Ayodhya Kanda Sarga 88 – अयोध्याकाण्ड अष्टाशीतितमः सर्गः (८८)


॥ शय्यानुवीक्षणम् ॥

तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः ।
इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ १ ॥

अब्रवीज्जननीः सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमौ इदमस्य विमर्दितम् ॥ २ ॥

महाभागकुलीनेन महाभागेन धीमता ।
जातो दशरथेनोर्व्यां न रामः स्वप्तुमर्हति ॥ ३ ॥

अजिनोत्तरसंस्तीर्णे वरास्तरण सञ्चये ।
शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥ ४ ॥

प्रासादाग्र विमानेषु वलभीषु च सर्वदा ।
हैमराजतभौमेषु वरास्तरण शालिषु ॥ ५ ॥

पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु ।
पाण्डराभ्र प्रकाशेषु शुकसङ्घरुतेषु च ॥ ६ ॥

प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।
उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु ॥ ७ ॥

गीत वादित्र निर्घोषैर्वराभरण निस्स्वनैः ।
मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ॥ ८ ॥

वन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः ।
गाथाभिरनुरूपाभिः स्तुतिभिश्च परन्तपः ॥ ९ ॥

अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा ।
मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः ॥ १० ॥

न नूनं दैवतं किञ्चित् कालेन बलवत्तरम् ।
यत्र दाशरथी रामो भूमावेव शयीत सः ॥ ११ ॥

विदेहराजस्य सुता सीता च प्रियदर्शना ।
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ १२ ॥

इयं शय्या मम भ्रातुरिदं हि परिवर्तितम् ।
स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् ॥ १३ ॥

मन्ये साभरणा सुप्ता सीताऽस्मिन् शयनोत्तमे ।
तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥ १४ ॥

उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा ।
तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः ॥ १५ ॥

मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।
सुकुमारी सती दुह्खं न विजानाति मैथिली ॥ १६ ॥

हा हन्ताऽस्मि नृशंसोऽहं यत्सभार्यः कृतेमम ।
ईदृशीं राघवः शय्यामधिशेते ह्यनाथवत् ॥ १७ ॥

सार्वभौमकुले जातः सर्वलोकस्य सम्मतः ।
सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम् ॥ १८ ॥

कथमिन्दीवर श्यामो रक्ताक्षः प्रियदर्शनः ।
सुख भागी च दुःखार्हः शयितो भुवि राघवः ॥ १९ ॥

धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः ।
भ्रातरं विषमे काले यो राममनुवर्तते ॥ २० ॥

सिद्धार्था खलु वैदेही पतिं याऽनुगता वनम् ।
वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥ २१ ॥

अकर्णधारा पृथिवी शून्येव प्रतिभाति मा ।
गते दशरथे स्वर्गं रामे चारण्यमाश्रिते ॥ २२ ॥

न च प्रार्थयते कच्चित् मनसाऽपि वसुन्धराम् ।
वनेऽपि वसतस्तस्य बाहु वीर्याभिरक्षिताम् ॥ २३ ॥

शून्यसंवरणा रक्षामयन्त्रित हयद्विपाम् ।
अपावृतपुरद्वारां राजधानीमरक्षिताम् ॥ २४ ॥

अप्रहृष्ट बलां शून्यां विषमस्थामनावृताम् ।
शत्रवो नाभिमन्यन्ते भक्ष्यान्विषकृतानिव ॥ २५ ॥

अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा ।
फल मूलाशनो नित्यं जटाचीराणि धारयन् ॥ २६ ॥

तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने ।
तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ २७ ॥

वसन्तं भ्रातुरर्थाय शत्रुघ्नो माऽनुवत्स्यति ।
लक्ष्मणेन सहत्वार्यो अयोध्यां पालयिष्यति ॥ २८ ॥

अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः ।
अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ॥ २९ ॥

प्रसाद्यमानः शिरसा मया स्वयम्
बहु प्रकारं यदि नभिपत्स्यते ।
ततोऽनुवत्स्यामि चिराय राघवम्
वनेचरन्नार्हति मामुपेक्षितुम् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥

अयोध्याकाण्ड एकोननवतितमः सर्गः (८९) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed