Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ ōṅkārācalasiṁhēndrāya namaḥ |
ōṁ ōṅkārōdyānakōkilāya namaḥ |
ōṁ ōṅkāranīḍaśukarājē namaḥ |
ōṁ ōṅkārāraṇyakuñjarāya namaḥ |
ōṁ nagarājasutājānayē namaḥ |
ōṁ nagarājanijālayāya namaḥ |
ōṁ navamāṇikyamālāḍhyāya namaḥ |
ōṁ navacandraśikhāmaṇayē namaḥ |
ōṁ nanditāśēṣamaunīndrāya namaḥ | 9
ōṁ nandīśādimadēśikāya namaḥ |
ōṁ mōhānalasudhādhārāya namaḥ |
ōṁ mōhāmbujasudhākarāya namaḥ |
ōṁ mōhāndhakārataraṇayē namaḥ |
ōṁ mōhōtpalanabhōmaṇayē namaḥ |
ōṁ bhaktajñānābdhiśītāṁśavē namaḥ |
ōṁ bhaktājñānatr̥ṇānalāya namaḥ |
ōṁ bhaktāmbhōjasahasrāṁśavē namaḥ |
ōṁ bhaktakēkighanāghanāya namaḥ | 18
ōṁ bhaktakairavarākēndavē namaḥ |
ōṁ bhaktakōkadivākarāya namaḥ |
ōṁ gajānanādisampūjyāya namaḥ |
ōṁ gajacarmōjjvalākr̥tayē namaḥ |
ōṁ gaṅgādhavaladivyāṅgāya namaḥ |
ōṁ gaṅgābhaṅgalasajjaṭāya namaḥ |
ōṁ gaganāmbarasaṁvītāya namaḥ |
ōṁ gaganāmuktamūrdhajāya namaḥ |
ōṁ vadanābjajitaśriyē namaḥ | 27
ōṁ vadanēndusphuraddiśāya namaḥ |
ōṁ varadānaikanipuṇāya namaḥ |
ōṁ varavīṇōjjvalatkarāya namaḥ |
ōṁ vanavāsasamullāsinē namaḥ |
ōṁ vanalīlaikalōlupāya namaḥ |
ōṁ tējaḥpuñjaghanākārāya namaḥ |
ōṁ tējasāmavibhāsakāya namaḥ |
ōṁ vidhēyānāṁ tējaḥpradāya namaḥ |
ōṁ tējōmayanijāśramāya namaḥ | 36
ōṁ damitānaṅgasaṅgrāmāya namaḥ |
ōṁ darahāsōjjvalanmukhāya namaḥ |
ōṁ dayārasasudhāsindhavē namaḥ |
ōṁ daridradhanaśēvadhayē namaḥ |
ōṁ kṣīrēndusphaṭikākārāya namaḥ |
ōṁ kṣitīndramakuṭōjjvalāya namaḥ |
ōṁ kṣīrōpahārarasikāya namaḥ |
ōṁ kṣipraiśvaryaphalapradāya namaḥ |
ōṁ nānābharaṇamuktāṅgāya namaḥ | 45
ōṁ nārīsammōhanākr̥tayē namaḥ |
ōṁ nādabrahmarasāsvādinē namaḥ |
ōṁ nāgabhūṣaṇabhūṣitāya namaḥ |
ōṁ mūrtininditakandarpāya namaḥ |
ōṁ mūrtāmūrtajagadvapuṣē namaḥ |
ōṁ mūkājñānatamōbhānavē namaḥ |
ōṁ mūrtimatkalpapādapāya namaḥ |
ōṁ taruṇādityasaṅkāśāya namaḥ |
ōṁ tantrīvādanatatparāya namaḥ | 54
ōṁ tarumūlaikanilayāya namaḥ |
ōṁ taptajāmbūnadaprabhāya namaḥ |
ōṁ tattvapustōllasatpāṇayē namaḥ |
ōṁ tapanōḍupalōcanāya namaḥ |
ōṁ yamasannutasatkīrtayē namaḥ |
ōṁ yamasamyamasamyutāya namaḥ |
ōṁ yatirūpadharāya namaḥ |
ōṁ maunamunīndrōpāsyavigrahāya namaḥ |
ōṁ mandārahārarucirāya namaḥ | 63
ōṁ madanāyutasundarāya namaḥ |
ōṁ mandasmitalasadvaktrāya namaḥ |
ōṁ madhurādharapallavāya namaḥ |
ōṁ mañjīramañjupādābjāya namaḥ |
ōṁ maṇipaṭṭōlasatkaṭayē namaḥ |
ōṁ hastāṅkuritacinmudrāya namaḥ |
ōṁ haṁsayōgapaṭūttamāya namaḥ |
ōṁ haṁsajapyākṣamālāḍhyāya namaḥ |
ōṁ haṁsēndrārādhyapādukāya namaḥ | 72
ōṁ mēruśr̥ṅgasamullāsinē namaḥ |
ōṁ mēghaśyāmamanōharāya namaḥ |
ōṁ mēghāṅkurālavālāgryāya namaḥ |
ōṁ mēdhāpakvaphaladrumāya namaḥ |
ōṁ dhārmikāntakr̥tāvāsāya namaḥ |
ōṁ dharmamārgapravartakāya namaḥ |
ōṁ dhāmatrayanijārāmāya namaḥ |
ōṁ dharōttamamahārathāya namaḥ |
ōṁ prabōdhōdāradīpaśriyē namaḥ | 81
ōṁ prakāśitajagattrayāya namaḥ |
ōṁ prajñācandraśilācandrāya namaḥ |
ōṁ prajñāmaṇilasatkarāya namaḥ |
ōṁ jñānihr̥dbhāsamānātmanē namaḥ |
ōṁ jñātr̥̄ṇāmavidūragāya namaḥ |
ōṁ jñānāyādr̥tadivyāṅgāya namaḥ |
ōṁ jñātijātikulātigāya namaḥ |
ōṁ prapannapārijātāgryāya namaḥ |
ōṁ praṇatārtyabdhibāḍabāya namaḥ | 90
ōṁ bhūtānāṁ pramāṇabhūtāya namaḥ |
ōṁ prapañcahitakārakāya namaḥ |
ōṁ yamisattamasaṁsēvyāya namaḥ |
ōṁ yakṣagēyātmavaibhavāya namaḥ |
ōṁ yajñādhidēvatāmūrtayē namaḥ |
ōṁ yajamānavapurdharāya namaḥ |
ōṁ chatrādhipadigīśāya namaḥ |
ōṁ chatracāmarasēvitāya namaḥ |
ōṁ chandaḥ śāstrādinipuṇāya namaḥ | 99
ōṁ chalajātyādidūragāya namaḥ |
ōṁ svābhāvikasukhaikātmanē namaḥ |
ōṁ svānubhūtirasōdadhayē namaḥ |
ōṁ svārājyasampadadhyakṣāya namaḥ |
ōṁ svātmārāmamahāmatayē namaḥ |
ōṁ hāṭakābhajaṭājūṭāya namaḥ |
ōṁ hāsōdastārimaṇḍalāya namaḥ |
ōṁ hālāhalōjjvalagalāya namaḥ |
ōṁ hārāyitabhujaṅgamāya namaḥ | 108
iti śrī dakṣiṇāmūrti mantrārṇāṣṭōttaraśatanāmāvalī |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.