Sri Narasimha Avatara Churnika – śrī nr̥siṁhāvatāra cūrṇikā


itthaṁ dānavēndraḥ hiraṇyakaśipuḥ parigr̥hyamāṇavairaḥ, vairānubandhajājvalyamānarōṣānalaḥ, rōṣānalajaṅghanyamānavijñānavinayaḥ, vinayagāmbhīryajēgīyamānahr̥dayaḥ, hr̥dayacāñcalyamānatāmasaḥ, tāmasaguṇacaṅkramāṇasthairyō bhūtvā, visrambhēṇa huṅkr̥tya, bālaṁ prahlādaṁ paramabhāgavataṁ dhikkr̥tya bhagavantaṁ śriyaḥpatiṁ asmin stambhē darśayēti, kanatkanakamayakaṅkaṇa krēṅkāraśabdapūrvakaṁ digdantidantabhēdanapāṭavapraśastēna hastēna sabhāmaṇḍapastambhē pratāḍitē, prakṣubhita parividalitadaśadigantāt tanmahāstambhāt bambhajyamānāt, prōdbhūtaiḥ jañjanyamānaiḥ, pralayavēlāsambhūta saptaskandhabandhurasamīraṇasaṅghaṭita ghōrarajōghuṣyamāṇa mahābalāhakavarganirgata-nibiḍaniṣṭhura dussahanirghātasaṅgha nighōṣanikāśacchaṭacchaṭa sphaṭasphaṭaddhvanipramukha bhayaṅkarāravapuñjaiḥ parivyāptaiḥ niravakāśaṁ ākāśakuharāntarālēṣu paripūritēṣu, prakṣubhitaprakampitasvasvasthānatayā paravaśaiḥ nitāntadōdhūyamānahr̥dayaiḥ pitāmaha mahēndra varuṇa vāyuśikhimukha carācarajantujālaiḥ saha brahmāṇḍakaṭāhēṣu parisphōṭitēṣu, bhagavān śriyaḥ patiḥ śrīmannārāyaṇaḥ, bhaktānāmabhayaṅkaraḥ, duṣṭanigraha śiṣṭaparipālanakṣamaḥ, śaraṇāgatavatsalaḥ, praphullapadmayugalasaṅkāśabhāsvara cakracāpahalakuliśajalacararēkhāṅkita cārucaraṇatalaḥ, caraṇacaṅkramaṇa ghanavinamita viśvaviśvambharābhāradhaurēya dikkumbhikumbhinasakumbhinīdharakūrmakulaśēkharaḥ, jalarāśijāta śuṇḍāla śuṇḍādaṇḍamaṇḍita prakāṇḍapracaṇḍamahōrustambhayugalaḥ, ghaṇaghaṇāyamāna maṇikiṅkiṇīkaṇamukharita mēkhalāvalayavalayita pītāmbarapariśōbhita kaṭipradēśaḥ, nirjaranimnagāvartavartulakamalākara gambhīranābhivivaraḥ, kulācalasānubhāgasadr̥śa karkaśaviśālavakṣasthalaḥ, durjanadanujadhairyalatikālavitrāyamāṇa rakṣōrājavakṣōbhāga viśaṅkaṭakṣētravilēkhanacaṅgalāṅgalāyamāna-śaraṇāgatanayana cakōracandrarēkhāyamāṇa vajrāyudhapratimānabhāsamāna niśātanakharataramukhanakharaḥ, śaṅkhacakra gadākhaḍga kuntatōmarapramukha nānāyudhaḥ, mahitamahōttuṅga mahīdharaśr̥ṅgasannibhaḥ, vīrasāgaravēlāyamāna mālikāvirājamānaḥ, nirargalānēkaśatabhujārgalaḥ, mañjumañjīra maṇipuñjarañjita mañjulahārakēyūrakaṅkaṇakirīṭa- makarakuṇḍalādibhūṣaṇabhūṣitaḥ, trivaliyutaśikhariśikharābhapariṇaddha bandhurakandharaḥ, prakampanakampita pārijātapādapa pallavapratīkāśakōpāvēśasañcalitādharaḥ, śaratkāla mēghajālamadhya dhagaddhagāyamāna taṭillatāsamāna dēdīpyamāna daṁṣṭrāṅkuraḥ, kalpāntakāla sakalabhuvanagrasanavilasana vijr̥mbhamāṇa saptajihvajihvātulita taralatarāyamāṇa vibhrājamānajihvaḥ, mērumandara mahāguhāntarāla vistāravipula vaktranāsikārandhraḥ nāsikārandhra nissarannibiḍaniśvāsanikarasaṅghaṭ-ṭanasaṅkṣōbhita santapyamāna saptasāgaraḥ, pūrvaparvatavidyōtamāna khadyōtamaṇḍalasadr̥kṣa samañcitalōcanaḥ, lōcanāñcalasamutkīryamāṇa vilōlakīlābhīla visphuliṅgavitānarōrudhyamāna tārakāgrahamaṇḍalaḥ, śakracāpasurucirādabhra mahābhrūlatābandhabandhura bhayaṅkaravadanaḥ, ghanataragaṇḍaśailatulya kamanīya gaṇḍabhāgaḥ, sandhyārāgaraktadhārādhara mālikāpratima mahābhraṅkaṣatantanyamānapaṭutara saṭājālaḥ, saṭājālasañcālasañjāta vātāhatiḍōlāyamāna vaimānikavimānaḥ, niṣkampitaśaṅkhavarṇamahōrdhvakarṇaḥ, manthadaṇḍāyamāna mandaravasundharādhara paribhramaṇavēgasamutpadyamāna viyanmaṇḍalamaṇḍita sudhārāśikallōla śīkarākārabhāsurakēsaraḥ, parvākharvaśiśirakiraṇamayūkha gauratanūruhaḥ, nijagarjāninadanirdalita kumudasupratīkavāmanai rāvaṇasārvabhaumapramukha digibharājakarṇakōṭaraḥ, dhavaladharādhara dīrghaduravalōkanīya divyadēhaḥ, dēhaprabhā paṭalanirmathyamāna paripanthiyātudhāna nikurumbagarvāndhakāraḥ, prahlādahiraṇyakaśipu rañjanabhañjana nimittāntaraṅga bahiraṅga jēgīyamāna karuṇāvīrarasa samyutaḥ, mahāprabhāvaḥ, śrīnārāyaṇanarasiṁhaḥ, nārāyaṇavīrasiṁhaḥ, nārāyaṇakrūrasiṁhaḥ, nārāyaṇadivyasiṁhaḥ, nārāyaṇavyāghrasiṁhaḥ, nārāyaṇapucchasiṁhaḥ, nārāyaṇapūrṇasiṁhaḥ, nārāyaṇaraudrasiṁhaḥ, bhīṣaṇabhadrasiṁhaḥ, vihvalanētrasiṁhaḥ, br̥ṁhitabhūtasiṁhaḥ, nirmalacitrasiṁhaḥ, nirjitakālasiṁhaḥ, kalpitakalpasiṁhaḥ, kāmadakāmasiṁhaḥ, bhuvanaikapūrṇasiṁhaḥ, kālāgnirudrasiṁhaḥ, anantasiṁharājasiṁhaḥ, jayasiṁharūpasiṁhaḥ, narasiṁharūpasiṁhaḥ, raṇasiṁharūpasiṁhaḥ, mahāsiṁharūpasiṁhaḥ, abhayaṅkararūpasiṁhaḥ, hiraṇyakaśipuhārisiṁhaḥ, prahlādavaradasiṁhaḥ, bhaktābhīṣṭadāyisiṁhaḥ, lakṣmīnr̥siṁharūpasiṁhaḥ, atyadbhutarūpasiṁhaḥ, śrīnr̥siṁhadēvaḥ, ātmanaḥ sakalabhuvanavyāptiṁ nijabhr̥tyabhāṣitaṁ ca satyaṁ vidhātuṁ, prapannarakṣaṇāya parisphōṭita tanmahāstambhē paryadr̥śyata, paryadr̥śyata |

iti śrī nr̥siṁhāvatāra cūrṇikā |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed