Ayodhya Kanda Sarga 68 – ayōdhyākāṇḍa aṣṭaṣaṣṭhitamaḥ sargaḥ (68)


|| dūtaprēṣaṇam ||

tēṣāṁ hi vacanaṁ śrutvā vasiṣṭhaḥ pratyuvāca ha |
mitrāmātyagaṇān sarvān brāhmaṇāṁstānidaṁ vacaḥ || 1 ||

yadasau mātulakulē dattarājyaḥ paraṁ sukhī |
bharataḥ vasati bhrātrā śatrughnēna samanvitaḥ || 2 ||

tacchīghraṁ javanā dūtā gacchantu tvaritaiḥ hayaiḥ |
ānētuṁ bhrātarau vīrau kiṁ samīkṣāmahē vayam || 3 ||

gacchantviti tataḥ sarvē vasiṣṭhaṁ vākyamabruvan |
tēṣāṁ tadvacanaṁ śrutvā vasiṣṭhō vākyamabravīt || 4 ||

ēhi siddhārtha vijaya jayantāśōka nandana |
śrūyatāmitikartavyaṁ sarvānēva bravīmi vaḥ || 5 ||

puraṁ rājagr̥haṁ gatvā śīghraṁ śīghrajavaiḥ hayaiḥ |
tyaktaśōkairidaṁ vācyaḥ śāsanādbharatō mama || 6 ||

purōhitastvāṁ kuśalaṁ prāha sarvē ca mantriṇaḥ |
tvaramāṇaśca niryāhi kr̥tyamātyayikaṁ tvayā || 7 ||

mā cāsmai prōṣitaṁ rāmaṁ mā cāsmai pitaraṁ mr̥tam |
bhavantaḥ śaṁsiṣurgatvā rāghavāṇāmimaṁ kṣayam || 8 ||

kauśēyāni ca vastrāṇi bhūṣaṇāni varāṇi ca |
kṣipramādāya rājñaśca bharatasya ca gacchata || 9 ||

dattapathyaśanā dūtājagmuḥ svaṁ svaṁ nivēśanam |
kēkayāṁstē gamiṣyantō hayānāruhya sammatān || 10 ||

tataḥ prāsthānikaṁ kr̥tvā kāryaśēṣamanantaram |
vasiṣṭhēnābhyanujñātā dūtāḥ santvaritā yayuḥ || 11 ||

nyantēnāparatālasya pralambasyōttaraṁ prati |
niṣēvamāṇāstē jagmurnadīṁ madhyēna mālinīm || 12 ||

tē hastināpurē gaṅgāṁ tīrtvā pratyaṅmukhā yayuḥ |
pāñcāladēśamāsādya madhyēna kurujāṅgalam || 13 ||

sarāṁsi ca supūrṇāni nadīśca vimalōdakāḥ |
nirīkṣamāṇāstē jagmurdhūtāḥ kāryavaśāddrutam || 14 ||

tē prasannōdakāṁ divyāṁ nānāvihagasēvitām |
upātijagmurvēgēna śaradaṇḍāṁ janākulām || 15 ||

nikūlavr̥kṣamāsādya divyaṁ satyōpayācanam |
abhigamyābhivādyaṁ taṁ kuliṅgāṁ prāviśan purīm || 16 ||

abhikālaṁ tataḥ prāpyatē bōdhibhavanāccyutām |
pitr̥paitāmahīṁ puṇyāṁ tērurikṣumatīṁ nadīm || 17 ||

avēkṣyāñjalipānāṁśca brāhmaṇān vēdapāragān |
yayurmadhyēna bāhlīkān sudāmānaṁ ca parvatam || 18 ||

viṣṇōḥ padaṁ prēkṣamāṇā vipāśāṁ cāpi śālmalīm |
nadīrvāpīstaṭākāni palvalāni sarāṁsi ca || 19 ||

pasyantō vividhāṁścāpi siṁhavyāgramr̥gadvipān |
yayuḥ pathā:’timahatā śāsanaṁ bharturīpsavaḥ || 20 ||

tē śrāntavāhanā dūtāḥ vikr̥ṣṇēna pathā tataḥ |
girivrajaṁ puravaraṁ śīghramāsēdurañjasā || 21 ||

bhartuḥ priyārthaṁ kularakṣaṇārtham
bhartuśca vaṁśasya parigrahārtham |
ahēḍamānāstvarayā sma dūtāḥ
rātryāṁ tu tē tatpuramēva yātāḥ || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭaṣaṣṭhitamaḥ sargaḥ || 68 ||

ayōdhyākāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed