Simhachala Varaha Narasimha Mangalam – श्री सिंहाचल वराहनृसिंह मङ्गलम्


सिंहशैलनिवासाय सिंहसूकररूपिणे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ १ ॥

यज्ञेशाय महेशाय सुरेशाय महात्मने ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ २ ॥

अक्षयायाऽप्रमेयाय निधये अक्षराय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ३ ॥

चन्दनाङ्कितगात्राय पोत्रिणे परमात्मने ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ४ ॥

श्रीअक्षयतृतीयायां निजरूपधराय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ५ ॥

यतीश्वरेणार्चिताय गतये सर्वसाक्षिणे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ६ ॥

सप्तोत्तरशतेयज्ञे स्वस्वरूपधराय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ७ ॥

विशाखाय सुशाखाय सागरायाचलाय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ८ ॥

श्रीभूनीलासमेताय भक्तानां कामधेनवे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ९ ॥

यज्ञाय यज्ञरूपाय यज्ञिने यज्ञसाक्षिणे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ १० ॥

पद्मनाभाय देवाय पद्मगर्भाय पद्मिने ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ११ ॥

मुक्कूर् नृसिंहदासेन सिंहाद्रीशस्य मङ्गलम् ।
श्रीरङ्गयोगिकृपया प्रोक्तं सर्वार्थदायकम् ॥ १२ ॥

इति श्रीमुक्कूर् लक्ष्मीनृसिंहस्वामिना अनुगृहीतं श्री सिंहाचल वराहनृसिंह मङ्गलम् ॥


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed