Ayodhya Kanda Sarga 38 – ayōdhyākāṇḍa aṣṭātriṁśaḥ sargaḥ (38)


|| janākrōśaḥ ||

tasyāṁ cīraṁ vasānāyāṁ nāthavatyāmanāthavat |
pracukrōśa janaḥ sarvō dhiktvāṁ daśarathaṁ tviti || 1 ||

tēna tatra praṇādēna duḥkhitaḥ sa mahīpatiḥ |
cicchēda jīvitē śraddhāṁ dharmē yaśasi cātmanaḥ || 2 ||

sa niśśvasyōṣṇamaikṣvākastāṁ bhāryāmidamabravīt |
kaikēyi kuśacīrēṇa na sītā gantumarhati || 3 ||

sukumārī ca bālā ca satataṁ ca sukhōcitā |
nēyaṁ vanasya yōgyēti satyamāha gururmama || 4 ||

iyaṁ hi kasyāpakarōti kiñci-
-ttapasvinī rājavarasya kanyā |
yā cīramāsādya janasya madhyē
sthitā visañjñā śramaṇīva kācit || 5 ||

cīrāṇyapāsyājjanakasya kanyā
nēyaṁ pratijñā mama dattapūrvā |
yathāsukhaṁ gacchatu rājaputrī
vanaṁ samagrā saha sarvaratnaiḥ || 6 ||

ajīvanārhēṇa mayā nr̥śaṁsā
kr̥tā pratijñā niyamēna tāvat |
tvayā hi bālyātpratipannamētat
tanmāṁ dahēdvēṇumivātmapuṣpam || 7 ||

rāmēṇa yadi tē pāpē kiñcitkr̥tamaśōbhanam |
apakāraḥ ka iha tē vaidēhyā darśitō:’tha mē || 8 ||

mr̥gīvōtphullanayanā mr̥duśīlā tapasvinī |
apakāraṁ kamiha tē karōti janakātmajā || 9 ||

nanu paryāptamētattē pāpē rāmavivāsanam |
kimēbhiḥ kr̥paṇairbhūyaḥ pātakairapi tē kr̥taiḥ || 10 ||

pratijñātaṁ mayā tāvattvayōktaṁ dēvi śr̥ṇvatā |
rāmaṁ yadabhiṣēkāya tvamihāgatamabravīḥ || 11 ||

tattvētatsamatikramya nirayaṁ gantumicchasi |
maithilīmapi yā hi tvamīkṣasē cīravāsinīm || 12 ||

itīva rājā vilapanmahātmā
śōkasya nāntaṁ sa dadarśa kiñcit |
bhr̥śāturatvācca papāta bhūmau
tēnaiva putravyasanē nimagnaḥ || 13 ||

ēvaṁ bruvantaṁ pitaraṁ rāmaḥ samprasthitō vanam |
avākchirasamāsīnamidaṁ vacanamabravīt || 14 ||

iyaṁ dhārmika kausalyā mama mātā yaśasvinī |
vr̥ddhā cākṣudraśīlā ca na ca tvāṁ dēva garhatē || 15 ||

mayā vihīnāṁ varada prapannāṁ śōkasāgaram |
adr̥ṣṭapūrvavyasanāṁ bhūyaḥ sammantumarhasi || 16 ||

putraśōkaṁ yathā narchēttvayā pūjyēna pūjitā |
māṁ hi sañcintayantīyamapi jīvēttapasvinī || 17 ||

imāṁ mahēndrōpama jātagardhinīṁ
tathā vidhātuṁ jananīṁ mamārhasi |
yathā vanasthē mayi śōkakarśitā
na jīvitaṁ nyasya yamakṣayaṁ vrajēt || 18 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭātriṁśaḥ sargaḥ || 38 ||

ayōdhyākāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed