Sri Narahari Ashtakam – śrī naraharyaṣṭakam


yaddhitaṁ tava bhaktānāmasmākaṁ nr̥harē harē |
tadāśu kāryaṁ kāryajña pralayārkāyutaprabha || 1 ||

raṭatsaṭōgra bhrukuṭīkaṭhōrakuṭilēkṣaṇa |
nr̥pañcāsya jvalajjvālōjjvalāsyārīn harē hara || 2 ||

unnaddhakarṇavinyāsa vivr̥tānana bhīṣaṇa |
gatadūṣaṇa mē śatrūn harē naraharē hara || 3 ||

harē śikhiśikhōdbhāsvaduraḥ krūranakhōtkara |
arīn saṁhara daṁṣṭrōgrasphurajjihva nr̥siṁha mē || 4 ||

jaṭharastha jagajjāla karakōṭyudyatāyudha |
kaṭikalpataṭitkalpavasanārīn harē hara || 5 ||

rakṣōdhyakṣabr̥hadvakṣōrūkṣakukṣividāraṇa |
naraharyakṣa mē śatrupakṣakakṣaṁ harē daha || 6 ||

vidhimārutaśarvēndrapūrvagīrvāṇapuṅgavaiḥ |
sadā natāṅghridvandvārīn narasiṁha harē hara || 7 ||

bhayaṅkarōrvalaṅkāra varahuṅkāragarjita |
harē naraharē śatrūn mama saṁhara saṁhara || 8 ||

vādirājayatiprōktaṁ naraharyaṣṭakaṁ navam |
paṭhannr̥siṁhakr̥payā ripūn saṁharati kṣaṇāt || 9 ||

iti śrīmadvādirāja pūjyacaraṇa viracitaṁ śrī naraharyaṣṭakam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed