Ayodhya Kanda Sarga 66 – ayōdhyākāṇḍa ṣaṭṣaṣṭhitamaḥ sargaḥ (66)


|| tailadrōṇyadhiśayanam ||

tamagnimiva saṁśāntamambu hīnamivārṇavam |
hataprabhamivādityaṁ svargasthaṁ prēkṣya pārthivam || 1 ||

kausalyā bāṣpapūrṇākṣī vividhaṁ śōkakarśitā |
upagr̥hya śiraḥ rājñaḥ kaikēyīṁ pratyabhāṣata || 2 ||

sakāmā bhava kaikēyi bhuṅkṣva rājyamakaṇṭakam |
tyaktvā rājānamēkāgrā nr̥śaṁsē duṣṭacāriṇi || 3 ||

vihāya māṁ gataḥ rāmaḥ bhartā ca svargataḥ mama |
vipathē sārthahīnēva nāhaṁ jīvitumutsahē || 4 ||

bhartāraṁ taṁ parityajya kā strī daivatamātmanaḥ |
iccējjīvitumanyatra kaikēyyāstyaktadharmaṇaḥ || 5 ||

na lubdhō budhyatē dōṣān kimpākamiva bhakṣayan |
kubjānimittaṁ kaikēyyā rāghavāṇāṁ kulaṁ hatam || 6 ||

aniyōgē niyuktēna rājñā rāmaṁ vivāsitam |
sabhāryaṁ janakaḥ śrutvā paritapsyatyahaṁ yathā || 7 ||

sa māmanāthāṁ vidhavāṁ nādya jānāti dhārmikaḥ |
rāmaḥ kamalapatrākṣō jīvanāśamitaḥ gataḥ || 8 ||

vidēharājasya sutā tathā sītā tapasvinī |
duḥkhasyānucitā duḥkhaṁ vanē paryudvijiṣyati || 9 ||

nadatāṁ bhīmaghōṣāṇāṁ niśāsu mr̥gapakṣiṇām |
niśamya nūnaṁ santrastā rāghavaṁ saṁśrayiṣyati || 10 ||

vr̥ddhaścaivālpa putraśca vaidēhīmanicintayan |
sō:’pi śōkasamāviṣṭarnanu tyakṣyati jīvitam || 11 ||

sā:’hamadyaiva diṣṭāntaṁ gamiṣyāmi pativratā |
idaṁ śarīramāliṅgya pravēkṣyāmi hutāśanam || 12 ||

tāṁ tataḥ sampariṣvajya vilapantīṁ tapasvinīm |
vyapaninyuḥ suduhkhārtāṁ kausalyāṁ vyāvahārikāḥ || 13 || [vyapanīya]

tailadrōṇyāmathāmātyāḥ saṁvēśya jagatīpatim |
rājñaḥ sarvāṇyathādiṣṭāścakruḥ karmāṇyanantaram || 14 ||

na tu saṅkalanaṁ rājñō vinā putrēṇa mantriṇaḥ |
sarvajñāḥ kartumīṣustē tataḥ rakṣanti bhūmipam || 15 ||

tailadrōṇyāṁ tu sacivaiḥ śāyitaṁ taṁ narādhipam |
hā mr̥tō:’yamiti jñātvā striyastāḥ paryadēvayan || 16 ||

bāhūnudyamya kr̥paṇā nētraprasravaṇaiḥ mukhaiḥ |
rudantyaḥ śōkasantaptāḥ kr̥paṇaṁ paryadēvayan || 17 ||

hā mahārāja rāmēṇa satataṁ priyavādinā |
vihīnāḥ satyasandhēna kimarthaṁ vijahāsi naḥ || 18 ||

kaikēyyā duṣṭabhāvāyāḥ rāghavēṇa viyōjitāḥ |
kathaṁ patighnyā vatsyāmaḥ samīpē vidhavā vayam || 19 ||

sa hi nāthaḥ sadā:’smākaṁ tava ca prabhurātmavān |
vanaṁ rāmō gataḥ śrīmān vihāya nr̥patiśriyam || 20 ||

tvayā tēna ca vīrēṇa vinā vyasanamōhitāḥ |
kathaṁ vayaṁ nivatsyāmaḥ kaikēyyā ca vidūṣitāḥ || 21 ||

yayā tu rājā rāmaśca lakṣmaṇaśca mahābalaḥ |
sītayā saha santyaktāḥ sā kamanyaṁ na hāsyati || 22 ||

tā bāṣpēṇa ca saṁvītāḥ śōkēna vipulēna ca |
vyavēṣṭanta nirānandā rāghavasya varastriyaḥ || 23 ||

niśā candravihīnēva strīva bhartr̥vivarjitā |
purī nārājatāyōdhyā hīnā rājñā mahātmanā || 24 ||

bāṣpa paryākulajanā hāhābhūtakulāṅganā |
śūnyacatvaravēśmāntā na babhrāja yathāpuram || 25 ||

gatē tu śōkāt tridivaṁ narādhipē
mahītalasthāsu nr̥pāṅganāsu ca |
nivr̥ttacāraḥ sahasā gatō raviḥ
pravr̥ttacārā rājanī hyupasthitā || 26 ||

r̥tē tu putrāddahanaṁ mahīpatēḥ
narōcayantē suhr̥daḥ samāgatāḥ |
itīva tasmin śayanē nyavēśayan
vicintya rājānamacintya darśanam || 27 ||

gataprabhā dyauriva bhāskaraṁ vinā
vyapētanakṣatragaṇēva śarvarī |
purī babhāsē rahitā mahātmanā
na cāsra kaṇṭhākula mārgacatvarā || 28 ||

narāśca nāryaśca samētya saṅghaḥ
vigarhamāṇā bharatasya mātaram |
tadā nagaryāṁ naradēvasaṅkṣayē
babhūvurārtā na ca śarma lēbhirē || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭṣaṣṭhitamaḥ sargaḥ || 66 ||

ayōdhyākāṇḍa saptaṣaṣṭhitamaḥ sargaḥ (67) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed