Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dūtaprēṣaṇam ||
tēṣāṁ hi vacanaṁ śrutvā vasiṣṭhaḥ pratyuvāca ha |
mitrāmātyagaṇān sarvān brāhmaṇāṁstānidaṁ vacaḥ || 1 ||
yadasau mātulakulē dattarājyaḥ paraṁ sukhī |
bharataḥ vasati bhrātrā śatrughnēna samanvitaḥ || 2 ||
tacchīghraṁ javanā dūtā gacchantu tvaritaiḥ hayaiḥ |
ānētuṁ bhrātarau vīrau kiṁ samīkṣāmahē vayam || 3 ||
gacchantviti tataḥ sarvē vasiṣṭhaṁ vākyamabruvan |
tēṣāṁ tadvacanaṁ śrutvā vasiṣṭhō vākyamabravīt || 4 ||
ēhi siddhārtha vijaya jayantāśōka nandana |
śrūyatāmitikartavyaṁ sarvānēva bravīmi vaḥ || 5 ||
puraṁ rājagr̥haṁ gatvā śīghraṁ śīghrajavaiḥ hayaiḥ |
tyaktaśōkairidaṁ vācyaḥ śāsanādbharatō mama || 6 ||
purōhitastvāṁ kuśalaṁ prāha sarvē ca mantriṇaḥ |
tvaramāṇaśca niryāhi kr̥tyamātyayikaṁ tvayā || 7 ||
mā cāsmai prōṣitaṁ rāmaṁ mā cāsmai pitaraṁ mr̥tam |
bhavantaḥ śaṁsiṣurgatvā rāghavāṇāmimaṁ kṣayam || 8 ||
kauśēyāni ca vastrāṇi bhūṣaṇāni varāṇi ca |
kṣipramādāya rājñaśca bharatasya ca gacchata || 9 ||
dattapathyaśanā dūtājagmuḥ svaṁ svaṁ nivēśanam |
kēkayāṁstē gamiṣyantō hayānāruhya sammatān || 10 ||
tataḥ prāsthānikaṁ kr̥tvā kāryaśēṣamanantaram |
vasiṣṭhēnābhyanujñātā dūtāḥ santvaritā yayuḥ || 11 ||
nyantēnāparatālasya pralambasyōttaraṁ prati |
niṣēvamāṇāstē jagmurnadīṁ madhyēna mālinīm || 12 ||
tē hastināpurē gaṅgāṁ tīrtvā pratyaṅmukhā yayuḥ |
pāñcāladēśamāsādya madhyēna kurujāṅgalam || 13 ||
sarāṁsi ca supūrṇāni nadīśca vimalōdakāḥ |
nirīkṣamāṇāstē jagmurdhūtāḥ kāryavaśāddrutam || 14 ||
tē prasannōdakāṁ divyāṁ nānāvihagasēvitām |
upātijagmurvēgēna śaradaṇḍāṁ janākulām || 15 ||
nikūlavr̥kṣamāsādya divyaṁ satyōpayācanam |
abhigamyābhivādyaṁ taṁ kuliṅgāṁ prāviśan purīm || 16 ||
abhikālaṁ tataḥ prāpyatē bōdhibhavanāccyutām |
pitr̥paitāmahīṁ puṇyāṁ tērurikṣumatīṁ nadīm || 17 ||
avēkṣyāñjalipānāṁśca brāhmaṇān vēdapāragān |
yayurmadhyēna bāhlīkān sudāmānaṁ ca parvatam || 18 ||
viṣṇōḥ padaṁ prēkṣamāṇā vipāśāṁ cāpi śālmalīm |
nadīrvāpīstaṭākāni palvalāni sarāṁsi ca || 19 ||
pasyantō vividhāṁścāpi siṁhavyāgramr̥gadvipān |
yayuḥ pathā:’timahatā śāsanaṁ bharturīpsavaḥ || 20 ||
tē śrāntavāhanā dūtāḥ vikr̥ṣṇēna pathā tataḥ |
girivrajaṁ puravaraṁ śīghramāsēdurañjasā || 21 ||
bhartuḥ priyārthaṁ kularakṣaṇārtham
bhartuśca vaṁśasya parigrahārtham |
ahēḍamānāstvarayā sma dūtāḥ
rātryāṁ tu tē tatpuramēva yātāḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭaṣaṣṭhitamaḥ sargaḥ || 68 ||
ayōdhyākāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.