Sri Nataraja Hrudaya Bhavana Saptakam – śrī naṭarāja hr̥dayabhāvanā saptakam


kāmaśāsanamāśritārtinivāraṇaikadhurandharaṁ
pākaśāsanapūrvalēkhagaṇaiḥ samarcitapādukam |
vyāghrapādaphaṇīśvarādimunīśasaṅghaniṣēvitaṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 1 ||

yakṣarākṣasadānavōragakinnarādibhiranvahaṁ
bhaktipūrvakamatyudārasugītavaibhavaśālinam |
caṇḍikāmukhapadmavārijabāndhavaṁ vibhumavyayaṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 2 ||

kālapāśanipīḍitaṁ munibālakaṁ svapadārcakaṁ
hyagragaṇyamaśēṣabhaktajanaughakasya sadīḍitam |
rakṣituṁ sahasāvatīrya jaghāna yacchamanaṁ ca taṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 3 ||

bhīkarōdakapūrakairbhuvamarṇavīkaraṇōdyatāṁ
svardhunīmabhimāninīmatiduścarēṇa samādhinā |
tōṣitastu bhagīrathēna dadhāra yō śirasā ca taṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 4 ||

yōginaḥ sanakādayō munipuṅgavā vimalāśayāḥ
dakṣiṇābhimukhaṁ guruṁ samupāsya yaṁ śivamādarāt |
siddhimāpuranūpamāṁ tamananyabhāvayutastvahaṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 5 ||

kṣīrasāgaramanthanōdbhavakālakūṭamahāviṣaṁ
nigrahītumaśakyamanyasurāsurairapi yō:’rthitaḥ |
rakṣati sma jagattrayaṁ savilāsamēva nipīya taṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 6 ||

sarvadēvamayaṁ yamēva bhajanti vaidikasattamāḥ
jñānakarmavibōdhakāḥ sakalāgamāḥ śrutipūrvakāḥ |
āhurēva yamīśamādarataśca taṁ sakalēśvaraṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 7 ||

iti śrī naṭarāja hr̥dayabhāvanā saptakam ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed