Sri Dakshinamurthy Manu Suvarnamala Stotram – śrī dakṣiṇāmūrti manusuvarṇamālā stōtram


ōmiti nikhilā dēvā
yasyājñāṁ śirasi kurvatē satatam |
ōṅkārapadmabhr̥ṅgaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 1 ||

natvā yatpadayugmaṁ
mūkā api vāgvidhūtaguravaḥ syuḥ |
natajanarakṣaṇadakṣaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 2 ||

mōhamataṅgajabhēdana-
-pañcāsyā yatpadāmbujapraṇatāḥ |
mōhāndhakāramihiraṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 3 ||

bhavavāridhimāśu tarē-
-tkulyāmiva yatpadāmbujadhyānāt |
bhagavatpadādirūpaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 4 ||

gativijitahaṁsagarvaṁ
gaganamarudvahnijaladharārūpam |
gajamukhaṣaḍāsyapūjita-
-maniśaṁ praṇamāmi dakṣiṇāmūrtim || 5 ||

varayantē:’khilavidyāḥ
svayamēva yadaṅghripadmanamrajanān |
vanavāsalōlacittaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 6 ||

tēna jitaṁ jagadakhilaṁ
tēnaivāttaṁ samastabhāgyaṁ ca |
yēna tvatpadayugalaṁ
pūjitamapi jātu dakṣiṇāmūrtē || 7 ||

damaśamamukhāstu suguṇāḥ
prāpyantē satvaraṁ yasya |
pādāmbujayuganamanā-
-ttamahaṁ praṇamāmi dakṣiṇāmūrtim || 8 ||

kṣitipatayō dāsāḥ syu-
-ryatpādapāthōjapūjakasyāśu |
kṣitidharaśikharāvāsaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 9 ||

ṇāṇēti yanmanusthaṁ
varṇaṁ japtuḥ samastapuruṣārthāḥ |
karatalamadhyagatāḥ syu-
-stamahaṁ praṇamāmi dakṣiṇāmūrtim || 10 ||

mūrtiṁ nirīkṣya mōhaṁ
prāpyāgasutā purā tapastēpē |
yasya prāptyai suciraṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 11 ||

tasyāṇimādisiddhi-
-rvinaiva yōgaṁ bhavēnna sandēhaḥ |
taruṇēndubhūṣitajaṭaṁ
yastvāṁ namatīha dakṣiṇāmūrtē || 12 ||

yē tvatpādābjayugalaṁ
cittē sandadhati dakṣiṇāmūrtē |
tānmattavāraṇēndrā
dadhati turaṅgāḥ suvarṇaśibikāśca || 13 ||

mathitāsurasandōhaṁ
mānasacaramadrirājatanayāyāḥ |
mānapradamānamatā-
-maniśaṁ praṇamāmi dakṣiṇāmūrtim || 14 ||

hyambhōdhau luṭhatāṁ ta-
-tpāraṁ gantuṁ yadīyapadabhaktiḥ |
saṁsr̥tirūpē naukā
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 15 ||

mēdhāprajñē cēṭī-
-bhāvaṁ vrajatō yadaṅghrinatikartuḥ |
mēnāsakhajākāntaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 16 ||

dhāṁ bāpūrvāṁ nikhilāṁ
yō:’raṁ vārayati bhaktabr̥ndasya |
dhāmnāmapi dhāmatvada-
-maniśaṁ praṇamāmi dakṣiṇāmūrtim || 17 ||

prajñāmātraśarīraṁ
praṇatāghāmbhōdhikumbhasañjātam |
pratyakṣaṁ natavitatēḥ
satataṁ praṇamāmi dakṣiṇāmūrtim || 18 ||

jñāṁśībhūtāñjīvān
bhavamagnān brahmabōdhadānēna |
kurvāṇaṁ pravimuktān
satataṁ praṇamāmi dakṣiṇāmūrtim || 19 ||

pratnavacastatigēyaṁ
prajñādānapracaṇḍanijanamanam |
praṇavapratipādyatanuṁ
satataṁ praṇamāmi dakṣiṇāmūrtim || 20 ||

yasyārdhavarṣmalābhā-
-dēvābhūt sarvamaṅgalā girijā |
yamivarahr̥dabjanilayaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 21 ||

chatrībhūtavaṭāgaṁ
channamavidyā:’:’khyavāsasānādim |
chatrādinr̥pavibhūtida-
-maniśaṁ praṇamāmi dakṣiṇāmūrtim || 22 ||

svāhāsvadhāniṣēvyaṁ
svākr̥tisantōṣitāgajāhr̥dayam |
svāhāsahāyatilakaṁ
satataṁ praṇamāmi dakṣiṇāmūrtim || 23 ||

hāsādharīkr̥tavidhuṁ
hālāhalaśōbhamānagaladēśam |
hārāyitāhirājaṁ
satataṁ praṇamāmi dakṣiṇāmūrtim || 24 ||

śrīmannr̥siṁhayatirāṭ-
-śiṣyaḥ śrīsaccidānandaḥ |
akarōdguruvarakr̥payā
stōtraṁ śrīdakṣiṇāmūrtēḥ || 25 ||

manuvarṇaghaṭitamētat
stōtraṁ yaḥ paṭhati bhaktisamyuktaḥ |
tasmai vaṭataṭavāsī
dadyāt sakalāḥ kalāstvaritam || 26 ||

iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī dakṣiṇāmūrti manusuvarṇamālā stōtram |


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed