Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śayyānuvīkṣaṇam ||
tacchrutvā nipuṇaṁ sarvaṁ bharataḥ saha mantribhiḥ |
iṅgudīmūlamāgamya rāmaśayyāmavēkṣya tām || 1 ||
abravījjananīḥ sarvā iha tēna mahātmanā |
śarvarī śayitā bhūmau idamasya vimarditam || 2 ||
mahābhāgakulīnēna mahābhāgēna dhīmatā |
jātō daśarathēnōrvyāṁ na rāmaḥ svaptumarhati || 3 ||
ajinōttarasaṁstīrṇē varāstaraṇa sañcayē |
śayitvā puruṣavyāghraḥ kathaṁ śētē mahītalē || 4 ||
prāsādāgra vimānēṣu valabhīṣu ca sarvadā |
haimarājatabhaumēṣu varāstaraṇa śāliṣu || 5 ||
puṣpasañcayacitrēṣu candanāgarugandhiṣu |
pāṇḍarābhra prakāśēṣu śukasaṅgharutēṣu ca || 6 ||
prāsādavaravaryēṣu śītavatsu sugandhiṣu |
uṣitvā mērukalpēṣu kr̥takāñcanabhittiṣu || 7 ||
gīta vāditra nirghōṣairvarābharaṇa nissvanaiḥ |
mr̥daṅgavaraśabdaiśca satataṁ pratibōdhitaḥ || 8 ||
vandibhirvanditaḥ kālē bahubhiḥ sūtamāgadhaiḥ |
gāthābhiranurūpābhiḥ stutibhiśca parantapaḥ || 9 ||
aśraddhēyamidaṁ lōkē na satyaṁ pratibhāti mā |
muhyatē khalu mē bhāvaḥ svapnō:’yamiti mē matiḥ || 10 ||
na nūnaṁ daivataṁ kiñcit kālēna balavattaram |
yatra dāśarathī rāmō bhūmāvēva śayīta saḥ || 11 ||
vidēharājasya sutā sītā ca priyadarśanā |
dayitā śayitā bhūmau snuṣā daśarathasya ca || 12 ||
iyaṁ śayyā mama bhrāturidaṁ hi parivartitam |
sthaṇḍilē kaṭhinē sarvaṁ gātrairvimr̥ditaṁ tr̥ṇam || 13 ||
manyē sābharaṇā suptā sītā:’smin śayanōttamē |
tatra tatra hi dr̥śyantē saktāḥ kanaka bindavaḥ || 14 ||
uttarīyamihāsaktaṁ suvyaktaṁ sītayā tadā |
tathā hyētē prakāśantē saktāḥ kauśēyatantavaḥ || 15 ||
manyē bhartuḥ sukhā śayyā yēna bālā tapasvinī |
sukumārī satī duhkhaṁ na vijānāti maithilī || 16 ||
hā hantā:’smi nr̥śaṁsō:’haṁ yatsabhāryaḥ kr̥tēmama |
īdr̥śīṁ rāghavaḥ śayyāmadhiśētē hyanāthavat || 17 ||
sārvabhaumakulē jātaḥ sarvalōkasya sammataḥ |
sarvalōkapriyastyaktvā rājyaṁ sukhamanuttamam || 18 ||
kathamindīvara śyāmō raktākṣaḥ priyadarśanaḥ |
sukha bhāgī ca duḥkhārhaḥ śayitō bhuvi rāghavaḥ || 19 ||
dhanyaḥ khalu mahābhāgō lakṣmaṇaḥ śubhalakṣaṇaḥ |
bhrātaraṁ viṣamē kālē yō rāmamanuvartatē || 20 ||
siddhārthā khalu vaidēhī patiṁ yā:’nugatā vanam |
vayaṁ saṁśayitāḥ sarvē hīnāstēna mahātmanā || 21 ||
akarṇadhārā pr̥thivī śūnyēva pratibhāti mā |
gatē daśarathē svargaṁ rāmē cāraṇyamāśritē || 22 ||
na ca prārthayatē kaccit manasā:’pi vasundharām |
vanē:’pi vasatastasya bāhu vīryābhirakṣitām || 23 ||
śūnyasaṁvaraṇā rakṣāmayantrita hayadvipām |
apāvr̥tapuradvārāṁ rājadhānīmarakṣitām || 24 ||
aprahr̥ṣṭa balāṁ śūnyāṁ viṣamasthāmanāvr̥tām |
śatravō nābhimanyantē bhakṣyānviṣakr̥tāniva || 25 ||
adya prabhr̥ti bhūmau tu śayiṣyē:’haṁ tr̥ṇēṣu vā |
phala mūlāśanō nityaṁ jaṭācīrāṇi dhārayan || 26 ||
tasyārthamuttaraṁ kālaṁ nivatsyāmi sukhaṁ vanē |
taṁ pratiśravamāmucya nāsya mithyā bhaviṣyati || 27 ||
vasantaṁ bhrāturarthāya śatrughnō mā:’nuvatsyati |
lakṣmaṇēna sahatvāryō ayōdhyāṁ pālayiṣyati || 28 ||
abhiṣēkṣyanti kākutsthamayōdhyāyāṁ dvijātayaḥ |
api mē dēvatāḥ kuryurimaṁ satyaṁ manōratham || 29 ||
prasādyamānaḥ śirasā mayā svayam
bahu prakāraṁ yadi nabhipatsyatē |
tatō:’nuvatsyāmi cirāya rāghavam
vanēcarannārhati māmupēkṣitum || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭāśītitamaḥ sargaḥ || 88 ||
ayōdhyākāṇḍa ēkōnanavatitamaḥ sargaḥ (89) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.