Ayodhya Kanda Sarga 88 – ayōdhyākāṇḍa aṣṭāśītitamaḥ sargaḥ (88)


|| śayyānuvīkṣaṇam ||

tacchrutvā nipuṇaṁ sarvaṁ bharataḥ saha mantribhiḥ |
iṅgudīmūlamāgamya rāmaśayyāmavēkṣya tām || 1 ||

abravījjananīḥ sarvā iha tēna mahātmanā |
śarvarī śayitā bhūmau idamasya vimarditam || 2 ||

mahābhāgakulīnēna mahābhāgēna dhīmatā |
jātō daśarathēnōrvyāṁ na rāmaḥ svaptumarhati || 3 ||

ajinōttarasaṁstīrṇē varāstaraṇa sañcayē |
śayitvā puruṣavyāghraḥ kathaṁ śētē mahītalē || 4 ||

prāsādāgra vimānēṣu valabhīṣu ca sarvadā |
haimarājatabhaumēṣu varāstaraṇa śāliṣu || 5 ||

puṣpasañcayacitrēṣu candanāgarugandhiṣu |
pāṇḍarābhra prakāśēṣu śukasaṅgharutēṣu ca || 6 ||

prāsādavaravaryēṣu śītavatsu sugandhiṣu |
uṣitvā mērukalpēṣu kr̥takāñcanabhittiṣu || 7 ||

gīta vāditra nirghōṣairvarābharaṇa nissvanaiḥ |
mr̥daṅgavaraśabdaiśca satataṁ pratibōdhitaḥ || 8 ||

vandibhirvanditaḥ kālē bahubhiḥ sūtamāgadhaiḥ |
gāthābhiranurūpābhiḥ stutibhiśca parantapaḥ || 9 ||

aśraddhēyamidaṁ lōkē na satyaṁ pratibhāti mā |
muhyatē khalu mē bhāvaḥ svapnō:’yamiti mē matiḥ || 10 ||

na nūnaṁ daivataṁ kiñcit kālēna balavattaram |
yatra dāśarathī rāmō bhūmāvēva śayīta saḥ || 11 ||

vidēharājasya sutā sītā ca priyadarśanā |
dayitā śayitā bhūmau snuṣā daśarathasya ca || 12 ||

iyaṁ śayyā mama bhrāturidaṁ hi parivartitam |
sthaṇḍilē kaṭhinē sarvaṁ gātrairvimr̥ditaṁ tr̥ṇam || 13 ||

manyē sābharaṇā suptā sītā:’smin śayanōttamē |
tatra tatra hi dr̥śyantē saktāḥ kanaka bindavaḥ || 14 ||

uttarīyamihāsaktaṁ suvyaktaṁ sītayā tadā |
tathā hyētē prakāśantē saktāḥ kauśēyatantavaḥ || 15 ||

manyē bhartuḥ sukhā śayyā yēna bālā tapasvinī |
sukumārī satī duhkhaṁ na vijānāti maithilī || 16 ||

hā hantā:’smi nr̥śaṁsō:’haṁ yatsabhāryaḥ kr̥tēmama |
īdr̥śīṁ rāghavaḥ śayyāmadhiśētē hyanāthavat || 17 ||

sārvabhaumakulē jātaḥ sarvalōkasya sammataḥ |
sarvalōkapriyastyaktvā rājyaṁ sukhamanuttamam || 18 ||

kathamindīvara śyāmō raktākṣaḥ priyadarśanaḥ |
sukha bhāgī ca duḥkhārhaḥ śayitō bhuvi rāghavaḥ || 19 ||

dhanyaḥ khalu mahābhāgō lakṣmaṇaḥ śubhalakṣaṇaḥ |
bhrātaraṁ viṣamē kālē yō rāmamanuvartatē || 20 ||

siddhārthā khalu vaidēhī patiṁ yā:’nugatā vanam |
vayaṁ saṁśayitāḥ sarvē hīnāstēna mahātmanā || 21 ||

akarṇadhārā pr̥thivī śūnyēva pratibhāti mā |
gatē daśarathē svargaṁ rāmē cāraṇyamāśritē || 22 ||

na ca prārthayatē kaccit manasā:’pi vasundharām |
vanē:’pi vasatastasya bāhu vīryābhirakṣitām || 23 ||

śūnyasaṁvaraṇā rakṣāmayantrita hayadvipām |
apāvr̥tapuradvārāṁ rājadhānīmarakṣitām || 24 ||

aprahr̥ṣṭa balāṁ śūnyāṁ viṣamasthāmanāvr̥tām |
śatravō nābhimanyantē bhakṣyānviṣakr̥tāniva || 25 ||

adya prabhr̥ti bhūmau tu śayiṣyē:’haṁ tr̥ṇēṣu vā |
phala mūlāśanō nityaṁ jaṭācīrāṇi dhārayan || 26 ||

tasyārthamuttaraṁ kālaṁ nivatsyāmi sukhaṁ vanē |
taṁ pratiśravamāmucya nāsya mithyā bhaviṣyati || 27 ||

vasantaṁ bhrāturarthāya śatrughnō mā:’nuvatsyati |
lakṣmaṇēna sahatvāryō ayōdhyāṁ pālayiṣyati || 28 ||

abhiṣēkṣyanti kākutsthamayōdhyāyāṁ dvijātayaḥ |
api mē dēvatāḥ kuryurimaṁ satyaṁ manōratham || 29 ||

prasādyamānaḥ śirasā mayā svayam
bahu prakāraṁ yadi nabhipatsyatē |
tatō:’nuvatsyāmi cirāya rāghavam
vanēcarannārhati māmupēkṣitum || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭāśītitamaḥ sargaḥ || 88 ||

ayōdhyākāṇḍa ēkōnanavatitamaḥ sargaḥ (89) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed