Ayodhya Kanda Sarga 37 – ayōdhyākāṇḍa saptatriṁśaḥ sargaḥ (37)


|| cīraparigrahanimittavasiṣṭhakrōdhaḥ ||

mahāmātravacaḥ śrutvā rāmō daśarathaṁ tadā |
abhyabhāṣata vākyaṁ tu vinayajñō vinītavat || 1 ||

tyaktabhōgasya mē rājanvanē vanyēna jīvataḥ |
kiṁ kāryamanuyātrēṇa tyaktasaṅgasya sarvataḥ || 2 ||

yō hi dattvā gajaśrēṣṭhaṁ kakṣyāyāṁ kurutē manaḥ |
rajjusnēhēna kiṁ tasya tyajataḥ kuñjarōttamam || 3 ||

tathā mama satāṁ śrēṣṭha kiṁ dhvajinyā jagatpatē |
sarvāṇyēvānujānāmi cīrāṇyēvā:’nayantu mē || 4 ||

khanitrapiṭakē cōbhē samānayata gacchataḥ |
caturdaśa vanē vāsaṁ varṣāṇi vasatō mama || 5 ||

atha cīrāṇi kaikēyī svayamāhr̥tya rāghavam |
uvāca paridhatsvēti janaughē nirapatrapā || 6 ||

sa cīrē puruṣavyāghraḥ kaikēyyāḥ pratigr̥hya tē |
sūkṣmavastramavakṣipya munivastrāṇyavasta ha || 7 ||

lakṣmaṇaścāpi tatraiva vihāya vasanē śubhē |
tāpasācchādanē caiva jagrāha pituragrataḥ || 8 ||

athā:’tmaparidhānārthaṁ sītā kauśēyavāsinī |
samīkṣya cīraṁ santrastā pr̥ṣatī vāgurāmiva || 9 ||

sā vyapatrapamāṇēva pragr̥hya ca sudurmanāḥ |
kaikēyīkuśacīrē tē jānakī śubhalakṣaṇā || 10 ||

aśrusampūrṇanētrā ca dharmajñā dharmadarśinī |
gandharvarājapratimaṁ bhartāramidamabravīt || 11 ||

kathaṁ nu cīraṁ badhnanti munayō vanavāsinaḥ |
iti hyakuśalā sītā sā mumōha muhurmuhuḥ || 12 ||

kr̥tvā kaṇṭhē ca sā cīramēkamādāya pāṇinā |
tasthau hyakuśalā tatra vrīḍitā janakātmajā || 13 ||

tasyāstatkṣipramāgamya rāmō dharmabhr̥tāṁ varaḥ |
cīraṁ babandha sītāyāḥ kauśēyasyōpari svayam || 14 ||

rāmaṁ prēkṣya tu sītāyāḥ badhnantaṁ cīramuttamam |
antaḥpuragatā nāryō mumucurvāri nētrajam || 15 ||

ucuśca paramāyastā rāmaṁ jvalitatējasam |
vatsa naivaṁ niyuktēyaṁ vanavāsē manasvinī || 16 ||

piturvākyānurōdhēna gatasya vijanaṁ vanam |
tāvaddarśanamasyāṁ naḥ saphalaṁ bhavatu prabhō || 17 ||

lakṣmaṇēna sahāyēna vanaṁ gacchasva putraka |
nēyamarhati kalyāṇī vastuṁ tāpasavadvanē || 18 ||

kuru nō yācanāṁ putra sītā tiṣṭhatu bhāminī |
dharmanityaḥ svayaṁ sthātuṁ na hīdānīṁ tvamicchasi || 19 ||

tāsāmēvaṁvidhā vācaḥ śr̥ṇvandaśarathātmajaḥ |
babandhaiva tadā cīraṁ sītayā tulyaśīlayā || 20 ||

cīrē gr̥hītē tu tayā samīkṣya nr̥patērguruḥ |
nivārya sītāṁ kaikēyīṁ vasiṣṭhō vākyamabravīt || 21 ||

atipravr̥ttē durmēdhē kaikēyi kulapāṁsani |
vañcayitvā ca rājānaṁ na pramāṇē:’vatiṣṭhasē || 22 ||

na gantavyaṁ vanaṁ dēvyā sītayā śīlavarjitē |
anuṣṭhāsyati rāmasya sītā prakr̥tamāsanam || 23 ||

ātmā hi dārāḥ sarvēṣāṁ dārasaṅgrahavartinām |
ātmēyamiti rāmasya pālayiṣyati mēdinīm || 24 ||

atha yāsyati vaidēhī vanaṁ rāmēṇa saṅgatā |
vayamapyanuyāsyāmaḥ puraṁ cēdaṁ gamiṣyati || 25 ||

antapālāśca yāsyanti sadārō yatra rāghavaḥ |
sahōpajīvyaṁ rāṣṭraṁ ca puraṁ ca saparicchadam || 26 ||

bharataśca saśatrughnaścīravāsā vanēcaraḥ |
vanē vasantaṁ kākutthsamanuvatsyati pūrvajam || 27 ||

tataḥ śūnyāṁ gatajanāṁ vasudhāṁ pādapaiḥ saha |
tvamēkā śādhi durvr̥ttā prajānāmahitē sthitā || 28 ||

na hi tadbhavitā rāṣṭraṁ yatra rāmō na bhūpatiḥ |
tadvanaṁ bhavitā rāṣṭraṁ yatra rāmō nivatsyati || 29 ||

na hyadattāṁ mahīṁ pitrā bharataḥ śāstumarhati |
tvayi vā putravadvastuṁ yadi jātō mahīpatēḥ || 30 ||

yadyapi tvaṁ kṣititalādgaganaṁ cōtpatiṣyasi |
pitr̥rvaṁśacaritrajñaḥ sō:’nyathā na kariṣyati || 31 ||

tattvayā putragardhinyā putrasya kr̥tamapriyam |
lōkē hi sa na vidyēta yō na rāmamanuvrataḥ || 32 ||

drakṣyasyadyaiva kaikēyi paśuvyālamr̥gadvijān |
gacchataḥ saha rāmēṇa pādapāṁśca tadunmukhān || 33 ||

athōttamānyābharaṇāni dēvi
dēhi snuṣāyai vyapanīya cīram |
na cīramasyāḥ pravidhīyatēti
nyavārayattadvasanaṁ vasiṣṭhaḥ || 34 ||

ēkasya rāmasya vanē nivāsa-
-stvayā vr̥taḥ kēkayarājaputrī |
vibhūṣitēyaṁ pratikarmanityā
vasatvaraṇyē saha rāghavēṇa || 35 ||

yānaiśca mukhyaiḥ paricārakaiśca
susaṁvr̥tā gacchatu rājaputrī |
vastraiśca sarvaiḥ sahitairvidhānai-
-rnēyaṁ vr̥tā tē varasampradānē || 36 ||

tasmiṁstathā jalpati vipramukhyē
gurau nr̥pasyāpratimaprabhāvē |
naiva sma sītā vinivr̥ttabhāvā
priyasya bhartuḥ pratikārakāmā || 37 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptatriṁśaḥ sargaḥ || 37 ||

ayōdhyākāṇḍa aṣṭātriṁśaḥ sargaḥ (38) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed