Sri Narasimha Mrityunjaya Stotram – śrī nr̥siṁha mr̥tyuñjaya stōtram


mārkaṇḍēya uvāca |
nārāyaṇaṁ sahasrākṣaṁ padmanābhaṁ purātanam |
praṇatō:’smi hr̥ṣīkēśaṁ kiṁ mē mr̥tyuḥ kariṣyati || 1 ||

gōvindaṁ puṇḍarīkākṣamanantamajamavyayam |
kēśavaṁ ca prapannō:’smi kiṁ mē mr̥tyuḥ kariṣyati || 2 ||

vāsudēvaṁ jagadyōniṁ bhānuvarṇamatīndriyam |
dāmōdaraṁ prapannō:’smi kiṁ mē mr̥tyuḥ kariṣyati || 3 ||

śaṅkhacakradharaṁ dēvaṁ channarūpiṇamavyayam |
adhōkṣajaṁ prapannō:’smi kiṁ mē mr̥tyuḥ kariṣyati || 4 ||

vārāhaṁ vāmanaṁ viṣṇuṁ narasiṁhaṁ janārdanam |
mādhavaṁ ca prapannō:’smi kiṁ mē mr̥tyuḥ kariṣyati || 5 ||

puruṣaṁ puṣkaraṁ puṇyaṁ kṣēmabījaṁ jagatpatim |
lōkanāthaṁ prapannō:’smi kiṁ mē mr̥tyuḥ kariṣyati || 6 ||

bhūtātmānaṁ mahātmānaṁ jagadyōnimayōnijam |
viśvarūpaṁ prapannō:’smi kiṁ mē mr̥tyuḥ kariṣyati || 7 ||

sahasraśirasaṁ dēvaṁ vyaktāvyaktaṁ sanātanam |
mahāyōgaṁ prapannō:’smi kiṁ mē mr̥tyuḥ kariṣyati || 8 ||

ityudīritamākarṇya stōtraṁ tasya mahātmanaḥ |
apayātastatō mr̥tyurviṣṇudūtaiśca pīḍitaḥ || 9 ||

iti tēna jitō mr̥tyurmārkaṇḍēyēna dhīmatā |
prasannē puṇḍarīkākṣē nr̥siṁhē nāsti durlabham || 10 ||

mr̥tyuñjayamidaṁ puṇyaṁ mr̥tyupraśamanaṁ śubham |
mārkaṇḍēyahitārthāya svayaṁ viṣṇuruvāca ha || 11 ||

ya idaṁ paṭhatē bhaktyā trikālaṁ niyataḥ śuciḥ |
nākālē tasya mr̥tyuḥ syānnarasyācyutacētasaḥ || 12 ||

hr̥tpadmamadhyē puruṣaṁ purāṇaṁ
nārāyaṇaṁ śāśvatamādidēvam |
sañcintya sūryādapi rājamānaṁ
mr̥tyuṁ sa yōgī jitavāṁstadaiva || 13 ||

iti śrīnarasiṁhapurāṇē saptamō:’dhyāyē mārkaṇḍēya prōkta mr̥tyuñjaya stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed