Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मट्टपल्लिनिवासाय मधुरानन्दरूपिणे ।
महायज्ञस्वरूपाय श्रीनृसिंहाय मङ्गलम् ॥ १ ॥
कृष्णवेणीतटस्थाय सर्वाभीष्टप्रदायिने ।
प्रह्लादप्रियरूपाय श्रीनृसिंहाय मङ्गलम् ॥ २ ॥
कर्तस्थिताय धीराय गम्भीराय महात्मने ।
सर्वारिष्टविनाशाय श्रीनृसिंहाय मङ्गलम् ॥ ३ ॥
ऋग्यजुः सामरूपाय मन्त्रारूढाय धीमते ।
श्रितानां कल्पवृक्षाय श्रीनृसिंहाय मङ्गलम् ॥ ४ ॥
गुहाशयाय गुह्याय गुह्यविद्यास्वरूपिणे ।
गुहरान्ते विहाराय श्रीनृसिंहाय मङ्गलम् ॥ ५ ॥
श्रीपल्यद्रिमध्यस्थाय निधये मधुराय च ।
सुखप्रदाय देवाय श्रीनृसिंहाय मङ्गलम् ॥ ६ ॥
तापनीयरहस्याय तापत्रयविनाशिने ।
नतानां पारिजाताय श्रीनृसिंहाय मङ्गलम् ॥ ७ ॥
राज्यलक्ष्म्या समेताय रागद्वेषविनाशिने
मट्टपल्लिनिवासाय श्रीनृसिंहाय मङ्गलम् ॥ ८ ॥
मुक्कूर् नृसिंहदासेन प्रोक्तं मङ्गलमद्भुतम् ।
यः पठेच्छ्रद्धया भक्त्या सर्वपापैर्विमुच्यते ॥ ९ ॥
इति श्रीमुक्कूर् लक्ष्मीनृसिंहस्वामिना अनुगृहीतं श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.