Sri Narasimha Panchamruta Stotram (Sri Rama Krutam) – śrī nr̥siṁha pañcāmr̥ta stōtram (śrīrāma kr̥tam)


ahōbilaṁ nārasiṁhaṁ gatvā rāmaḥ pratāpavān |
namaskr̥tvā śrīnr̥siṁhaṁ astauṣīt kamalāpatim || 1 ||

gōvinda kēśava janārdana vāsudēva
viśvēśa viśva madhusūdana viśvarūpa |
śrīpadmanābha puruṣōttama puṣkarākṣa
nārāyaṇācyuta nr̥siṁha namō namastē || 2 ||

dēvāḥ samastāḥ khalu yōgimukhyāḥ
gandharva vidyādhara kinnarāśca |
yatpādamūlaṁ satataṁ namanti
taṁ nārasiṁhaṁ śaraṇaṁ gatō:’smi || 3 ||

vēdān samastān khalu śāstragarbhān
vidyābalē kīrtimatīṁ ca lakṣmīm |
yasya prasādāt satataṁ labhantē
taṁ nārasiṁhaṁ śaraṇaṁ gatō:’smi || 4 ||

brahmā śivastvaṁ puruṣōttamaśca
nārāyaṇō:’sau marutāṁ patiśca |
candrārka vāyvagni marudgaṇāśca
tvamēva taṁ tvāṁ satataṁ natō:’smi || 5 ||

svapnē:’pi nityaṁ jagatāṁ trayāṇāṁ
sraṣṭā ca hantā vibhurapramēyaḥ |
trātā tvamēkastrividhō vibhinnaḥ
taṁ tvāṁ nr̥siṁhaṁ satataṁ natō:’smi || 6 ||

iti stutvā raghuśrēṣṭhaḥ pūjayāmāsa taṁ vibhum |
puṣpavr̥ṣṭiḥ papātāśu tasya dēvasya mūrdhani |
sādhu sādhviti taṁ prōcuḥ dēvā r̥ṣigaṇaiḥ saha || 7 ||

dēvāḥ ūcuḥ |
rāghavēṇa kr̥taṁ stōtraṁ pañcāmr̥tamanuttamam |
paṭhanti yē dvijavarāstēṣāṁ svargastu śāśvataḥ || 8 ||

iti śrīrāma kr̥ta śrī nr̥siṁha pañcāmr̥ta stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed