Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrutīnāmuttaraṁ bhāgaṁ vēgavatyāśca dakṣiṇam |
kāmādadhivasan jīyāt kaścidadbhuta kēsarī || 1 ||
tapanēndvagninayanaḥ tāpānapacinōtu naḥ |
tāpanīyarahasyānāṁ sāraḥ kāmāsikā hariḥ || 2 ||
ākaṇṭhamādipuruṣaṁ
kaṇṭhīravamupari kuṇṭhitārātim |
vēgōpakaṇṭhasaṅgāt
vimuktavaikuṇṭhabahumatimupāsē || 3 ||
bandhumakhilasya jantōḥ
bandhuraparyaṅkabandharamaṇīyam |
viṣamavilōcanamīḍē
vēgavatīpulinakēlinarasiṁham || 4 ||
svasthānēṣu marudgaṇān niyamayan svādhīnasarvēndriyaḥ
paryaṅkasthiradhāraṇā prakaṭitapratyaṅmukhāvasthitiḥ |
prāyēṇa praṇipēduṣaḥ prabhurasau yōgaṁ nijaṁ śikṣayan
kāmānātanutādaśēṣajagatāṁ kāmāsikā kēsarī || 5 ||
vikasvaranakhasvarukṣatahiraṇyavakṣaḥsthalī-
-nirargalavinirgaladrudhirasindhusandhyāyitāḥ |
avantu madanāsikāmanujapañcavaktrasya māṁ
ahamprathamikāmithaḥ prakaṭitāhavā bāhavaḥ || 6 ||
saṭāpaṭalabhīṣaṇē sarabhasāṭ-ṭahāsōdbhaṭē
sphurat krudhiparisphuṭa bhrukuṭikē:’pi vaktrē kr̥tē |
kr̥pākapaṭakēsarin danujaḍimbhadattastanā
sarōjasadr̥śā dr̥śā vyativiṣajya tē vyajyatē || 7 ||
tvayi rakṣati rakṣakaiḥ kimanyai-
-stvayi cārakṣati rakṣakaiḥ kimanyaiḥ |
iti niścitadhīḥ śrayāmi nityaṁ
nr̥harē vēgavatītaṭāśrayaṁ tvām || 8 ||
itthaṁ stutaḥ sakr̥dihāṣṭabhirēṣa padyaiḥ
śrīvēṅkaṭēśaracitaistridaśēndravandyaḥ |
durdāntaghōraduritadviradēndrabhēdī
kāmāsikānaraharirvitanōtu kāmān || 9 ||
iti śrīvēdāntadēśikakr̥taṁ kāmāsikāṣṭakam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.