Kamasikashtakam – kāmāsikāṣṭakam


śrutīnāmuttaraṁ bhāgaṁ vēgavatyāśca dakṣiṇam |
kāmādadhivasan jīyāt kaścidadbhuta kēsarī || 1 ||

tapanēndvagninayanaḥ tāpānapacinōtu naḥ |
tāpanīyarahasyānāṁ sāraḥ kāmāsikā hariḥ || 2 ||

ākaṇṭhamādipuruṣaṁ
kaṇṭhīravamupari kuṇṭhitārātim |
vēgōpakaṇṭhasaṅgāt
vimuktavaikuṇṭhabahumatimupāsē || 3 ||

bandhumakhilasya jantōḥ
bandhuraparyaṅkabandharamaṇīyam |
viṣamavilōcanamīḍē
vēgavatīpulinakēlinarasiṁham || 4 ||

svasthānēṣu marudgaṇān niyamayan svādhīnasarvēndriyaḥ
paryaṅkasthiradhāraṇā prakaṭitapratyaṅmukhāvasthitiḥ |
prāyēṇa praṇipēduṣaḥ prabhurasau yōgaṁ nijaṁ śikṣayan
kāmānātanutādaśēṣajagatāṁ kāmāsikā kēsarī || 5 ||

vikasvaranakhasvarukṣatahiraṇyavakṣaḥsthalī-
-nirargalavinirgaladrudhirasindhusandhyāyitāḥ |
avantu madanāsikāmanujapañcavaktrasya māṁ
ahamprathamikāmithaḥ prakaṭitāhavā bāhavaḥ || 6 ||

saṭāpaṭalabhīṣaṇē sarabhasāṭ-ṭahāsōdbhaṭē
sphurat krudhiparisphuṭa bhrukuṭikē:’pi vaktrē kr̥tē |
kr̥pākapaṭakēsarin danujaḍimbhadattastanā
sarōjasadr̥śā dr̥śā vyativiṣajya tē vyajyatē || 7 ||

tvayi rakṣati rakṣakaiḥ kimanyai-
-stvayi cārakṣati rakṣakaiḥ kimanyaiḥ |
iti niścitadhīḥ śrayāmi nityaṁ
nr̥harē vēgavatītaṭāśrayaṁ tvām || 8 ||

itthaṁ stutaḥ sakr̥dihāṣṭabhirēṣa padyaiḥ
śrīvēṅkaṭēśaracitaistridaśēndravandyaḥ |
durdāntaghōraduritadviradēndrabhēdī
kāmāsikānaraharirvitanōtu kāmān || 9 ||

iti śrīvēdāntadēśikakr̥taṁ kāmāsikāṣṭakam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed