Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kāmaśāsanamāśritārtinivāraṇaikadhurandharaṁ
pākaśāsanapūrvalēkhagaṇaiḥ samarcitapādukam |
vyāghrapādaphaṇīśvarādimunīśasaṅghaniṣēvitaṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 1 ||
yakṣarākṣasadānavōragakinnarādibhiranvahaṁ
bhaktipūrvakamatyudārasugītavaibhavaśālinam |
caṇḍikāmukhapadmavārijabāndhavaṁ vibhumavyayaṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 2 ||
kālapāśanipīḍitaṁ munibālakaṁ svapadārcakaṁ
hyagragaṇyamaśēṣabhaktajanaughakasya sadīḍitam |
rakṣituṁ sahasāvatīrya jaghāna yacchamanaṁ ca taṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 3 ||
bhīkarōdakapūrakairbhuvamarṇavīkaraṇōdyatāṁ
svardhunīmabhimāninīmatiduścarēṇa samādhinā |
tōṣitastu bhagīrathēna dadhāra yō śirasā ca taṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 4 ||
yōginaḥ sanakādayō munipuṅgavā vimalāśayāḥ
dakṣiṇābhimukhaṁ guruṁ samupāsya yaṁ śivamādarāt |
siddhimāpuranūpamāṁ tamananyabhāvayutastvahaṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 5 ||
kṣīrasāgaramanthanōdbhavakālakūṭamahāviṣaṁ
nigrahītumaśakyamanyasurāsurairapi yō:’rthitaḥ |
rakṣati sma jagattrayaṁ savilāsamēva nipīya taṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 6 ||
sarvadēvamayaṁ yamēva bhajanti vaidikasattamāḥ
jñānakarmavibōdhakāḥ sakalāgamāḥ śrutipūrvakāḥ |
āhurēva yamīśamādarataśca taṁ sakalēśvaraṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 7 ||
iti śrī naṭarāja hr̥dayabhāvanā saptakam ||
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.