Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharadvājātithyam ||
kr̥tabuddhiṁ nivāsāya tatraiva sa munistadā |
bharataṁ kaikayīputramātithyēna nyamantrayat || 1 ||
abravīdbharatastvēnaṁ nanvidaṁ bhavatā kr̥tam |
pādyamarghyaṁ tathā:’:’tithyaṁ vanē yadupapadyatē || 2 ||
athōvāca bharadvājō bharataṁ prahasanniva |
jānē tvāṁ prītisamyuktaṁ tuṣyēstvaṁ yēna kēnacit || 3 ||
sēnāyāstu tavaitasyāḥ kartumicchāmi bhōjanam |
mama prītiryathārūpā tvamarhō manujādhipa || 4 ||
kimarthaṁ cāpi nikṣipya dūrē balamihāgataḥ |
kasmānnēhōpayātō:’si sabalaḥ puruṣarṣabha || 5 ||
bharataḥ pratyuvācēdaṁ prāñjalistaṁ tapōdhanam |
sasainyō nōpayātō:’smi bhagavan bhagavadbhayāt || 6 ||
rājñā ca bhagavannityaṁ rājaputrēṇa vā sadā |
yatnataḥ parihartavyā viṣayēṣu tapasvinaḥ || 7 ||
vājimukhyā manuṣyāśca mattāśca varavāraṇāḥ |
pracchādya bhagavanbhūmiṁ mahatīmanuyānti mām || 8 ||
tē vr̥kṣānudakaṁ bhūmimāśramēṣūṭajāṁstathā |
na hiṁsyuriti tēnāhamēkaiva samāgataḥ || 9 ||
ānīyatāmitaḥ sēnētyājñaptaḥ paramarṣiṇā |
tatastu cakrē bharataḥ sēnāyāḥ samupāgamam || 10 ||
agniśālāṁ praviśyātha pītvā:’paḥ parimr̥jya ca |
ātithyasya kriyāhētōrviśvakarmāṇamāhvayat || 11 ||
āhvayē viśvakarmāṇamahaṁ tvaṣṭāramēva ca |
ātithyaṁ kartumicchāmi tatra mē saṁvidhīyatām || 12 ||
āhvayē lōkapālāṁstrīn dēvān śakramukhāṁstathā |
ātithyaṁ kartumicchāmi tatra mē saṁvidhīyatām || 13 ||
prāksrōtasaśca yā nadyaḥ pratyaksrōtasaiva ca |
pr̥thivyāmantarikṣē ca samāyāntvadya sarvaśaḥ || 14 ||
anyāḥ sravantu mairēyaṁ surāmanyāḥ suniṣṭhitām |
aparāścōdakaṁ śītamikṣukāṇḍarasōpamam || 15 ||
āhvayē dēvagandharvān viśvāvasuhahāhuhūn |
tathaivāpsarasō dēvīrgandharvvīścāpi sarvaśaḥ || 16 ||
ghr̥tācīmatha viśvācīṁ miśrakēśīmalambusām |
nāgadantāṁ ca hēmāṁ ca himāmadrikr̥tasthalām || 17 ||
śakraṁ yāścōpatiṣṭhanti brahmāṇaṁ yāśca yōṣitaḥ |
sarvāstumburuṇā sārthamāhvayē saparicchadāḥ || 18 ||
vanaṁ kuruṣu yaddivyaṁ vāsōbhūṣaṇapattravat |
divyanārīphalaṁ śaśvattatkaubēramihaitu ca || 19 ||
iha mē bhagavān sōmō vidhattāmannamuttamam |
bhakṣyaṁ bhōjyaṁ ca cōṣyaṁ ca lēhyaṁ ca vividhaṁ bahu || 20 ||
vicitrāṇi ca mālyāni pādapapracyutāni ca |
surādīni ca pēyāni māṁsāni vividhāni ca || 21 ||
ēvaṁ samādhinā yuktastējasā:’pratimēna ca |
śīkṣāsvarasamāyuktaṁ tapasā cābravīnmuniḥ || 22 ||
manasā dhyāyatastasya prāṅmukhasya kr̥tāñjalēḥ |
ājagmustāni sarvāṇi daivatāni pr̥thakpr̥thak || 23 ||
malayaṁ darduraṁ caiva tataḥ svēdanudō:’nilaḥ |
upaspr̥śya vavau yuktyā supriyātmā sukhaḥ śivaḥ || 24 ||
tatōbhyavartanta ghanāḥ divyāḥ kusumavr̥ṣṭayaḥ | [varṣanta]
divyadundubhighōṣaśca dikṣu sarvāsu śuśruvē || 25 ||
pravavuścōttamā vātāḥ nanr̥tuścāpsarōgaṇāḥ |
prajagurdēvagandharvāḥ vīṇāḥ pramumucussvarān || 26 ||
sa śabdō dyāṁ ca bhūmiṁ ca prāṇināṁ śravaṇāni ca |
vivēśōccāritaḥ ślakṣṇaḥ samō layaguṇānvitaḥ || 27 ||
tasminnuparatē śabdē divyē śrōtr̥sukhē nr̥ṇām |
dadarśa bhārataṁ sainyaṁ vidhānaṁ viśvakarmaṇaḥ || 28 ||
babhūva hi samā bhūmiḥ samantātpañcayōjanā |
śādvalairbahubhiśchannā nīlavaiḍūryasannibhaiḥ || 29 ||
tasminbilvāḥ kapitthāśca panasā bījapūrakāḥ |
āmalakyō babhūvuśca cūtāśca phalabhūṣaṇāḥ || 30 ||
uttarēbhyaḥ kurubhyaśca vanaṁ divyōpabhōgavat |
ājagāma nadī divyā tīrajairbahubhirvr̥tā || 31 ||
catuḥśālāni śubhrāṇi śālāśca gajavājinām |
harmyaprāsādasambādhāstōraṇāni śubhāni ca || 32 ||
sitamēghanibhaṁ cāpi rājavēśmasu tōraṇam |
divyamālyakr̥tākāraṁ divyagandhasamukṣitam || 33 ||
caturaśramasambādhaṁ śayanāsanayānavat |
divyaiḥ sarvarasairyuktaṁ divyabhōjanavastravat || 34 ||
upakalpitasarvānnaṁ dhautanirmalabhājanam |
klr̥ptasarvāsanaṁ śrīmat svāstīrṇaśayanōttamam || 35 ||
pravivēśa mahābāhuranujñātō maharṣiṇā |
vēśma tadratnasampūrṇaṁ bharataḥ kēkayīsutaḥ || 36 ||
anujagmuśca taṁ sarvē mantriṇaḥ sapurōhitāḥ |
babhūvuśca mudā yuktāḥ dr̥ṣṭvā taṁ vēśmasaṁvidhim || 37 ||
tatra rājāsanaṁ divyaṁ vyajanaṁ chatramēva ca |
bharatō mantribhiḥ sārdhamabhyavartata rājavat || 38 ||
āsanaṁ pūjayāmāsa rāmāyābhipraṇamya ca |
vālavyajanamādāya nyaṣīdatsacivāsanē || 39 ||
ānupūrvyāniṣēduśca sarvē mantripurōhitāḥ |
tataḥ sēnāpatiḥ paścāt praśāstāca niṣēdatuḥ || 40 ||
tatastatra muhūrtēna nadyaḥ pāyasakardamāḥ |
upātiṣṭhanta bharataṁ bharadvājasya śāsanāt || 41 ||
tāsāmubhayataḥ kūlaṁ pāṇḍumr̥ttikalēpanāḥ |
ramyāścāvasathā divyāḥ brahmaṇastu prasādajāḥ || 42 ||
tēnaiva ca muhūrtēna divyābharaṇabhūṣitāḥ |
āgurviṁśatisāhasrāḥ brahmaṇā prahitāḥ striyaḥ || 43 ||
suvarṇamaṇimuktēna pravālēna ca śōbhitāḥ |
āgurviṁśatisāhasrāḥ kubēraprahitāḥ striyaḥ || 44 ||
yābhirgr̥hītapuruṣaḥ sōnmāda iva lakṣyatē |
āgurviṁśatisāhasrā nandanādapsarōgaṇāḥ || 45 ||
nāradastumbururgōpaḥ pravarāḥ sūryavarcasaḥ |
ētē gandharvarājānō bharatasyāgratō jaguḥ || 46 ||
alambusā miśrakēśī puṇḍarīkā:’tha vāmanā |
upānr̥tyaṁstu bharataṁ bharadvājasya śāsanāt || 47 ||
yāni mālyāni dēvēṣu yāni caitrarathē vanē |
prayāgē tānyadr̥śyanta bharadvājasya tējasā || 48 ||
bilvā mārdaṅgikā āsan śamyāgrāhā vibhītakāḥ |
aśvatthānartakāścāsan bharadvājasya śāsanāt || 49 ||
tataḥ saralatālāśca tilakā naktamālakāḥ |
prahr̥ṣṭāstatra sampētuḥ kubjā bhūtvā:’tha vāmanāḥ || 50 ||
śiṁśupāmalakījambvō yāścānyāḥ kānanēṣu tāḥ |
mālatī mallikā jātiryāścānyāḥ kānanē latāḥ || 51 ||
pramadāvigrahaṁ kr̥tvā bharadvājāśramē:’vadan |
surāḥ surāpāḥ pibata pāyasaṁ ca bubhukṣitāḥ || 52 ||
māṁsāni ca sumēdhyāni bhakṣyantāṁ yāvadicchatha |
ucchādya snāpayanti sma nadītīrēṣu valguṣu || 53 ||
apyēkamēkaṁ puruṣaṁ pramadāḥ saptacāṣṭa ca |
saṁvāhantyaḥ samāpēturnāryō ruciralōcanāḥ || 54 ||
parimr̥jya tathā:’nyōnyaṁ pāyayanti varāṅganāḥ |
hayān gajān kharānuṣṭrāṁstathaiva surabhēḥ sutān || 55 ||
abhōjayanvāhanapāstēṣāṁ bhōjyaṁ yathāvidhi |
ikṣūṁśca madhulājāṁśca bhōjayanti sma vāhanān || 56 ||
ikṣvākuvarayōdhānāṁ cōdayantō mahābalāḥ |
nāśvabandhō:’śvamājānānna gajaṁ kuñjaragrahaḥ || 57 ||
mattapramattamuditā camūḥ sā tatra sambabhau |
tarpitāḥ sarvakāmaistē raktacandanarūṣitāḥ || 58 ||
apsarōgaṇasamyuktāḥ sainyā vācamudairayan |
naivāyōdhyāṁ gamiṣyāmō nagamiṣyāma daṇḍakān || 59 ||
kuśalaṁ bharatasyāstu rāmasyāstu tathā sukham |
iti pādātayōdhāśca hastyaśvārōhabandhakāḥ || 60 ||
anāthāstaṁ vidhiṁ labdhvā vācamētāmudairayan |
samprahr̥ṣṭā vinēdustē narāstatra sahasraśaḥ || 61 ||
bharatasyānuyātāraḥ svargō:’yamiti cābruvan |
nr̥tyanti sma hasanti sma gāyanti sma ca sainikāḥ || 62 ||
samantātparidhāvanti mālyōpētāḥ sahasraśaḥ |
tatō bhuktavatāṁ tēṣāṁ tadannamamr̥tōpamam || 63 ||
divyānudvīkṣya bhakṣyāṁstānabhavadbhakṣaṇē matiḥ |
prēṣyāścēṭyaśca vadhvaśca balasthāśca sahasraśaḥ || 64 ||
babhūvustē bhr̥śaṁ dr̥ptāḥ sarvē cāhatavāsasaḥ |
kuñjarāśca kharōṣṭrāśca gōśvāśca mr̥gapakṣiṇaḥ || 65 ||
babhūvuḥ subhr̥tāstatra nānyō hyanyamakalpayat |
nāśuklavāsāstatrāsīt kṣudhitō malinō:’pi vā || 66 ||
rajasā dhvastakēśō vā naraḥ kaścidadr̥śyata |
ājaiścāpi ca vārāhairniṣṭhānavarasañcayaiḥ || 67 ||
phalaniryūhasaṁsiddhaiḥ sūpairgandharasānvitaiḥ |
puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ || 68 ||
dadr̥śurvismitāstatra narā lauhīḥ sahasraśaḥ |
babhūvurvanapārśvēṣu kūpāḥ pāyasakardamāḥ || 69 ||
tāścakāmadughā gāvō drumāścāsanmadhusrutaḥ | [madhuścyutaḥ]
vāpyō mairēyapūrṇāśca mr̥ṣṭamāṁsacayairvr̥tāḥ || 70 ||
prataptapiṭharaiścāpi mārgamāyūrakaukkuṭaiḥ |
pātrīṇāṁ ca sahasrāṇi sthālīnāṁ niyutāni ca || 71 ||
nyarbudāni ca pātrāṇi śātakumbhamayāni ca |
sthālyaḥ kumbhyaḥ karambhyaśca dadhipūrṇāḥ susaṁskr̥tāḥ || 72 ||
yauvanasthasya gaurasya kapitthasya sugandhinaḥ |
hradāḥ pūrṇā rasālasya dadhnaḥ śvētasya cāparē || 73 ||
babhūvuḥ pāyasasyānyē śarkarāyāśca sañcayāḥ |
kalkāṁścūrṇakaṣāyāṁśca snānāni vividhāni ca || 74 ||
dadr̥śurbhājanasthāni tīrthēṣu saritāṁ narāḥ |
śuklānaṁśumataścāpi dantadhāvanasañcayān || 75 ||
śuklāṁścandanakalkāṁśca samudgēṣvavatiṣṭhataḥ |
darpaṇān parimr̥ṣṭāṁśca vāsasāṁ cāpi sañcayān || 76 ||
pādukōpānahāścaiva yugmāni ca sahasraśaḥ |
āñjanīḥ kaṅkatānkūrcān śastrāṇi ca dhanūṁṣi ca || 77 ||
marmatrāṇāni citrāṇi śayanānyāsanāni ca |
pratipānahradān pūrṇān kharōṣṭragajavājinām || 78 ||
avagāhya sutīrthāṁśca hradān sōtpalapuṣkarān |
ākāśavarṇapratimān svacchatōyānsukhaplavān || 79 ||
nīlavaiḍūryyavarṇāṁśca mr̥dūnyavasasañcayān |
nirvāpārthān paśūnāṁ tē dadr̥śustatra sarvaśaḥ || 80 ||
vyasmayanta manuṣyāstē svapnakalpaṁ tadadbhutam |
dr̥ṣṭvā:’:’tithyaṁ kr̥taṁ tādr̥k bharatasya maharṣiṇā || 81 ||
ityēvaṁ ramamāṇānāṁ dēvānāmiva nandanē |
bharadvājāśramē ramyē sā rātrirvyatyavartata || 82 ||
pratijagmuśca tā nadyō gandharvāśca yathāgatam |
bharadvājamanujñāpya tāśca sarvā varāṅganāḥ || 83 ||
tathaiva mattā madirōtkaṭāḥ
narāstathaiva divyāgurucandanōkṣitāḥ |
tathaiva divyā vividhāḥ sraguttamāḥ
pr̥thakprakīrṇā manujaiḥ pramarditāḥ || 84 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkanavatitamaḥ sargaḥ || 91 ||
ayōdhyākāṇḍa dvinavatitamaḥ sargaḥ (92) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.