Ayodhya Kanda Sarga 89 – ayōdhyākāṇḍa ēkōnanavatitamaḥ sargaḥ (89)


|| gaṅgātaraṇam ||

puṣya rātriṁ tu tatraiva gaṅgākūlē sa rāghavaḥ |
bharataḥ kālyamutthāya śatrughnamidamabravīt || 1 ||

śatrughnōttiṣṭha kiṁ śēṣē niṣādādhipatiṁ guham |
śīghramānaya bhadraṁ tē tārayiṣyati vāhinīm || 2 ||

jāgarmi nāhaṁ svapimi tamēvāryaṁ vicintayan |
ityēvamabravīdbhrātrā śatrughnō:’pi pracōditaḥ || 3 ||

iti saṁvadatōrēvamanyōnyaṁ narasiṁhayōḥ |
āgamya prāñjaliḥ kālē guhō bharatamabravīt || 4 ||

kaccitsukhaṁ nadītīrē:’vātsīḥ kākutstha śarvarīm |
kaccittē sahasainyasya tāvatsarvamanāmayam || 5 ||

guhasya vacanaṁ śrutvā tattu snēhādudīritam |
rāmasyānuvaśō vākyaṁ bharatō:’pīdamabravīt || 6 ||

sukhā naḥ śarvarī rājan pūjitāścāpi tē vayam |
gaṅgāṁ tu naubhirbahvībhirdāśāḥ santārayantu naḥ || 7 ||

tatō guhaḥ santvaritaṁ śrutvā bharataśāsanam |
pratipraviśya nagaraṁ taṁ jñātijanamabravīt || 8 ||

uttiṣṭhata prabudhyadhvaṁ bhadramastu ca vaḥ sadā |
nāvaḥ samanukarṣadhvaṁ tārayiṣyāma vāhinīm || 9 ||

tē tathōktāḥ samutthāya tvaritā rājaśāsanāt |
pañcanāvāṁ śatānyāśu samāninyuḥ samantataḥ || 10 ||

anyāḥ svastikavijñēyāḥ mahāghaṇṭādharā varāḥ |
śōbhamānāḥ patākābhiryuktavātāḥ susaṁhatāḥ || 11 ||

tataḥ svastikavijñēyāṁ pāṇḍukambalasaṁvr̥tām |
sanandighōṣāṁ kalyāṇīṁ guhō nāvamupāharat || 12 ||

tāmārurōha bharataḥ śatrughnaśca mahābalaḥ |
kausalyā ca sumitrā ca yāścānyā rājayōṣitaḥ || 13 ||

purōhitaśca tatpūrvaṁ guravō brāhmaṇāśca yē |
anantaraṁ rājadārāstathaiva śakaṭāpaṇāḥ || 14 ||

āvāsamādīpayatāṁ tīrthaṁ cāpyavagāhatām |
bhāṇḍāni cādadānānāṁ ghōṣastridivamaspr̥śat || 15 ||

patākinyastu tā nāvaḥ svayaṁ dāśairadhiṣṭhitāḥ |
vahantyō janamārūḍhaṁ tadā sampēturāśugāḥ || 16 ||

nārīṇāmabhipūrṇāstu kāścit kāścicca vājinām |
kāścidatra vahanti sma yānayugyaṁ mahādhanam || 17 ||

tāḥ sma gatvā paraṁ tīramavarōpya ca taṁ janam |
nivr̥ttāḥ kāṇḍacitrāṇi kriyantē dāśabandhubhiḥ || 18 ||

savaijayantāstu gajāḥ gajārōhapracōditāḥ |
tarantaḥ sma prakāśantē sadhvajā iva parvatāḥ || 19 ||

nāvastvāruruhuścānyē plavaistērustathāparē |
anyē kumbhaghaṭaistēruranyē tēruśca bāhubhiḥ || 20 ||

sā puṇyā dhvajinī gaṅgā dāśaiḥ santāritā svayam |
maitrē muhūrtē prayayau prayāgavanamuttamam || 21 ||

āśvāsayitvā ca camūṁ mahātmā
nivēśayitvā ca yathōpajōṣam |
draṣṭuṁ bharadvājamr̥ṣipravaryam
r̥tvigvr̥taḥ sanbharataḥ pratasthē || 22 ||

sa brāhmaṇasyā:’śramamabhyupētya
mahātmanō dēvapurōhitasya |
dadarśa ramyōṭajavr̥kṣaṣaṇḍam
mahadvanaṁ vipravarasya ramyam || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnanavatitamaḥ sargaḥ || 89 ||

ayōdhyākāṇḍa navatitamaḥ sargaḥ (90) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed