Ayodhya Kanda Sarga 67 – ayōdhyākāṇḍa saptaṣaṣṭhitamaḥ sargaḥ (67)


|| arājakaduravasthāvarṇanam ||

ākranditanirānandā sāsrakaṇṭhajanākulā |
āyōdhyāyāmavatatā sā vyatīyāya śarvarī || 1 ||

vyatītāyāṁ tu śarvaryāmādityasyōdayē tataḥ |
samētya rājakartāraḥ sabhāmīyurdvijātayaḥ || 2 ||

mārkaṇḍēyō:’tha maudgalyō vāmadēvaśca kāśyapaḥ |
kātyayanō gautamaśca jābāliśca mahāyaśāḥ || 3 ||

ētē dvijāḥ sahāmātyaiḥ pr̥thagvācamudīrayan |
vasiṣṭhamēvābhimukhāḥ śrēṣṭhaṁ rājapurōhitam || 4 ||

atītā śarvarī duḥkhaṁ yā nō varṣaśatōpamā |
asmin pañcatvamāpannē putra śōkēna pārthivē || 5 ||

svargataśca mahārājō rāmaścāraṇyamāśritaḥ |
lakṣmaṇaścāpi tējasvī rāmēṇaiva gataḥ saha || 6 ||

ubhau bharata śatrughnau kēkayēṣu parantapau |
purē rājagr̥hē ramyē mātāmahanivēśanē || 7 ||

ikṣvākūṇāmihādyaiva kaścidrājā vidhīyatām |
arājakaṁ hi nō rāṣṭraṁ na vināśamavāpnuyāt || 8 ||

nārājakē janapadē vidyunmālī mahāsvanaḥ |
abhivarṣati parjanyō mahīṁ divyēna vāriṇā || 9 ||

nārājakē janapadē bījamuṣṭiḥ prakīryatē |
nārājakē pituḥ putraḥ bhāryā vā vartatē vaśē || 10 ||

arājakē dhanaṁ nāsti nāsti bhāryā:’pyarājakē |
idamatyāhitaṁ cānyat kutaḥ satyamarājakē || 11 ||

nārājakē janapadē kārayanti sabhāṁ narāḥ |
udyānāni ca ramyāṇi hr̥ṣṭāḥ puṇyagr̥hāṇi ca || 12 ||

nārājakē janapadē yajñaśīlā dvijātayaḥ |
satrāṇyanvāsatē dāntā brāhmaṇāḥ saṁśitavratāḥ || 13 ||

nārājakē janapadē mahāyajñēṣu yajvanaḥ |
brāhmaṇā vasusampannā visr̥jantyāptadakṣiṇāḥ || 14 ||

nārājakē janapadē prabhūtanaṭanartakāḥ |
utsavāśca samājāśca vardhantē rāṣṭravardhanāḥ || 15 ||

nārajakē janapadē siddhārthā vyavahāriṇaḥ |
kathābhiranurajyantē kathāśīlāḥ kathāpriyaiḥ || 16 ||

nārājakē janapadē udyānāni samāgatāḥ |
sāyāhnē krīḍituṁ yānti kumāryō hēmabhūṣitāḥ || 17 ||

nārājakē janapadē vāhanaiḥ śīghragāmibhiḥ |
narā niryāntyaraṇyāni nārībhiḥ saha kāminaḥ || 18 ||

nārājakē janapadē dhanavantaḥ surakṣitāḥ |
śēratē vivr̥ta dvārāḥ kr̥ṣigōrakṣajīvinaḥ || 19 ||

nārājakē janapadē baddaghaṇṭāviṣāṇinaḥ |
āṭanti rājamārgēṣu kuñjarā ṣaṣṭihāyanāḥ || 20 ||

nārājakē janapadē śarān satatamasyatām |
śrūyatē talanirghōṣa iṣvastrāṇāmupāsanē || 21 ||

nārājakē janapadē vaṇijō dūragāminaḥ |
gacchanti kṣēmamadhvānaṁ bahupaṇyasamācitāḥ || 22 ||

nārājakē janapadē caratyēkacaraḥ vaśī |
bhāvayannātmanā:’:’tmānaṁ yatra sāyaṅgr̥hō muniḥ || 23 ||

nārājakē janapadē yōgakṣēmaṁ pravartatē |
nacāpyarājakē sēnā śatrūn viṣahatē yudhi || 24 ||

nārājakē janapadē hr̥ṣṭaiḥ paramavājibhiḥ |
narāḥ samyānti sahasā rathaiśca parimaṇḍitāḥ || 25 ||

nārājakē janapadē narāḥ śāstraviśāradāḥ |
saṁvadantō:’vatiṣṭhantē vanēṣūpavanēṣu ca || 26 ||

nārājakē janapadē mālyamōdakadakṣiṇāḥ |
dēvatābhyarcanārthaya kalpyantē niyatairjanaiḥ || 27 ||

nārājakē janapadē candanāgururūṣitāḥ |
rājaputrā virājantē vasanta iva śākhinaḥ || 28 ||

yathā hyanudakā nadyō yathā vā:’pyatr̥ṇaṁ vanam |
agōpālā yathā gāvastathā rāṣṭramarājakam || 29 ||

dhvajō rathasya prajñānaṁ dhūmō jñānaṁ vibhāvasōḥ |
tēṣāṁ yō nō dhvajō rāja sa dēvatvamitō gataḥ || 30 ||

nārājakē janapadē svakaṁ bhavati kasyacit |
matsyā ivanarā nityaṁ bhakṣayanti parasparam || 31 ||

yē hi sambhinnamaryādā nāstikāścinna saṁśayāḥ |
tē:’pi bhāvāya kalpantē rājadaṇḍanipīḍitāḥ || 32 ||

yathā dr̥ṣṭiḥ śarīrasya nityamēvapravartatē |
tathā narēndrō rāṣṭrasya prabhavaḥ satyadharmayōḥ || 33 ||

rājā satyaṁ ca dharmaśca rājā kulavatāṁ kulam |
rājā mātā pitā caiva rājā hitakarō nr̥ṇām || 34 ||

yamō vaiśravaṇaḥ śakrō varuṇaśca mahābalaḥ |
viśēṣyantē narēndrēṇa vr̥ttēna mahatā tataḥ || 35 ||

ahō tamaivēdaṁ syāt na prajñāyēta kiñcana |
rājā cēnna bhavēllōkē vibhajan sādhvasādhunī || 36 ||

jīvatyapi mahārājē tavaiva vacanaṁ vayam |
nātikramāmahē sarvē vēlāṁ prāpyēva sāgaraḥ || 37 ||

sa naḥ samīkṣya dvijavarya vr̥ttam
nr̥paṁ vinā rājyamaraṇyabhūtam |
kumāramikṣvāku sutaṁ vadānyam
tvamēva rājānamihābhiṣiñca || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptaṣaṣṭhitamaḥ sargaḥ || 67 ||

ayōdhyākāṇḍa aṣṭaṣaṣṭhitamaḥ sargaḥ (68) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed