Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| arājakaduravasthāvarṇanam ||
ākranditanirānandā sāsrakaṇṭhajanākulā |
āyōdhyāyāmavatatā sā vyatīyāya śarvarī || 1 ||
vyatītāyāṁ tu śarvaryāmādityasyōdayē tataḥ |
samētya rājakartāraḥ sabhāmīyurdvijātayaḥ || 2 ||
mārkaṇḍēyō:’tha maudgalyō vāmadēvaśca kāśyapaḥ |
kātyayanō gautamaśca jābāliśca mahāyaśāḥ || 3 ||
ētē dvijāḥ sahāmātyaiḥ pr̥thagvācamudīrayan |
vasiṣṭhamēvābhimukhāḥ śrēṣṭhaṁ rājapurōhitam || 4 ||
atītā śarvarī duḥkhaṁ yā nō varṣaśatōpamā |
asmin pañcatvamāpannē putra śōkēna pārthivē || 5 ||
svargataśca mahārājō rāmaścāraṇyamāśritaḥ |
lakṣmaṇaścāpi tējasvī rāmēṇaiva gataḥ saha || 6 ||
ubhau bharata śatrughnau kēkayēṣu parantapau |
purē rājagr̥hē ramyē mātāmahanivēśanē || 7 ||
ikṣvākūṇāmihādyaiva kaścidrājā vidhīyatām |
arājakaṁ hi nō rāṣṭraṁ na vināśamavāpnuyāt || 8 ||
nārājakē janapadē vidyunmālī mahāsvanaḥ |
abhivarṣati parjanyō mahīṁ divyēna vāriṇā || 9 ||
nārājakē janapadē bījamuṣṭiḥ prakīryatē |
nārājakē pituḥ putraḥ bhāryā vā vartatē vaśē || 10 ||
arājakē dhanaṁ nāsti nāsti bhāryā:’pyarājakē |
idamatyāhitaṁ cānyat kutaḥ satyamarājakē || 11 ||
nārājakē janapadē kārayanti sabhāṁ narāḥ |
udyānāni ca ramyāṇi hr̥ṣṭāḥ puṇyagr̥hāṇi ca || 12 ||
nārājakē janapadē yajñaśīlā dvijātayaḥ |
satrāṇyanvāsatē dāntā brāhmaṇāḥ saṁśitavratāḥ || 13 ||
nārājakē janapadē mahāyajñēṣu yajvanaḥ |
brāhmaṇā vasusampannā visr̥jantyāptadakṣiṇāḥ || 14 ||
nārājakē janapadē prabhūtanaṭanartakāḥ |
utsavāśca samājāśca vardhantē rāṣṭravardhanāḥ || 15 ||
nārajakē janapadē siddhārthā vyavahāriṇaḥ |
kathābhiranurajyantē kathāśīlāḥ kathāpriyaiḥ || 16 ||
nārājakē janapadē udyānāni samāgatāḥ |
sāyāhnē krīḍituṁ yānti kumāryō hēmabhūṣitāḥ || 17 ||
nārājakē janapadē vāhanaiḥ śīghragāmibhiḥ |
narā niryāntyaraṇyāni nārībhiḥ saha kāminaḥ || 18 ||
nārājakē janapadē dhanavantaḥ surakṣitāḥ |
śēratē vivr̥ta dvārāḥ kr̥ṣigōrakṣajīvinaḥ || 19 ||
nārājakē janapadē baddaghaṇṭāviṣāṇinaḥ |
āṭanti rājamārgēṣu kuñjarā ṣaṣṭihāyanāḥ || 20 ||
nārājakē janapadē śarān satatamasyatām |
śrūyatē talanirghōṣa iṣvastrāṇāmupāsanē || 21 ||
nārājakē janapadē vaṇijō dūragāminaḥ |
gacchanti kṣēmamadhvānaṁ bahupaṇyasamācitāḥ || 22 ||
nārājakē janapadē caratyēkacaraḥ vaśī |
bhāvayannātmanā:’:’tmānaṁ yatra sāyaṅgr̥hō muniḥ || 23 ||
nārājakē janapadē yōgakṣēmaṁ pravartatē |
nacāpyarājakē sēnā śatrūn viṣahatē yudhi || 24 ||
nārājakē janapadē hr̥ṣṭaiḥ paramavājibhiḥ |
narāḥ samyānti sahasā rathaiśca parimaṇḍitāḥ || 25 ||
nārājakē janapadē narāḥ śāstraviśāradāḥ |
saṁvadantō:’vatiṣṭhantē vanēṣūpavanēṣu ca || 26 ||
nārājakē janapadē mālyamōdakadakṣiṇāḥ |
dēvatābhyarcanārthaya kalpyantē niyatairjanaiḥ || 27 ||
nārājakē janapadē candanāgururūṣitāḥ |
rājaputrā virājantē vasanta iva śākhinaḥ || 28 ||
yathā hyanudakā nadyō yathā vā:’pyatr̥ṇaṁ vanam |
agōpālā yathā gāvastathā rāṣṭramarājakam || 29 ||
dhvajō rathasya prajñānaṁ dhūmō jñānaṁ vibhāvasōḥ |
tēṣāṁ yō nō dhvajō rāja sa dēvatvamitō gataḥ || 30 ||
nārājakē janapadē svakaṁ bhavati kasyacit |
matsyā ivanarā nityaṁ bhakṣayanti parasparam || 31 ||
yē hi sambhinnamaryādā nāstikāścinna saṁśayāḥ |
tē:’pi bhāvāya kalpantē rājadaṇḍanipīḍitāḥ || 32 ||
yathā dr̥ṣṭiḥ śarīrasya nityamēvapravartatē |
tathā narēndrō rāṣṭrasya prabhavaḥ satyadharmayōḥ || 33 ||
rājā satyaṁ ca dharmaśca rājā kulavatāṁ kulam |
rājā mātā pitā caiva rājā hitakarō nr̥ṇām || 34 ||
yamō vaiśravaṇaḥ śakrō varuṇaśca mahābalaḥ |
viśēṣyantē narēndrēṇa vr̥ttēna mahatā tataḥ || 35 ||
ahō tamaivēdaṁ syāt na prajñāyēta kiñcana |
rājā cēnna bhavēllōkē vibhajan sādhvasādhunī || 36 ||
jīvatyapi mahārājē tavaiva vacanaṁ vayam |
nātikramāmahē sarvē vēlāṁ prāpyēva sāgaraḥ || 37 ||
sa naḥ samīkṣya dvijavarya vr̥ttam
nr̥paṁ vinā rājyamaraṇyabhūtam |
kumāramikṣvāku sutaṁ vadānyam
tvamēva rājānamihābhiṣiñca || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptaṣaṣṭhitamaḥ sargaḥ || 67 ||
ayōdhyākāṇḍa aṣṭaṣaṣṭhitamaḥ sargaḥ (68) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.