Ayodhya Kanda Sarga 69 – ayōdhyākāṇḍa ēkōnasaptatitamaḥ sargaḥ (69)


|| bharataduḥsvapnaḥ ||

yāmēva rātriṁ tē dūtāḥ praviśanti sma tāṁ purīm |
bharatēnāpi tāṁ rātriṁ svapnō dr̥ṣṭō:’yamapriyaḥ || 1 ||

vyuṣṭāmēva tu tāṁ rātriṁ dr̥ṣṭvā taṁ svapnamapriyam |
putraḥ rājādhirājasya subhr̥śaṁ paryatapyata || 2 ||

tapyamānaṁ samājñāya vayasyāḥ priyavādinaḥ |
āyāsaṁ hi vinēṣyantaḥ sabhāyāṁ cakrirē kathāḥ || 3 ||

vādayanti tathā śāntiṁ lāsayantyapi cāparē |
nāṭakānyaparē prāhurhāsyāni vividhāni ca || 4 ||

sa taiḥ mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ |
gōṣṭhī hāsyāni kurvadbhirna prāhr̥ṣyata rāghavaḥ || 5 ||

tamabravītpriyasakhō bharataṁ sakhibhirvr̥tam |
suhr̥dbhiḥ paryupāsīnaḥ kiṁ sakhē nānumōdasē || 6 ||

ēvaṁ bruvāṇaṁ suhr̥daṁ bharataḥ pratyuvāca ha |
śr̥ṇu tvaṁ yannimittaṁ mē dainyamētadupāgatam || 7 ||

svapnē pitaramadrākṣaṁ malinaṁ muktamūrdhajam |
patantamadriśikharāt kaluṣē gōmayēhradē || 8 ||

plavamānaśca mē dr̥ṣṭaḥ sa tasmin gōmayahradē |
pibannañjalinā tailaṁ hasannapi muhurmuhuḥ || 9 ||

tatastilaudanaṁ bhuktvā punaḥ punaradhaḥ śirāḥ |
tailēnābhyakta sarvāṅgastailamēvāvagāhata || 10 ||

svapnē:’pi sāgaraṁ śuṣkaṁ candraṁ ca patitaṁ bhuvi |
uparuddhāṁ ca jagatīṁ tamasēva samāvr̥tam || 11 ||

aupavāhyasya nāgasya viṣāṇaṁ śakalīkr̥tam |
sahasā cāpi saṁśāntaṁ jvalitaṁ jātavēdasam || 12 ||

avatīrṇāṁ ca pr̥thivīṁ śuṣkāṁśca vividhān drumān |
ahaṁ paśyāmi vidhvastān sadhūmāṁścāpi parvatān || 13 ||

pīṭhē kārṣṇāyasē cainaṁ niṣaṇṇaṁ kr̥ṣṇavāsasam |
prahasanti sma rājānaṁ pramadāḥ kr̥ṣṇapiṅgalāḥ || 14 ||

tvaramāṇaśca dharmātmā raktamālyānulēpanaḥ |
rathēna kharayuktēna prayātō dakṣiṇāmukhaḥ || 15 ||

prahasantīva rājānaṁ pramadā raktavāsinī |
prakarṣantī mayā dr̥ṣṭā rākṣasī vikr̥tānanā || 16 ||

ēvamētanmayā dr̥ṣṭamimāṁ rātriṁ bhayāvahām |
ahaṁ rāmō:’thavā rājā lakṣmaṇō vā mariṣyati || 17 ||

naraḥ yānēna yaḥ svapnē kharayuktēna yāti hi |
acirāttasya dhūmāgraṁ citāyāṁ sampradr̥śyatē || 18 ||

ētannimittaṁ dīnō:’haṁ tannavaḥ pratipūjayē |
śuṣyatīva ca mē kaṇṭhō na svasthamiva mē manaḥ || 19 ||

na paśyāmi bhayasthānaṁ bhayaṁ caivōpadhārayē |
bhraṣṭaśca svarayōgō mē chāyā cōpahatā mama || 20 ||

jugupsanniva cātmānaṁ na ca paśyāmi kāraṇam |
imāṁ hi duḥsvapna gatiṁ niśāmya tām
anēka rūpāmavitarkitāṁ purā |
bhayaṁ mahattaddhr̥dayānna yāti mē
vicintya rājānamacintya darśanam || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnasaptatitamaḥ sargaḥ || 69 ||

ayōdhyākāṇḍa saptatitamaḥ sargaḥ (70) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed