Ayodhya Kanda Sarga 90 – ayōdhyākāṇḍa navatitamaḥ sargaḥ (90)


|| bharadvājāśramanivāsaḥ ||

bharadvājāśramaṁ dr̥ṣṭvā krōśādēva nararṣabhaḥ |
balaṁ sarvamavasthāpya jagāma sahamantribhiḥ || 1 ||

padbhyāmēva hi dharmajñō nyastaśastraparicchadaḥ |
vasānō vāsasī kṣaumē purōdhāya purōdhasam || 2 ||

tataḥ sandarśanē tasya bharadvājasya rāghavaḥ |
mantriṇastānavasthāpya jagāmānupurōhitam || 3 ||

vasiṣṭhamatha dr̥ṣṭvaiva bharadvājō mahātapāḥ |
sañcacālāsanāttūrṇaṁ śiṣyānarghyamiti bruvan || 4 ||

samāgamya vasiṣṭhēna bharatēnābhivāditaḥ |
abudhyata mahātējāḥ sutaṁ daśarathasya tam || 5 ||

tābhyāmarghyaṁ ca pādyaṁ ca dattvā paścātphalāni ca |
ānupūrvyāccha dharmajñaḥ papraccha kuśalaṁ kulē || 6 ||

ayōdhyāyāṁ balē kōśē mitrēṣvapi ca mantriṣu |
jānan daśarathaṁ vr̥ttaṁ na rājānamudāharat || 7 ||

vasiṣṭhō bharataścainaṁ papracchaturanāmayam |
śarīrē:’gniṣu vr̥kṣēṣu śiṣyēṣu mr̥gapakṣiṣu || 8 ||

tathēti tatpratijñāya bharadvājō mahātapāḥ |
bharataṁ pratyuvācēdaṁ rāghavasnēhabandhanāt || 9 ||

kimihāgamanē kāryaṁ tava rājyaṁ praśāsataḥ |
ētadācakṣva mē sarvaṁ nahi mē śuddhyatē manaḥ || 10 ||

suṣuvē yamamitraghnaṁ kausalyā:’nandavardhanam |
bhrātrā saha sabhāryō yaściraṁ pravrājitō vanam || 11 ||

niyuktaḥ strīniyuktēna pitrā yō:’sau mahāyaśāḥ |
vanavāsī bhavētīha samāḥ kila caturdaśa || 12 ||

kacchinna tasyāpāpasya pāpaṁ kartumihēcchasi |
akaṇṭakaṁ bhōktumanāḥ rājyaṁ tasyānujasya ca || 13 ||

ēvamuktō bharadvājaṁ bharataḥ pratyuvāca ha |
paryaśrunayanō duḥkhādvācā saṁsajjamānayā || 14 ||

hatō:’smi yadi māmēvaṁ bhagavānapi manyatē |
mattō na dōṣamāśaṅkē naivaṁ māmanuśādhi hi || 15 ||

na caitadiṣṭaṁ mātā mē yadavōcanmadantarē |
nāhamētēna tuṣṭaśca na tadvacanamādadē || 16 ||

ahaṁ tu taṁ naravyāghramupayātaḥ prasādakaḥ |
pratinētumayōdhyāṁ ca pādau tasyābhivanditum || 17 ||

tvaṁ māmēvaṅgataṁ matvā prasādaṁ kartumarhasi |
śaṁsa mē bhagavanrāmaḥ kva samprati mahīpatiḥ || 18 ||

vasiṣṭhādibhirr̥tvigbhiryācitō bhagavāṁstataḥ |
uvāca taṁ bharadvājaḥ prasādādbharataṁ vacaḥ || 19 ||

tvayyētatpuruṣavyāghra yuktaṁ rāghavavaṁśajē |
guruvr̥ttirdamaścaiva sādhūnāṁ cānuyāyitā || 20 ||

jānē caitanmanaḥsthaṁ tē dr̥ḍhīkaraṇamastviti |
apr̥cchaṁ tvāṁ tathā:’tyarthaṁ kīrtiṁ samabhivardhayan || 21 ||

jānē ca rāmaṁ dharmajñaṁ sasītaṁ sahalakṣmaṇam |
asau vasati tē bhrātā citrakūṭē mahāgirau || 22 ||

śvastu gantāsi taṁ dēśaṁ vasādya saha mantribhiḥ |
ētanmē kuru suprājña kāmaṁ kāmārthakōvida || 23 ||

tatastathētyēvamudāradarśanaḥ
pratītarūpō bharatō:’bravīdvacaḥ |
cakāra buddhiṁ ca tadā tadāśramē
niśānivāsāya narādhipā:’tmajaḥ || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē navatitamaḥ sargaḥ || 90 ||

ayōdhyākāṇḍa ēkanavatitamaḥ sargaḥ (91) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed