Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōmiti nikhilā dēvā
yasyājñāṁ śirasi kurvatē satatam |
ōṅkārapadmabhr̥ṅgaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 1 ||
natvā yatpadayugmaṁ
mūkā api vāgvidhūtaguravaḥ syuḥ |
natajanarakṣaṇadakṣaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 2 ||
mōhamataṅgajabhēdana-
-pañcāsyā yatpadāmbujapraṇatāḥ |
mōhāndhakāramihiraṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 3 ||
bhavavāridhimāśu tarē-
-tkulyāmiva yatpadāmbujadhyānāt |
bhagavatpadādirūpaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 4 ||
gativijitahaṁsagarvaṁ
gaganamarudvahnijaladharārūpam |
gajamukhaṣaḍāsyapūjita-
-maniśaṁ praṇamāmi dakṣiṇāmūrtim || 5 ||
varayantē:’khilavidyāḥ
svayamēva yadaṅghripadmanamrajanān |
vanavāsalōlacittaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 6 ||
tēna jitaṁ jagadakhilaṁ
tēnaivāttaṁ samastabhāgyaṁ ca |
yēna tvatpadayugalaṁ
pūjitamapi jātu dakṣiṇāmūrtē || 7 ||
damaśamamukhāstu suguṇāḥ
prāpyantē satvaraṁ yasya |
pādāmbujayuganamanā-
-ttamahaṁ praṇamāmi dakṣiṇāmūrtim || 8 ||
kṣitipatayō dāsāḥ syu-
-ryatpādapāthōjapūjakasyāśu |
kṣitidharaśikharāvāsaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 9 ||
ṇāṇēti yanmanusthaṁ
varṇaṁ japtuḥ samastapuruṣārthāḥ |
karatalamadhyagatāḥ syu-
-stamahaṁ praṇamāmi dakṣiṇāmūrtim || 10 ||
mūrtiṁ nirīkṣya mōhaṁ
prāpyāgasutā purā tapastēpē |
yasya prāptyai suciraṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 11 ||
tasyāṇimādisiddhi-
-rvinaiva yōgaṁ bhavēnna sandēhaḥ |
taruṇēndubhūṣitajaṭaṁ
yastvāṁ namatīha dakṣiṇāmūrtē || 12 ||
yē tvatpādābjayugalaṁ
cittē sandadhati dakṣiṇāmūrtē |
tānmattavāraṇēndrā
dadhati turaṅgāḥ suvarṇaśibikāśca || 13 ||
mathitāsurasandōhaṁ
mānasacaramadrirājatanayāyāḥ |
mānapradamānamatā-
-maniśaṁ praṇamāmi dakṣiṇāmūrtim || 14 ||
hyambhōdhau luṭhatāṁ ta-
-tpāraṁ gantuṁ yadīyapadabhaktiḥ |
saṁsr̥tirūpē naukā
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 15 ||
mēdhāprajñē cēṭī-
-bhāvaṁ vrajatō yadaṅghrinatikartuḥ |
mēnāsakhajākāntaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 16 ||
dhāṁ bāpūrvāṁ nikhilāṁ
yō:’raṁ vārayati bhaktabr̥ndasya |
dhāmnāmapi dhāmatvada-
-maniśaṁ praṇamāmi dakṣiṇāmūrtim || 17 ||
prajñāmātraśarīraṁ
praṇatāghāmbhōdhikumbhasañjātam |
pratyakṣaṁ natavitatēḥ
satataṁ praṇamāmi dakṣiṇāmūrtim || 18 ||
jñāṁśībhūtāñjīvān
bhavamagnān brahmabōdhadānēna |
kurvāṇaṁ pravimuktān
satataṁ praṇamāmi dakṣiṇāmūrtim || 19 ||
pratnavacastatigēyaṁ
prajñādānapracaṇḍanijanamanam |
praṇavapratipādyatanuṁ
satataṁ praṇamāmi dakṣiṇāmūrtim || 20 ||
yasyārdhavarṣmalābhā-
-dēvābhūt sarvamaṅgalā girijā |
yamivarahr̥dabjanilayaṁ
tamahaṁ praṇamāmi dakṣiṇāmūrtim || 21 ||
chatrībhūtavaṭāgaṁ
channamavidyā:’:’khyavāsasānādim |
chatrādinr̥pavibhūtida-
-maniśaṁ praṇamāmi dakṣiṇāmūrtim || 22 ||
svāhāsvadhāniṣēvyaṁ
svākr̥tisantōṣitāgajāhr̥dayam |
svāhāsahāyatilakaṁ
satataṁ praṇamāmi dakṣiṇāmūrtim || 23 ||
hāsādharīkr̥tavidhuṁ
hālāhalaśōbhamānagaladēśam |
hārāyitāhirājaṁ
satataṁ praṇamāmi dakṣiṇāmūrtim || 24 ||
śrīmannr̥siṁhayatirāṭ-
-śiṣyaḥ śrīsaccidānandaḥ |
akarōdguruvarakr̥payā
stōtraṁ śrīdakṣiṇāmūrtēḥ || 25 ||
manuvarṇaghaṭitamētat
stōtraṁ yaḥ paṭhati bhaktisamyuktaḥ |
tasmai vaṭataṭavāsī
dadyāt sakalāḥ kalāstvaritam || 26 ||
iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī dakṣiṇāmūrti manusuvarṇamālā stōtram |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.