Sri Shyamala Sahasranamavali – śrī śyāmalā sahasranāmāvalī


ōṁ saubhāgyalakṣmyai namaḥ |
ōṁ saundaryanidhayē namaḥ |
ōṁ samarasapriyāyai namaḥ |
ōṁ sarvakalyāṇanilayāyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ |
ōṁ sarvavaśyakaryai namaḥ |
ōṁ sarvāyai namaḥ |
ōṁ sarvamaṅgaladāyinyai namaḥ |
ōṁ sarvavidyādānadakṣāyai namaḥ |
ōṁ saṅgītōpaniṣatpriyāyai namaḥ |
ōṁ sarvabhūtahr̥dāvāsāyai namaḥ |
ōṁ sarvagīrvāṇapūjitāyai namaḥ |
ōṁ samr̥ddhāyai namaḥ |
ōṁ saṅgamuditāyai namaḥ |
ōṁ sarvalōkaikasaṁśrayāyai namaḥ |
ōṁ saptakōṭimahāmantrasvarūpāyai namaḥ |
ōṁ sarvasākṣiṇyai namaḥ |
ōṁ sarvāṅgasundaryai namaḥ |
ōṁ sarvagatāyai namaḥ | 20

ōṁ satyasvarūpiṇyai namaḥ |
ōṁ samāyai namaḥ |
ōṁ samayasaṁvēdyāyai namaḥ |
ōṁ samayajñāyai namaḥ |
ōṁ sadāśivāyai namaḥ |
ōṁ saṅgītarasikāyai namaḥ |
ōṁ sarvakalāmayaśukapriyāyai namaḥ |
ōṁ candanālēpadigdhāṅgyai namaḥ |
ōṁ saccidānandarūpiṇyai namaḥ |
ōṁ kadambavāṭīnilayāyai namaḥ |
ōṁ kamalākāntasēvitāyai namaḥ |
ōṁ kaṭākṣōtpannakandarpāyai namaḥ |
ōṁ kaṭākṣitamahēśvarāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ kamalāsēvyāyai namaḥ |
ōṁ kalyāṇācalavāsinyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kandarpajananyai namaḥ |
ōṁ karuṇārasasāgarāyai namaḥ |
ōṁ kalidōṣaharāyai namaḥ | 40

ōṁ kāmyāyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ kāmavardhinyai namaḥ |
ōṁ kadambakalikōttaṁsāyai namaḥ |
ōṁ kadambakusumapriyāyai namaḥ |
ōṁ kadambamūlarasikāyai namaḥ |
ōṁ kāmākṣyai namaḥ |
ōṁ kamalānanāyai namaḥ |
ōṁ kambukaṇṭhyai namaḥ |
ōṁ kalālāpāyai namaḥ |
ōṁ kamalāsanapūjitāyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ kēliparāyai namaḥ |
ōṁ kamalākṣasahōdaryai namaḥ |
ōṁ kamalākṣyai namaḥ |
ōṁ kalārūpāyai namaḥ |
ōṁ kōkākārakucadvayāyai namaḥ |
ōṁ kōkilāyai namaḥ |
ōṁ kōkilārāvāyai namaḥ |
ōṁ kumārajananyai namaḥ | 60

ōṁ śivāyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ santatōnmattāyai namaḥ |
ōṁ sarvaiśvaryapradāyinyai namaḥ |
ōṁ sudhāpriyāyai namaḥ |
ōṁ surārādhyāyai namaḥ |
ōṁ sukēśyai namaḥ |
ōṁ surasundaryai namaḥ |
ōṁ śōbhanāyai namaḥ |
ōṁ śubhadāyai namaḥ |
ōṁ śuddhāyai namaḥ |
ōṁ śuddhacittaikavāsinyai namaḥ |
ōṁ vēdavēdyāyai namaḥ |
ōṁ vēdamayyai namaḥ |
ōṁ vidyādharagaṇārcitāyai namaḥ |
ōṁ vēdāntasārāyai namaḥ |
ōṁ viśvēśyai namaḥ |
ōṁ viśvarūpāyai namaḥ |
ōṁ virūpiṇyai namaḥ |
ōṁ virūpākṣapriyāyai namaḥ | 80

ōṁ vidyāyai namaḥ |
ōṁ vindhyācalanivāsinyai namaḥ |
ōṁ vīṇāvādavinōdajñāyai namaḥ |
ōṁ vīṇāgānaviśāradāyai namaḥ |
ōṁ vīṇāvatyai namaḥ |
ōṁ bindurūpāyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmarūpiṇyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ acintyāyai namaḥ |
ōṁ parāyai śaktyai namaḥ |
ōṁ parātparāyai namaḥ |
ōṁ parānandāyai namaḥ |
ōṁ parēśānyai namaḥ |
ōṁ paravidyāyai namaḥ |
ōṁ parāparāyai namaḥ |
ōṁ bhaktapriyāyai namaḥ |
ōṁ bhaktigamyāyai namaḥ |
ōṁ bhaktānāṁ paramāyai gatyai namaḥ | 100

ōṁ bhavyāyai namaḥ |
ōṁ bhavapriyāyai namaḥ |
ōṁ bhīravē namaḥ |
ōṁ bhavasāgaratāriṇyai namaḥ |
ōṁ bhayaghnyai namaḥ |
ōṁ bhāvukāyai namaḥ |
ōṁ bhavyāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ bhaktapālinyai namaḥ |
ōṁ bhēdaśūnyāyai namaḥ |
ōṁ bhēdahantryai namaḥ |
ōṁ bhāvanāyai namaḥ |
ōṁ munibhāvitāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ mānyāyai namaḥ |
ōṁ mātaṅgyai namaḥ |
ōṁ malayālayāyai namaḥ |
ōṁ mahanīyāyai namaḥ |
ōṁ madōnmattāyai namaḥ | 120

ōṁ mantriṇyai namaḥ |
ōṁ mantranāyikāyai namaḥ |
ōṁ mahānandāyai namaḥ |
ōṁ manōgamyāyai namaḥ |
ōṁ mataṅgakulamaṇḍanāyai namaḥ |
ōṁ manōjñāyai namaḥ |
ōṁ māninyai namaḥ |
ōṁ mādhvīsindhumadhyakr̥tālayāyai namaḥ |
ōṁ madhuprītāyai namaḥ |
ōṁ nīlakacāyai namaḥ |
ōṁ mādhvīrasamadālasāyai namaḥ |
ōṁ pūrṇacandrābhavadanāyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ puṇyaphalapradāyai namaḥ |
ōṁ pulōmajārcitāyai namaḥ |
ōṁ pūjyāyai namaḥ |
ōṁ puruṣārthapradāyinyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ nādarūpāyai namaḥ |
ōṁ nādabrahmasvarūpiṇyai namaḥ | 140

ōṁ nityāyai namaḥ |
ōṁ navanavākārāyai namaḥ |
ōṁ nityānandāyai namaḥ |
ōṁ nirākulāyai namaḥ |
ōṁ niṭilākṣapriyāyai namaḥ |
ōṁ nētryai namaḥ |
ōṁ nīlēndīvaralōcanāyai namaḥ |
ōṁ tamālakōmalākārāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ tanumadhyamāyai namaḥ |
ōṁ taṭitpiśaṅgavasanāyai namaḥ |
ōṁ taṭitkōṭisamadyutayē namaḥ |
ōṁ madhurāyai namaḥ |
ōṁ maṅgalāyai namaḥ |
ōṁ mēdhyāyai namaḥ |
ōṁ madhupānapriyā sakhyai namaḥ |
ōṁ citkalāyai namaḥ |
ōṁ cāruvadanāyai namaḥ |
ōṁ sukharūpāyai namaḥ |
ōṁ sukhapradāyai namaḥ | 160

ōṁ kūṭasthāyai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ kūrmapīṭhasthāyai namaḥ |
ōṁ kuṭilālakāyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ śāntimatyai namaḥ |
ōṁ śāntyai namaḥ |
ōṁ śyāmalāyai namaḥ |
ōṁ śyāmalākr̥tyai namaḥ |
ōṁ śaṅkhinyai namaḥ |
ōṁ śaṅkaryai namaḥ |
ōṁ śaivyai namaḥ |
ōṁ śaṅkhakuṇḍalamaṇḍitāyai namaḥ |
ōṁ kundadantāyai namaḥ |
ōṁ kōmalāṅgyai namaḥ |
ōṁ kumāryai namaḥ |
ōṁ kulayōginyai namaḥ |
ōṁ nigarbhayōginīsēvyāyai namaḥ |
ōṁ nirantararatipriyāyai namaḥ |
ōṁ śivadūtyai namaḥ | 180

ōṁ śivakaryai namaḥ |
ōṁ jaṭilāyai namaḥ |
ōṁ jagadāśrayāyai namaḥ |
ōṁ śāmbhavyai namaḥ |
ōṁ yōginilayāyai namaḥ |
ōṁ paracaitanyarūpiṇyai namaḥ |
ōṁ daharākāśanilayāyai namaḥ |
ōṁ daṇḍinīparipūjitāyai namaḥ |
ōṁ sampatkarīgajārūḍhāyai namaḥ |
ōṁ sāndrānandāyai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ campakōdbhāsitakacāyai namaḥ |
ōṁ candraśēkharavallabhāyai namaḥ |
ōṁ cārurūpāyai namaḥ |
ōṁ cārudatyai namaḥ |
ōṁ candrikāyai namaḥ |
ōṁ śambhumōhinyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ viduṣyai namaḥ |
ōṁ vāṇyai namaḥ | 200

ōṁ kamalāyai namaḥ |
ōṁ kamalāsanāyai namaḥ |
ōṁ karuṇāpūrṇahr̥dayāyai namaḥ |
ōṁ kāmēśyai namaḥ |
ōṁ kambukandharāyai namaḥ |
ōṁ rājarājēśvaryai namaḥ |
ōṁ rājamātaṅgyai namaḥ |
ōṁ rājavallabhāyai namaḥ |
ōṁ sacivāyai namaḥ |
ōṁ sacivēśānyai namaḥ |
ōṁ sacivatvapradāyinyai namaḥ |
ōṁ pañcabāṇārcitāyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ pañcamyai namaḥ |
ōṁ paradēvatāyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ gauryai namaḥ |
ōṁ saṅgītajñāyai namaḥ |
ōṁ sarasvatyai namaḥ | 220

ōṁ kavipriyāyai namaḥ |
ōṁ kāvyakalāyai namaḥ |
ōṁ kalau siddhipradāyinyai namaḥ |
ōṁ lalitāmantriṇyai namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ lalitārājyapālinyai namaḥ |
ōṁ lalitāsēvanaparāyai namaḥ |
ōṁ lalitājñāvaśaṁvadāyai namaḥ |
ōṁ lalitākāryacaturāyai namaḥ |
ōṁ lalitābhaktapālinyai namaḥ |
ōṁ lalitārdhāsanārūḍhāyai namaḥ |
ōṁ lāvaṇyarasaśēvadhayē namaḥ |
ōṁ rañjanyai namaḥ |
ōṁ lālitaśukāyai namaḥ |
ōṁ lasaccūlīvarānvitāyai namaḥ |
ōṁ rāgiṇyai namaḥ |
ōṁ ramaṇyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ ratyai namaḥ |
ōṁ ratisukhapradāyai namaḥ | 240

ōṁ bhōgadāyai namaḥ |
ōṁ bhōgyadāyai namaḥ |
ōṁ bhūmipradāyai namaḥ |
ōṁ bhūṣaṇaśālinyai namaḥ |
ōṁ puṇyalabhyāyai namaḥ |
ōṁ puṇyakīrtyai namaḥ |
ōṁ purandarapurēśvaryai namaḥ |
ōṁ bhūmānandāyai namaḥ |
ōṁ bhūtikaryai namaḥ |
ōṁ klīṅkāryai namaḥ |
ōṁ klinnarūpiṇyai namaḥ |
ōṁ bhānumaṇḍalamadhyasthāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ bhāratyai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ nārāyaṇārcitāyai namaḥ |
ōṁ nāthāyai namaḥ |
ōṁ nādinyai namaḥ |
ōṁ nādarūpiṇyai namaḥ |
ōṁ pañcakōṇasthitāyai namaḥ | 260

ōṁ lakṣmyai namaḥ |
ōṁ purāṇyai namaḥ |
ōṁ purarūpiṇyai namaḥ |
ōṁ cakrasthitāyai namaḥ |
ōṁ cakrarūpāyai namaḥ |
ōṁ cakriṇyai namaḥ |
ōṁ cakranāyikāyai namaḥ |
ōṁ ṣaṭcakramaṇḍalāntaḥsthāyai namaḥ |
ōṁ brahmacakranivāsinyai namaḥ |
ōṁ antarabhyarcanaprītāyai namaḥ |
ōṁ bahirarcanalōlupāyai namaḥ |
ōṁ pañcāśatpīṭhamadhyasthāyai namaḥ |
ōṁ mātr̥kāvarṇarūpiṇyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mahāmatyai namaḥ |
ōṁ mahārūpāyai namaḥ |
ōṁ mahādīptyai namaḥ |
ōṁ mahālāvaṇyaśālinyai namaḥ | 280

ōṁ māhēndryai namaḥ |
ōṁ madirādr̥ptāyai namaḥ |
ōṁ madirāsindhuvāsinyai namaḥ |
ōṁ madirāmōdavadanāyai namaḥ |
ōṁ madirāpānamantharāyai namaḥ |
ōṁ duritaghnyai namaḥ |
ōṁ duḥkhahantryai namaḥ |
ōṁ dūtyai namaḥ |
ōṁ dūtaratipriyāyai namaḥ |
ōṁ vīrasēvyāyai namaḥ |
ōṁ vighnaharāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ gaṇasēvitāyai namaḥ |
ōṁ nijavīṇāravānanda-nimīlitavilōcanāyai namaḥ |
ōṁ vajrēśvaryai namaḥ |
ōṁ vaśyakaryai namaḥ |
ōṁ sarvacittavimōhinyai namaḥ |
ōṁ śabaryai namaḥ |
ōṁ śambarārādhyāyai namaḥ |
ōṁ śāmbaryai namaḥ | 300

ōṁ sāmasaṁstutāyai namaḥ |
ōṁ tripurāmantrajapinyai namaḥ |
ōṁ tripurārcanatatparāyai namaḥ |
ōṁ trilōkēśyai namaḥ |
ōṁ trayīmātrē namaḥ |
ōṁ trimūrtyai namaḥ |
ōṁ tridivēśvaryai namaḥ |
ōṁ aiṅkāryai namaḥ |
ōṁ sarvajananyai namaḥ |
ōṁ sauḥkāryai namaḥ |
ōṁ saṁvidīśvaryai namaḥ |
ōṁ bōdhāyai namaḥ |
ōṁ bōdhakaryai namaḥ |
ōṁ bōdhyāyai namaḥ |
ōṁ budhārādhyāyai namaḥ |
ōṁ purātanyai namaḥ |
ōṁ bhaṇḍasōdarasaṁhartryai namaḥ |
ōṁ bhaṇḍasainyavināśinyai namaḥ |
ōṁ gēyacakrarathārūḍhāyai namaḥ |
ōṁ gurumūrtyai namaḥ | 320

ōṁ kulāṅganāyai namaḥ |
ōṁ gāndharvaśāstramarmajñāyai namaḥ |
ōṁ gandharvagaṇapūjitāyai namaḥ |
ōṁ jaganmātrē namaḥ |
ōṁ jayakaryai namaḥ |
ōṁ jananyai namaḥ |
ōṁ janadēvatāyai namaḥ |
ōṁ śivārādhyāyai namaḥ |
ōṁ śivārdhāṅgyai namaḥ |
ōṁ śiñjanmañjīramaṇḍitāyai namaḥ |
ōṁ sarvātmikāyai namaḥ |
ōṁ hr̥ṣīkēśyai namaḥ |
ōṁ sarvapāpavināśinyai namaḥ |
ōṁ sarvarōgaharāyai namaḥ |
ōṁ sādhyāyai namaḥ |
ōṁ dharmiṇyai namaḥ |
ōṁ dharmarūpiṇyai namaḥ |
ōṁ ācāralabhyāyai namaḥ |
ōṁ svācārāyai namaḥ |
ōṁ khēcaryai namaḥ | 340

ōṁ yōnirūpiṇyai namaḥ |
ōṁ pativratāyai namaḥ |
ōṁ pāśahantryai namaḥ |
ōṁ paramārthasvarūpiṇyai namaḥ |
ōṁ paṇḍitā parivārāḍhyāyai namaḥ |
ōṁ pāṣaṇḍamatabhañjanyai namaḥ |
ōṁ śrīkaryai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ bindunādasvarūpiṇyai namaḥ |
ōṁ aparṇāyai namaḥ |
ōṁ himavatputryai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ durgatihāriṇyai namaḥ |
ōṁ vyālōlaśaṅkhatāṭaṅkāyai namaḥ |
ōṁ vilasadgaṇḍapālikāyai namaḥ |
ōṁ sudhāmadhurasālāpāyai namaḥ |
ōṁ sindūratilakōjjvalāyai namaḥ |
ōṁ alaktakāraktapādāyai namaḥ |
ōṁ nandanōdyānavāsinyai namaḥ | 360

ōṁ vāsantakusumāpīḍāyai namaḥ |
ōṁ vasantasamayapriyāyai namaḥ |
ōṁ dhyānaniṣṭhāyai namaḥ |
ōṁ dhyānagamyāyai namaḥ |
ōṁ dhyēyāyai namaḥ |
ōṁ dhyānasvarūpiṇyai namaḥ |
ōṁ dāridryahantryai namaḥ |
ōṁ daurbhāgyaśamanyai namaḥ |
ōṁ dānavāntakāyai namaḥ |
ōṁ tīrtharūpāyai namaḥ |
ōṁ trinayanāyai namaḥ |
ōṁ turīyāyai namaḥ |
ōṁ dōṣavarjitāyai namaḥ |
ōṁ mēdhāpradāyinyai namaḥ |
ōṁ mēdhyāyai namaḥ |
ōṁ mēdinyai namaḥ |
ōṁ madaśālinyai namaḥ |
ōṁ madhukaiṭabhasaṁhartryai namaḥ |
ōṁ mādhavyai namaḥ |
ōṁ mādhavapriyāyai namaḥ | 380

ōṁ mahilāyai namaḥ |
ōṁ mahimāsārāyai namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śarmadāyinyai namaḥ |
ōṁ rudrāṇyai namaḥ |
ōṁ rucirāyai namaḥ |
ōṁ raudryai namaḥ |
ōṁ rukmabhūṣaṇabhūṣitāyai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ jagatāṁ dhātryai namaḥ |
ōṁ jaṭinyai namaḥ |
ōṁ dhūrjaṭipriyāyai namaḥ |
ōṁ sūkṣmasvarūpiṇyai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ surucayē namaḥ |
ōṁ sulabhāyai namaḥ |
ōṁ śubhāyai namaḥ |
ōṁ vipañcīkalanikvāṇa-vimōhitajagattrayāyai namaḥ |
ōṁ bhairavaprēmanilayāyai namaḥ |
ōṁ bhairavyai namaḥ | 400

ōṁ bhāsurākr̥tyai namaḥ |
ōṁ puṣpiṇyai namaḥ |
ōṁ puṇyanilayāyai namaḥ |
ōṁ puṇyaśravaṇakīrtanāyai namaḥ |
ōṁ kurukullāyai namaḥ |
ōṁ kuṇḍalinyai namaḥ |
ōṁ vāgīśyai namaḥ |
ōṁ nakulēśvaryai namaḥ |
ōṁ vāmakēśyai namaḥ |
ōṁ girisutāyai namaḥ |
ōṁ vārtālīparipūjitāyai namaḥ |
ōṁ vāruṇīmadaraktākṣyai namaḥ |
ōṁ vandāruvaradāyinyai namaḥ |
ōṁ kaṭākṣasyandikaruṇāyai namaḥ |
ōṁ kandarpamadavardhinyai namaḥ |
ōṁ dūrvāśyāmāyai namaḥ |
ōṁ duṣṭahantryai namaḥ |
ōṁ duṣṭagrahavibhēdinyai namaḥ |
ōṁ sarvaśatrukṣayakaryai namaḥ |
ōṁ sarvasampatpravardhinyai namaḥ | 420

ōṁ kabarīśōbhikalhārāyai namaḥ |
ōṁ kalaśiñjitamēkhalāyai namaḥ |
ōṁ mr̥ṇālītulyadōrvallyai namaḥ |
ōṁ mr̥ḍānyai namaḥ |
ōṁ mr̥tyuvarjitāyai namaḥ |
ōṁ mr̥dulāyai namaḥ |
ōṁ mr̥tyusaṁhartryai namaḥ |
ōṁ mañjulāyai namaḥ |
ōṁ mañjubhāṣiṇyai namaḥ |
ōṁ karpūravīṭīkabalāyai namaḥ |
ōṁ kamanīyakapōlabhuvē namaḥ |
ōṁ karpūrakṣōdadigdhāṅgyai namaḥ |
ōṁ kartryai namaḥ |
ōṁ kāraṇavarjitāyai namaḥ |
ōṁ anādinidhanāyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ dhātrīdharakulōdbhavāyai namaḥ |
ōṁ stōtrapriyāyai namaḥ |
ōṁ stutimayyai namaḥ |
ōṁ mōhinyai namaḥ | 440

ōṁ mōhahāriṇyai namaḥ |
ōṁ jīvarūpāyai namaḥ |
ōṁ jīvakāryai namaḥ |
ōṁ jīvanmuktipradāyinyai namaḥ |
ōṁ bhadrapīṭhasthitāyai namaḥ |
ōṁ bhadrāyai namaḥ |
ōṁ bhadradāyai namaḥ |
ōṁ bhargabhāminyai namaḥ |
ōṁ bhagānandāyai namaḥ |
ōṁ bhagamayyai namaḥ |
ōṁ bhagaliṅgāyai namaḥ |
ōṁ bhagēśvaryai namaḥ |
ōṁ mattamātaṅgagamanāyai namaḥ |
ōṁ mātaṅgakulamañjaryai namaḥ |
ōṁ rājahaṁsagatyai namaḥ |
ōṁ rājñyai namaḥ |
ōṁ rājarājasamarcitāyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ pāvanyai namaḥ |
ōṁ kālyai namaḥ | 460

ōṁ dakṣiṇāyai namaḥ |
ōṁ dakṣakanyakāyai namaḥ |
ōṁ havyavāhāyai namaḥ |
ōṁ havirbhōktryai namaḥ |
ōṁ hāriṇyai namaḥ |
ōṁ duḥkhahāriṇyai namaḥ |
ōṁ saṁsāratāriṇyai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ samarapriyāyai namaḥ |
ōṁ svapnavatyai namaḥ |
ōṁ jāgariṇyai namaḥ |
ōṁ suṣuptāyai namaḥ |
ōṁ viśvarūpiṇyai namaḥ |
ōṁ taijasyai namaḥ |
ōṁ prājñakalanāyai namaḥ |
ōṁ cētanāyai namaḥ |
ōṁ cētanāvatyai namaḥ |
ōṁ cinmātrāyai namaḥ |
ōṁ cidghanāyai namaḥ | 480

ōṁ cētyāyai namaḥ |
ōṁ cicchāyāyai namaḥ |
ōṁ citsvarūpiṇyai namaḥ |
ōṁ nivr̥ttirūpiṇyai namaḥ |
ōṁ śāntyai namaḥ |
ōṁ pratiṣṭhāyai namaḥ |
ōṁ nityarūpiṇyai namaḥ |
ōṁ vidyārūpāyai namaḥ |
ōṁ śāntyatītāyai namaḥ |
ōṁ kalāpañcakarūpiṇyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ hrīmatyai namaḥ |
ōṁ hr̥dyāyai namaḥ |
ōṁ hrīcchāyāyai namaḥ |
ōṁ harivāhanāyai namaḥ |
ōṁ mūlaprakr̥tyai namaḥ |
ōṁ avyaktāyai namaḥ |
ōṁ vyaktāvyaktavinōdinyai namaḥ |
ōṁ yajñarūpāyai namaḥ |
ōṁ yajñabhōktryai namaḥ | 500

ōṁ yajñāṅgyai namaḥ |
ōṁ yajñarūpiṇyai namaḥ |
ōṁ dīkṣitāyai namaḥ |
ōṁ kṣamaṇāyai namaḥ |
ōṁ kṣāmāyai namaḥ |
ōṁ kṣityai namaḥ |
ōṁ kṣāntyai namaḥ |
ōṁ śrutyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ ēkasyai namaḥ |
ōṁ anēkasyai namaḥ |
ōṁ kāmakalāyai namaḥ |
ōṁ kalyāyai namaḥ |
ōṁ kālasvarūpiṇyai namaḥ |
ōṁ dakṣāyai namaḥ |
ōṁ dākṣāyaṇyai namaḥ |
ōṁ dīkṣāyai namaḥ |
ōṁ dakṣayajñavināśinyai namaḥ |
ōṁ gāyatryai namaḥ |
ōṁ gaganākārāyai namaḥ | 520

ōṁ gīrdēvyai namaḥ |
ōṁ garuḍāsanāyai namaḥ |
ōṁ sāvitryai namaḥ |
ōṁ sakalādhyakṣāyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brāhmaṇapriyāyai namaḥ |
ōṁ jagannāthāyai namaḥ |
ōṁ jaganmūrtyai namaḥ |
ōṁ jaganmr̥tyunivāriṇyai namaḥ |
ōṁ dr̥grūpāyai namaḥ |
ōṁ dr̥śyanilayāyai namaḥ |
ōṁ draṣṭryai namaḥ |
ōṁ mantryai namaḥ |
ōṁ cirantanyai namaḥ |
ōṁ vijñātryai namaḥ |
ōṁ vipulāyai namaḥ |
ōṁ vēdyāyai namaḥ |
ōṁ vr̥ddhāyai namaḥ |
ōṁ varṣīyasyai namaḥ |
ōṁ mahyai namaḥ | 540

ōṁ āryāyai namaḥ |
ōṁ kuhariṇyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ gautamapūjitāyai namaḥ |
ōṁ nandinyai namaḥ |
ōṁ nalinyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nītyai namaḥ |
ōṁ nayaviśāradāyai namaḥ |
ōṁ gatāgatajñāyai namaḥ |
ōṁ gandharvyai namaḥ |
ōṁ girijāyai namaḥ |
ōṁ garvanāśinyai namaḥ |
ōṁ priyavratāyai namaḥ |
ōṁ pramāyai namaḥ |
ōṁ prāṇāyai namaḥ |
ōṁ pramāṇajñāyai namaḥ |
ōṁ priyaṁvadāyai namaḥ |
ōṁ aśarīrāyai namaḥ | 560

ōṁ śarīrasthāyai namaḥ |
ōṁ nāmarūpavivarjitāyai namaḥ |
ōṁ varṇāśramavibhāgajñāyai namaḥ |
ōṁ varṇāśramavivarjitāyai namaḥ |
ōṁ nityamuktāyai namaḥ |
ōṁ nityatr̥ptāyai namaḥ |
ōṁ nirlēpāyai namaḥ |
ōṁ niravagrahāyai namaḥ |
ōṁ icchājñānakriyāśaktyai namaḥ |
ōṁ indirāyai namaḥ |
ōṁ bandhurākr̥tyai namaḥ |
ōṁ manōrathapradāyai namaḥ |
ōṁ mukhyāyai namaḥ |
ōṁ māninyai namaḥ |
ōṁ mānavarjitāyai namaḥ |
ōṁ nīrāgāyai namaḥ |
ōṁ nirahaṅkārāyai namaḥ |
ōṁ nirnāśāyai namaḥ |
ōṁ nirupaplavāyai namaḥ |
ōṁ vicitrāyai namaḥ | 580

ōṁ citracāritrāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ nigamālayāyai namaḥ |
ōṁ brahmavidyāyai namaḥ |
ōṁ brahmanāḍyai namaḥ |
ōṁ bandhahantryai namaḥ |
ōṁ balipriyāyai namaḥ |
ōṁ sulakṣaṇāyai namaḥ |
ōṁ lakṣaṇajñāyai namaḥ |
ōṁ sundarabhrūlatāñcitāyai namaḥ |
ōṁ sumitrāyai namaḥ |
ōṁ mālinyai namaḥ |
ōṁ sīmāyai namaḥ |
ōṁ mudriṇyai namaḥ |
ōṁ mudrikāñcitāyai namaḥ |
ōṁ rajasvalāyai namaḥ |
ōṁ ramyamūrtyai namaḥ |
ōṁ jayāyai namaḥ |
ōṁ janmavivarjitāyai namaḥ |
ōṁ padmālayāyai namaḥ | 600

ōṁ padmapīṭhāyai namaḥ |
ōṁ padminyai namaḥ |
ōṁ padmavarṇinyai namaḥ |
ōṁ viśvambharāyai namaḥ |
ōṁ viśvagarbhāyai namaḥ |
ōṁ viśvēśyai namaḥ |
ōṁ viśvatōmukhyai namaḥ |
ōṁ advitīyāyai namaḥ |
ōṁ sahasrākṣyai namaḥ |
ōṁ virāḍrūpāyai namaḥ |
ōṁ vimōcinyai namaḥ |
ōṁ sūtrarūpāyai namaḥ |
ōṁ śāstrakaryai namaḥ |
ōṁ śāstrajñāyai namaḥ |
ōṁ śastradhāriṇyai namaḥ |
ōṁ vēdavidē namaḥ |
ōṁ vēdakr̥tē namaḥ |
ōṁ vēdyāyai namaḥ |
ōṁ vittajñāyai namaḥ |
ōṁ vittaśālinyai namaḥ | 620

ōṁ viśadāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ vairiñcyai namaḥ |
ōṁ vākpradāyinyai namaḥ |
ōṁ vyākhyātryai namaḥ |
ōṁ vāmanāyai namaḥ |
ōṁ vr̥ddhyai namaḥ |
ōṁ viśvanāthāyai namaḥ |
ōṁ viśāradāyai namaḥ |
ōṁ mudrēśvaryai namaḥ |
ōṁ muṇḍamālāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ kaṅkālarūpiṇyai namaḥ |
ōṁ mahēśvaraprītikaryai namaḥ |
ōṁ mahēśvarapativratāyai namaḥ |
ōṁ brahmāṇḍamālinyai namaḥ |
ōṁ budhnyāyai namaḥ |
ōṁ mataṅgamunipūjitāyai namaḥ |
ōṁ īśvaryai namaḥ | 640

ōṁ caṇḍikāyai namaḥ |
ōṁ caṇḍyai namaḥ |
ōṁ niyantryai namaḥ |
ōṁ niyamasthitāyai namaḥ |
ōṁ sarvāntaryāmiṇyai namaḥ |
ōṁ sēvyāyai namaḥ |
ōṁ santatyai namaḥ |
ōṁ santatipradāyai namaḥ |
ōṁ tamālapallavaśyāmāyai namaḥ |
ōṁ tāmrōṣṭhyai namaḥ |
ōṁ tāṇḍavapriyāyai namaḥ |
ōṁ nāṭyalāsyakaryai namaḥ |
ōṁ rambhāyai namaḥ |
ōṁ naṭarājapriyāṅganāyai namaḥ |
ōṁ anaṅgarūpāyai namaḥ |
ōṁ anaṅgaśriyai namaḥ |
ōṁ anaṅgēśyai namaḥ |
ōṁ vasundharāyai namaḥ |
ōṁ sāmrājyadāyinyai namaḥ |
ōṁ siddhāyai namaḥ | 660

ōṁ siddhēśyai namaḥ |
ōṁ siddhidāyinyai namaḥ |
ōṁ siddhamātrē namaḥ |
ōṁ siddhapūjyāyai namaḥ |
ōṁ siddhārthāyai namaḥ |
ōṁ vasudāyinyai namaḥ |
ōṁ bhaktimatkalpalatikāyai namaḥ |
ōṁ bhaktidāyai namaḥ |
ōṁ bhaktavatsalāyai namaḥ |
ōṁ pañcaśaktyarcitapadāyai namaḥ |
ōṁ paramātmasvarūpiṇyai namaḥ |
ōṁ ajñānatimirajyōtsnāyai namaḥ |
ōṁ nityāhlādāyai namaḥ |
ōṁ nirañjanāyai namaḥ |
ōṁ mugdhāyai namaḥ |
ōṁ mugdhasmitāyai namaḥ |
ōṁ maitryai namaḥ |
ōṁ mugdhakēśyai namaḥ |
ōṁ madhupriyāyai namaḥ |
ōṁ kalāpinyai namaḥ | 680

ōṁ kāmakalāyai namaḥ |
ōṁ kāmakēlyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ akhaṇḍāyai namaḥ |
ōṁ nirahaṅkārāyai namaḥ |
ōṁ pradhānapuruṣēśvaryai namaḥ |
ōṁ rahaḥpūjyāyai namaḥ |
ōṁ rahaḥkēlyai namaḥ |
ōṁ rahaḥstutyāyai namaḥ |
ōṁ harapriyāyai namaḥ |
ōṁ śaraṇyāyai namaḥ |
ōṁ gahanāyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ guhāntaḥsthāyai namaḥ |
ōṁ guhaprasavē namaḥ |
ōṁ svasaṁvēdyāyai namaḥ |
ōṁ svaprakāśāyai namaḥ |
ōṁ svātmasthāyai namaḥ |
ōṁ svargadāyinyai namaḥ |
ōṁ niṣprapañcāyai namaḥ | 700

ōṁ nirādhārāyai namaḥ |
ōṁ nityānityasvarūpiṇyai namaḥ |
ōṁ nirmadāyai namaḥ |
ōṁ nartakyai namaḥ |
ōṁ kīrtyai namaḥ |
ōṁ niṣkāmāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ kalāyai namaḥ |
ōṁ aṣṭamūrtyai namaḥ |
ōṁ amōghāyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ nandyādigaṇapūjitāyai namaḥ |
ōṁ yantrarūpāyai namaḥ |
ōṁ tantrarūpāyai namaḥ |
ōṁ mantrarūpāyai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ śivakāmēśvaryai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ cidrūpāyai namaḥ |
ōṁ cittaraṅgiṇyai namaḥ | 720

ōṁ citsvarūpāyai namaḥ |
ōṁ citprakāśāyai namaḥ |
ōṁ cinmūrtyai namaḥ |
ōṁ cinmayyai namaḥ |
ōṁ cityai namaḥ |
ōṁ mūrkhadūrāyai namaḥ |
ōṁ mōhahantryai namaḥ |
ōṁ mukhyāyai namaḥ |
ōṁ krōḍamukhīsakhyai namaḥ |
ōṁ jñānajñātr̥jñēyarūpāyai namaḥ |
ōṁ vyōmākārāyai namaḥ |
ōṁ vilāsinyai namaḥ |
ōṁ vimarśarūpiṇyai namaḥ |
ōṁ vaśyāyai namaḥ |
ōṁ vidhānajñāyai namaḥ |
ōṁ vijr̥mbhitāyai namaḥ |
ōṁ kētakīkusumāpīḍāyai namaḥ |
ōṁ kastūrītilakōjjvalāyai namaḥ |
ōṁ mr̥gyāyai namaḥ |
ōṁ mr̥gākṣyai namaḥ | 740

ōṁ rasikāyai namaḥ |
ōṁ mr̥ganābhisugandhinyai namaḥ |
ōṁ yakṣakardamaliptāṅgyai namaḥ |
ōṁ yakṣiṇyai namaḥ |
ōṁ yakṣapūjitāyai namaḥ |
ōṁ lasanmāṇikyakaṭakāyai namaḥ |
ōṁ kēyūrōjjvaladōrlatāyai namaḥ |
ōṁ sindūrarājatsīmantāyai namaḥ |
ōṁ subhrūvallyai namaḥ |
ōṁ sunāsikāyai namaḥ |
ōṁ kaivalyadāyai namaḥ |
ōṁ kāntimatyai namaḥ |
ōṁ kaṭhōrakucamaṇḍalāyai namaḥ |
ōṁ talōdaryai namaḥ |
ōṁ tamōhantryai namaḥ |
ōṁ trayastriṁśatsurātmikāyai namaḥ |
ōṁ svayambhuvē namaḥ |
ōṁ kusumāmōdāyai namaḥ |
ōṁ svayambhukusumapriyāyai namaḥ |
ōṁ svādhyāyinyai namaḥ | 760

ōṁ sukhārādhyāyai namaḥ |
ōṁ vīraśriyai namaḥ |
ōṁ vīrapūjitāyai namaḥ |
ōṁ drāviṇyai namaḥ |
ōṁ vidrumābhōṣṭhyai namaḥ |
ōṁ vēginyai namaḥ |
ōṁ viṣṇuvallabhāyai namaḥ |
ōṁ hālāmadālasadvāṇyai namaḥ |
ōṁ lōlāyai namaḥ |
ōṁ līlāvatyai namaḥ |
ōṁ ratyai namaḥ |
ōṁ lōpāmudrārcitāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ ahalyāparipūjitāyai namaḥ |
ōṁ ābrahmakīṭajananyai namaḥ |
ōṁ kailāsagirivāsinyai namaḥ |
ōṁ nidhīśvaryai namaḥ |
ōṁ nirātaṅkāyai namaḥ |
ōṁ niṣkalaṅkāyai namaḥ |
ōṁ jaganmayyai namaḥ | 780

ōṁ ādilakṣmyai namaḥ |
ōṁ anantaśriyai namaḥ |
ōṁ acyutāyai namaḥ |
ōṁ tattvarūpiṇyai namaḥ |
ōṁ nāmajātyādirahitāyai namaḥ |
ōṁ naranārāyaṇārcitāyai namaḥ |
ōṁ guhyōpaniṣadudgītāyai namaḥ |
ōṁ lakṣmīvāṇīniṣēvitāyai namaḥ |
ōṁ mataṅgavaradāyai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ mahāyōgīśvaryai namaḥ |
ōṁ guravē namaḥ |
ōṁ gurupriyāyai namaḥ |
ōṁ kulārādhyāyai namaḥ |
ōṁ kulasaṅkētapālinyai namaḥ |
ōṁ ciccandramaṇḍalāntaḥsthāyai namaḥ |
ōṁ cidākāśasvarūpiṇyai namaḥ |
ōṁ anaṅgaśāstratattvajñāyai namaḥ |
ōṁ nānāvidharasapriyāyai namaḥ |
ōṁ nirmalāyai namaḥ | 800

ōṁ niravadyāṅgyai namaḥ |
ōṁ nītijñāyai namaḥ |
ōṁ nītirūpiṇyai namaḥ |
ōṁ vyāpinyai namaḥ |
ōṁ vibudhaśrēṣṭhāyai namaḥ |
ōṁ kulaśailakumārikāyai namaḥ |
ōṁ viṣṇuprasavē namaḥ |
ōṁ vīramātrē namaḥ |
ōṁ nāsāmaṇivirājitāyai namaḥ |
ōṁ nāyikānagarīsaṁsthāyai namaḥ |
ōṁ nityatuṣṭāyai namaḥ |
ōṁ nitambinyai namaḥ |
ōṁ pañcabrahmamayyai namaḥ |
ōṁ prāñcyai namaḥ |
ōṁ brahmātmaikyasvarūpiṇyai namaḥ |
ōṁ sarvōpaniṣadudgītāyai namaḥ |
ōṁ sarvānugrahakāriṇyai namaḥ |
ōṁ pavitrāyai namaḥ |
ōṁ pāvanāyai namaḥ |
ōṁ pūtāyai namaḥ | 820

ōṁ paramātmasvarūpiṇyai namaḥ |
ōṁ sūryēnduvahninayanāyai namaḥ |
ōṁ sūryamaṇḍalamadhyagāyai namaḥ |
ōṁ gāyatryai namaḥ |
ōṁ gātrarahitāyai namaḥ |
ōṁ suguṇāyai namaḥ |
ōṁ guṇavarjitāyai namaḥ |
ōṁ rakṣākaryai namaḥ |
ōṁ ramyarupāyai namaḥ |
ōṁ sāttvikāyai namaḥ |
ōṁ sattvadāyinyai namaḥ |
ōṁ viśvātītāyai namaḥ |
ōṁ vyōmarūpāyai namaḥ |
ōṁ sadārcanajapapriyāyai namaḥ |
ōṁ ātmabhuvē namaḥ |
ōṁ ajitāyai namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ ajāyai namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ svadhāyai namaḥ | 840

ōṁ sudhāyai namaḥ |
ōṁ nanditāśēṣabhuvanāyai namaḥ |
ōṁ nāmasaṅkīrtanapriyāyai namaḥ |
ōṁ gurumūrtyai namaḥ |
ōṁ gurumayyai namaḥ |
ōṁ gurupādārcanapriyāyai namaḥ |
ōṁ gōbrāhmaṇātmikāyai namaḥ |
ōṁ gurvyai namaḥ |
ōṁ nīlakaṇṭhyai namaḥ |
ōṁ nirāmayāyai namaḥ |
ōṁ mānavyai namaḥ |
ōṁ mantrajananyai namaḥ |
ōṁ mahābhairavapūjitāyai namaḥ |
ōṁ nityōtsavāyai namaḥ |
ōṁ nityapuṣṭāyai namaḥ |
ōṁ śyāmāyai namaḥ |
ōṁ yauvanaśālinyai namaḥ |
ōṁ mahanīyāyai namaḥ |
ōṁ mahāmūrtyai namaḥ |
ōṁ mahatyai saukhyasantatyai namaḥ | 860

ōṁ pūrṇōdaryai namaḥ |
ōṁ havirdhātryai namaḥ |
ōṁ gaṇārādhyāyai namaḥ |
ōṁ gaṇēśvaryai namaḥ |
ōṁ gāyanāyai namaḥ |
ōṁ garvarahitāyai namaḥ |
ōṁ svēdabindūllasanmukhyai namaḥ |
ōṁ tuṅgastanyai namaḥ |
ōṁ tulāśūnyāyai namaḥ |
ōṁ kanyāyai namaḥ |
ōṁ kamalavāsinyai namaḥ |
ōṁ śr̥ṅgāriṇyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ śrīvidyāyai namaḥ |
ōṁ śrīpradāyai namaḥ |
ōṁ śrīnivāsinyai namaḥ |
ōṁ trailōkyasundaryai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ trailōkyajananyai namaḥ |
ōṁ sudhiyē namaḥ | 880

ōṁ pañcaklēśaharāyai namaḥ |
ōṁ pāśadhāriṇyai namaḥ |
ōṁ paśumōcanyai namaḥ |
ōṁ pāṣaṇḍahantryai namaḥ |
ōṁ pāpaghnyai namaḥ |
ōṁ pārthivaśrīkaryai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ nirapāyāyai namaḥ |
ōṁ durāpāyai namaḥ |
ōṁ yasyai namaḥ |
ōṁ sulabhāyai namaḥ |
ōṁ śōbhanākr̥tyai namaḥ |
ōṁ mahābalāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ bhavarōganivāriṇyai namaḥ |
ōṁ bhairavāṣṭakasaṁsēvyāyai namaḥ |
ōṁ brāhmyādiparivāritāyai namaḥ |
ōṁ vāmādiśaktisahitāyai namaḥ |
ōṁ vāruṇīmadavihvalāyai namaḥ |
ōṁ variṣṭhāyai namaḥ | 900

ōṁ vaśyadāyai namaḥ |
ōṁ vaśyāyai namaḥ |
ōṁ bhaktārtidamanāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ vairāgyajananyai namaḥ |
ōṁ jñānadāyinyai namaḥ |
ōṁ jñānavigrahāyai namaḥ |
ōṁ sarvadōṣavinirmuktāyai namaḥ |
ōṁ śaṅkarārdhaśarīriṇyai namaḥ |
ōṁ sarvēśvarapriyatamāyai namaḥ |
ōṁ svayañjyōtiḥ svarūpiṇyai namaḥ |
ōṁ kṣīrasāgaramadhyasthāyai namaḥ |
ōṁ mahābhujagaśāyinyai namaḥ |
ōṁ kāmadhēnvai namaḥ |
ōṁ br̥hadgarbhāyai namaḥ |
ōṁ yōganidrāyai namaḥ |
ōṁ yugandharāyai namaḥ |
ōṁ mahēndrōpēndrajananyai namaḥ |
ōṁ mātaṅgakulasambhavāyai namaḥ |
ōṁ mataṅgajātisampūjyāyai namaḥ | 920

ōṁ mataṅgakuladēvatāyai namaḥ |
ōṁ guhyavidyāyai namaḥ |
ōṁ vaśyavidyāyai namaḥ |
ōṁ siddhavidyāyai namaḥ |
ōṁ śivāṅganāyai namaḥ |
ōṁ sumaṅgalāyai namaḥ |
ōṁ ratnagarbhāyai namaḥ |
ōṁ sūryamātrē namaḥ |
ōṁ sudhāśanāyai namaḥ |
ōṁ khaḍgamaṇḍalasampūjyāyai namaḥ |
ōṁ sālagrāmanivāsinyai namaḥ |
ōṁ durjayāyai namaḥ |
ōṁ duṣṭadamanāyai namaḥ |
ōṁ durnirīkṣyāyai namaḥ |
ōṁ duratyayāyai namaḥ |
ōṁ śaṅkhacakragadāhastāyai namaḥ |
ōṁ viṣṇuśaktyai namaḥ |
ōṁ vimōhinyai namaḥ |
ōṁ yōgamātrē namaḥ |
ōṁ yōgagamyāyai namaḥ | 940

ōṁ yōganiṣṭhāyai namaḥ |
ōṁ sudhāsravāyai namaḥ |
ōṁ samādhiniṣṭhaiḥ saṁvēdyāyai namaḥ |
ōṁ sarvabhēdavivarjitāyai namaḥ |
ōṁ sādhāraṇāyai namaḥ |
ōṁ sarōjākṣyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ sarvasākṣiṇyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ mahōdārāyai namaḥ |
ōṁ mahāmaṅgaladēvatāyai namaḥ |
ōṁ kalau kr̥tāvataraṇāyai namaḥ |
ōṁ kalikalmaṣanāśinyai namaḥ |
ōṁ sarvadāyai namaḥ |
ōṁ sarvajananyai namaḥ |
ōṁ nirīśāyai namaḥ |
ōṁ sarvatōmukhyai namaḥ |
ōṁ sugūḍhāyai namaḥ |
ōṁ sarvatōbhadrāyai namaḥ |
ōṁ susthitāyai namaḥ | 960

ōṁ sthāṇuvallabhāyai namaḥ |
ōṁ carācarajagadrūpāyai namaḥ |
ōṁ cētanācētanākr̥tyai namaḥ |
ōṁ mahēśvaraprāṇanāḍyai namaḥ |
ōṁ mahābhairavamōhinyai namaḥ |
ōṁ mañjulāyai namaḥ |
ōṁ yauvanōnmattāyai namaḥ |
ōṁ mahāpātakanāśinyai namaḥ |
ōṁ mahānubhāvāyai namaḥ |
ōṁ māhēndryai namaḥ |
ōṁ mahāmarakataprabhāyai namaḥ |
ōṁ sarvaśaktyāsanāyai namaḥ |
ōṁ śaktyai namaḥ |
ōṁ nirābhāsāyai namaḥ |
ōṁ nirindriyāyai namaḥ |
ōṁ samastadēvatāmūrtyai namaḥ |
ōṁ samastasamayārcitāyai namaḥ |
ōṁ suvarcalāyai namaḥ |
ōṁ viyanmūrtyai namaḥ |
ōṁ puṣkalāyai namaḥ | 980

ōṁ nityapuṣpiṇyai namaḥ |
ōṁ nīlōtpaladalaśyāmāyai namaḥ |
ōṁ mahāpralayasākṣiṇyai namaḥ |
ōṁ saṅkalpasiddhāyai namaḥ |
ōṁ saṅgītarasikāyai namaḥ |
ōṁ rasadāyinyai namaḥ |
ōṁ abhinnāyai namaḥ |
ōṁ brahmajananyai namaḥ |
ōṁ kālakramavivarjitāyai namaḥ |
ōṁ ajapāyai namaḥ |
ōṁ jāḍyarahitāyai namaḥ |
ōṁ prasannāyai namaḥ |
ōṁ bhagavatpriyāyai namaḥ |
ōṁ indirāyai namaḥ |
ōṁ jagatīkandāyai namaḥ |
ōṁ saccidānandakandalyai namaḥ |
ōṁ śrīcakranilayāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ śrīvidyāyai namaḥ |
ōṁ śrīpradāyinī namaḥ | 1000


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed