Sri Mattapalli Narasimha Mangalashtakam – śrī maṭṭapalli nr̥siṁha maṅgalāṣṭakam


maṭṭapallinivāsāya madhurānandarūpiṇē |
mahāyajñasvarūpāya śrīnr̥siṁhāya maṅgalam || 1 ||

kr̥ṣṇavēṇītaṭasthāya sarvābhīṣṭapradāyinē |
prahlādapriyarūpāya śrīnr̥siṁhāya maṅgalam || 2 ||

kartasthitāya dhīrāya gambhīrāya mahātmanē |
sarvāriṣṭavināśāya śrīnr̥siṁhāya maṅgalam || 3 ||

r̥gyajuḥ sāmarūpāya mantrārūḍhāya dhīmatē |
śritānāṁ kalpavr̥kṣāya śrīnr̥siṁhāya maṅgalam || 4 ||

guhāśayāya guhyāya guhyavidyāsvarūpiṇē |
guharāntē vihārāya śrīnr̥siṁhāya maṅgalam || 5 ||

śrīpalyadrimadhyasthāya nidhayē madhurāya ca |
sukhapradāya dēvāya śrīnr̥siṁhāya maṅgalam || 6 ||

tāpanīyarahasyāya tāpatrayavināśinē |
natānāṁ pārijātāya śrīnr̥siṁhāya maṅgalam || 7 ||

rājyalakṣmyā samētāya rāgadvēṣavināśinē
maṭṭapallinivāsāya śrīnr̥siṁhāya maṅgalam || 8 ||

mukkūr nr̥siṁhadāsēna prōktaṁ maṅgalamadbhutam |
yaḥ paṭhēcchraddhayā bhaktyā sarvapāpairvimucyatē || 9 ||

iti śrīmukkūr lakṣmīnr̥siṁhasvāminā anugr̥hītaṁ śrī maṭṭapalli nr̥siṁha maṅgalāṣṭakam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed