchannā nīlavaiḍūryasannibhaiḥ || 29 ||

tasminbilvāḥ kapitthāśca panasā bījapūrakāḥ |
āmalakyō babhūvuśca cūtāśca phalabhūṣaṇāḥ || 30 ||

uttarēbhyaḥ kurubhyaśca vanaṁ divyōpabhōgavat |
ājagāma nadī divyā tīrajairbahubhirvr̥tā || 31 ||

catuḥśālāni śubhrāṇi śālāśca gajavājinām |
harmyaprāsādasambādhāstōraṇāni śubhāni ca || 32 ||

sitamēghanibhaṁ cāpi rājavēśmasu tōraṇam |
divyamālyakr̥tākāraṁ divyagandhasamukṣitam || 33 ||

caturaśramasambādhaṁ śayanāsanayānavat |
divyaiḥ sarvarasairyuktaṁ divyabhōjanavastravat || 34 ||

upakalpitasarvānnaṁ dhautanirmalabhājanam |
klr̥ptasarvāsanaṁ śrīmat svāstīrṇaśayanōttamam || 35 ||

pravivēśa mahābāhuranujñātō maharṣiṇā |
vēśma tadratnasampūrṇaṁ bharataḥ kēkayīsutaḥ || 36 ||

anujagmuśca taṁ sarvē mantriṇaḥ sapurōhitāḥ |
babhūvuśca mudā yuktāḥ dr̥ṣṭvā taṁ vēśmasaṁvidhim || 37 ||

tatra rājāsanaṁ divyaṁ vyajanaṁ chatramēva ca |
bharatō mantribhiḥ sārdhamabhyavartata rājavat || 38 ||

āsanaṁ pūjayāmāsa rāmāyābhipraṇamya ca |
vālavyajanamādāya nyaṣīdatsacivāsanē || 39 ||

ānupūrvyāniṣēduśca sarvē mantripurōhitāḥ |
tataḥ sēnāpatiḥ paścāt praśāstāca niṣēdatuḥ || 40 ||

tatastatra muhūrtēna nadyaḥ pāyasakardamāḥ |
upātiṣṭhanta bharataṁ bharadvājasya śāsanāt || 41 ||

tāsāmubhayataḥ kūlaṁ pāṇḍumr̥ttikalēpanāḥ |
ramyāścāvasathā divyāḥ brahmaṇastu prasādajāḥ || 42 ||

tēnaiva ca muhūrtēna divyābharaṇabhūṣitāḥ |
āgurviṁśatisāhasrāḥ brahmaṇā prahitāḥ striyaḥ || 43 ||

suvarṇamaṇimuktēna pravālēna ca śōbhitāḥ |
āgurviṁśatisāhasrāḥ kubēraprahitāḥ striyaḥ || 44 ||

yābhirgr̥hītapuruṣaḥ sōnmāda iva lakṣyatē |
āgurviṁśatisāhasrā nandanādapsarōgaṇāḥ || 45 ||

nāradastumbururgōpaḥ pravarāḥ sūryavarcasaḥ |
ētē gandharvarājānō bharatasyāgratō jaguḥ || 46 ||

alambusā miśrakēśī puṇḍarīkā:’tha vāmanā |
upānr̥tyaṁstu bharataṁ bharadvājasya śāsanāt || 47 ||

yāni mālyāni dēvēṣu yāni caitrarathē vanē |
prayāgē tānyadr̥śyanta bharadvājasya tējasā || 48 ||

bilvā mārdaṅgikā āsan śamyāgrāhā vibhītakāḥ |
aśvatthānartakāścāsan bharadvājasya śāsanāt || 49 ||

tataḥ saralatālāśca tilakā naktamālakāḥ |
prahr̥ṣṭāstatra sampētuḥ kubjā bhūtvā:’tha vāmanāḥ || 50 ||

śiṁśupāmalakījambvō yāścānyāḥ kānanēṣu tāḥ |
mālatī mallikā jātiryāścānyāḥ kānanē latāḥ || 51 ||

pramadāvigrahaṁ kr̥tvā bharadvājāśramē:’vadan |
surāḥ surāpāḥ pibata pāyasaṁ ca bubhukṣitāḥ || 52 ||

māṁsāni ca sumēdhyāni bhakṣyantāṁ yāvadicchatha |
ucchādya snāpayanti sma nadītīrēṣu valguṣu || 53 ||

apyēkamēkaṁ puruṣaṁ pramadāḥ saptacāṣṭa ca |
saṁvāhantyaḥ samāpēturnāryō ruciralōcanāḥ || 54 ||

parimr̥jya tathā:’nyōnyaṁ pāyayanti varāṅganāḥ |
hayān gajān kharānuṣṭrāṁstathaiva surabhēḥ sutān || 55 ||

abhōjayanvāhanapāstēṣāṁ bhōjyaṁ yathāvidhi |
ikṣūṁśca madhulājāṁśca bhōjayanti sma vāhanān || 56 ||

ikṣvākuvarayōdhānāṁ cōdayantō mahābalāḥ |
nāśvabandhō:’śvamājānānna gajaṁ kuñjaragrahaḥ || 57 ||

mattapramattamuditā camūḥ sā tatra sambabhau |
tarpitāḥ sarvakāmaistē raktacandanarūṣitāḥ || 58 ||

apsarōgaṇasamyuktāḥ sainyā vācamudairayan |
naivāyōdhyāṁ gamiṣyāmō nagamiṣyāma daṇḍakān || 59 ||

kuśalaṁ bharatasyāstu rāmasyāstu tathā sukham |
iti pādātayōdhāśca hastyaśvārōhabandhakāḥ || 60 ||

anāthāstaṁ vidhiṁ labdhvā vācamētāmudairayan |
samprahr̥ṣṭā vinēdustē narāstatra sahasraśaḥ || 61 ||

bharatasyānuyātāraḥ svargō:’yamiti cābruvan |
nr̥tyanti sma hasanti sma gāyanti sma ca sainikāḥ || 62 ||

samantātparidhāvanti mālyōpētāḥ sahasraśaḥ |
tatō bhuktavatāṁ tēṣāṁ tadannamamr̥tōpamam || 63 ||

divyānudvīkṣya bhakṣyāṁstānabhavadbhakṣaṇē matiḥ |
prēṣyāścēṭyaśca vadhvaśca balasthāśca sahasraśaḥ || 64 ||

babhūvustē bhr̥śaṁ dr̥ptāḥ sarvē cāhatavāsasaḥ |
kuñjarāśca kharōṣṭrāśca gōśvāśca mr̥gapakṣiṇaḥ || 65 ||

babhūvuḥ subhr̥tāstatra nānyō hyanyamakalpayat |
nāśuklavāsāstatrāsīt kṣudhitō malinō:’pi vā || 66 ||

rajasā dhvastakēśō vā naraḥ kaścidadr̥śyata |
ājaiścāpi ca vārāhairniṣṭhānavarasañcayaiḥ || 67 ||

phalaniryūhasaṁsiddhaiḥ sūpairgandharasānvitaiḥ |
puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ || 68 ||

dadr̥śurvismitāstatra narā lauhīḥ sahasraśaḥ |
babhūvurvanapārśvēṣu kūpāḥ pāyasakardamāḥ || 69 ||

tāścakāmadughā gāvō drumāścāsanmadhusrutaḥ | [madhuścyutaḥ]
vāpyō mairēyapūrṇāśca mr̥ṣṭamāṁsacayairvr̥tāḥ || 70 ||

prataptapiṭharaiścāpi mārgamāyūrakaukkuṭaiḥ |
pātrīṇāṁ ca sahasrāṇi sthālīnāṁ niyutāni ca || 71 ||

nyarbudāni ca pātrāṇi śātakumbhamayāni ca |
sthālyaḥ kumbhyaḥ karambhyaśca dadhipūrṇāḥ susaṁskr̥tāḥ || 72 ||

yauvanasthasya gaurasya kapitthasya sugandhinaḥ |
hradāḥ pūrṇā rasālasya dadhnaḥ śvētasya cāparē || 73 ||

babhūvuḥ pāyasasyānyē śarkarāyāśca sañcayāḥ |
kalkāṁścūrṇakaṣāyāṁśca snānāni vividhāni ca || 74 ||

dadr̥śurbhājanasthāni tīrthēṣu saritāṁ narāḥ |
śuklānaṁśumataścāpi dantadhāvanasañcayān || 75 ||

śuklāṁścandanakalkāṁśca samudgēṣvavatiṣṭhataḥ |
darpaṇān parimr̥ṣṭāṁśca vāsasāṁ cāpi sañcayān || 76 ||

pādukōpānahāścaiva yugmāni ca sahasraśaḥ |
āñjanīḥ kaṅkatānkūrcān śastrāṇi ca dhanūṁṣi ca || 77 ||

marmatrāṇāni citrāṇi śayanānyāsanāni ca |
pratipānahradān pūrṇān kharōṣṭragajavājinām || 78 ||

avagāhya sutīrthāṁśca hradān sōtpalapuṣkarān |
ākāśavarṇapratimān svacchatōyānsukhaplavān || 79 ||

nīlavaiḍūryyavarṇāṁśca mr̥dūnyavasasañcayān |
nirvāpārthān paśūnāṁ tē dadr̥śustatra sarvaśaḥ || 80 ||

vyasmayanta manuṣyāstē svapnakalpaṁ tadadbhutam |
dr̥ṣṭvā:’:’tithyaṁ kr̥taṁ tādr̥k bharatasya maharṣiṇā || 81 ||

ityēvaṁ ramamāṇānāṁ dēvānāmiva nandanē |
bharadvājāśramē ramyē sā rātrirvyatyavartata || 82 ||

pratijagmuśca tā nadyō gandharvāśca yathāgatam |
bharadvājamanujñāpya tāśca sarvā varāṅganāḥ || 83 ||

tathaiva mattā madirōtkaṭāḥ
narāstathaiva divyāgurucandanōkṣitāḥ |
tathaiva divyā vividhāḥ sraguttamāḥ
pr̥thakprakīrṇā manujaiḥ pramarditāḥ || 84 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkanavatitamaḥ sargaḥ || 91 ||

ayōdhyākāṇḍa dvinavatitamaḥ sargaḥ (92) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed