Sri Bhadrakali Ashtakam 2 – śrī bhadrakālyaṣṭakam 2


śrīmacchaṅkarapāṇipallavakirallōlambamālōllasa-
-nmālālōlakalāpakālakabarībhārāvalībhāsurīm |
kāruṇyāmr̥tavārirāśilaharīpīyūṣavarṣāvalīṁ
bālāmbāṁ lalitālakāmanudinaṁ śrībhadrakālīṁ bhajē || 1 ||

hēlādāritadārikāsuraśiraḥśrīvīrapāṇōnmada-
-śrēṇīśōṇitaśōṇimādharapuṭīṁ vīṭīrasāsvādinīm |
pāṭīrādisugandhicūcukataṭīṁ śāṭīkuṭīrastanīṁ
ghōṭīvr̥ndasamānadhāṭiyuyudhīṁ śrībhadrakālīṁ bhajē || 2 ||

bālārkāyutakōṭibhāsurakirīṭāmuktamugdhālaka-
-śrēṇīninditavāsikāmarusarōjākāñcalōruśriyam |
vīṇāvādanakauśalāśayaśayaśyānandasandāyinī-
-mambāmambujalōcanāmanudinaṁ śrībhadrakālīṁ bhajē || 3 ||

mātaṅgaśrutibhūṣiṇīṁ madhudharīvāṇīsudhāmōṣiṇīṁ
bhrūvikṣēpakaṭākṣavīkṣaṇavisargakṣēmasaṁhāriṇīm |
mātaṅgīṁ mahiṣāsurapramathinīṁ mādhuryadhuryākara-
-śrīkārōttarapāṇipaṅkajapuṭīṁ śrībhadrakālīṁ bhajē || 4 ||

mātaṅgānanabāhulēyajananīṁ mātaṅgasaṅgāminīṁ
cētōhāritanucchavīṁ śapharikācakṣuṣmatīmambikām |
jr̥mbhatprauḍhiniśumbhaśumbhamathinīmambhōjabhūpūjitāṁ
sampatsantatidāyinīṁ hr̥di sadā śrībhadrakālīṁ bhajē || 5 ||

ānandaikataraṅgiṇīmamalahr̥nnālīkahaṁsīmaṇīṁ
pīnōttuṅgaghanastanāṁ ghanalasatpāṭīrapaṅkōjjvalām |
kṣaumāvītanitambabimbaraśanāsyūtakvaṇat kiṅkiṇīṁ
ēṇāṅkāmbujabhāsurāsyanayanāṁ śrībhadrakālīṁ bhajē || 6 ||

kālāmbhōdakalāyakōmalatanucchāyāśitībhūtimat
saṅkhyānāntaritastanāntaralasanmālākilanmauktikām |
nābhīkūpasarōjanālavilasacchātōdarīśāpadīṁ
dūrīkurvayi dēvi ghōraduritaṁ śrībhadrakālīṁ bhajē || 7 ||

ātmīyastanakumbhakuṅkumarajaḥpaṅkāruṇālaṅkr̥ta-
-śrīkaṇṭhaurasabhūribhūtimamarīkōṭīrahīrāyitām |
vīṇāpāṇisanandananditapadāmēṇīviśālēkṣaṇāṁ
vēṇīhrīṇitakālamēghapaṭalīṁ śrībhadrakālīṁ bhajē || 8 ||

dēvīpādapayōjapūjanamiti śrībhadrakālyaṣṭakaṁ
rōgaughāghaghanānilāyitamidaṁ prātaḥ pragēyaṁ paṭhan |
śrēyaḥ śrīśivakīrtisampadamalaṁ samprāpya sampanmayīṁ
śrīdēvīmanapāyinīṁ gatimayan sō:’yaṁ sukhī vartatē ||

iti śrīnārāyaṇaguruviracitaṁ śrībhadrakālyaṣṭakam |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed