Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
bhagavan dēvadēvēśa mantrārṇastavamuttamam |
dakṣiṇāmūrtidēvasya kr̥payā vada mē prabhō || 1 ||
śrīmahādēva uvāca |
sādhu pr̥ṣṭaṁ mahādēvi sarvalōkahitāya tē |
vakṣyāmi paramaṁ guhyaṁ mantrārṇastavamuttamam || 2 ||
r̥ṣiśchandō dēvatāṅganyāsādikamanuttamam |
mūlamantrapadasyāpi draṣṭavyaṁ sakalaṁ hi tat || 3 ||
dhyānam –
bhasmavyāpāṇḍurāṅgaḥ śaśiśakaladharō jñānamudrākṣamālā-
-vīṇāpustairvirājatkarakamaladharō yōgapaṭṭābhirāmaḥ |
vyākhyāpīṭhē niṣaṇṇē munivaranikaraiḥ sēvyamānaḥ prasannaḥ
savyālaḥ kr̥ttivāsāḥ satatamavatu nō dakṣiṇāmūrtirīśaḥ || 4 ||
iti dhyātvā mahādēvaṁ mantrārṇastavamuttamam |
japēt trisandhyaṁ niyatō bhasmarudrākṣabhūṣitaḥ || 5 ||
stōtram –
ōm | ōṅkārācalasiṁhēndraḥ ōṅkārōdyānakōkilaḥ |
ōṅkāranīḍaśukarāḍōṅkārāraṇyakuñjaraḥ || 6 ||
nagarājasutājānirnagarājanijālayaḥ |
navamāṇikyamālāḍhyō navacandraśikhāmaṇiḥ || 7 ||
nanditāśēṣamaunīndrō nandīśādimadēśikaḥ |
mōhānalasudhādhārō mōhāmbujasudhākaraḥ || 8 ||
mōhāndhakārataraṇirmōhōtpalanabhōmaṇiḥ |
bhaktajñānābdhiśītāṁśuḥ bhaktājñānatr̥ṇānalaḥ || 9 ||
bhaktāmbhōjasahasrāṁśuḥ bhaktakēkighanāghanaḥ |
bhaktakairavarākēnduḥ bhaktakōkadivākaraḥ || 10 ||
gajānanādisampūjyō gajacarmōjjvalākr̥tiḥ |
gaṅgādhavaladivyāṅgō gaṅgābhaṅgalasajjaṭaḥ || 11 ||
gaganāmbarasaṁvītō gaganāmuktamūrdhajaḥ |
vadanābjajitaśrīśca vadanēndusphuraddiśaḥ || 12 ||
varadānaikanipuṇō varavīṇōjjvalatkaraḥ |
vanavāsasamullāsī vanalīlaikalōlupaḥ || 13 ||
tējaḥpuñjaghanākārō tējasāmavibhāsakaḥ |
tējaḥpradō vidhēyānāṁ tējōmayanijāśramaḥ || 14 ||
damitānaṅgasaṅgrāmō darahāsōjjvalanmukhaḥ |
dayārasasudhāsindhuḥ daridradhanaśēvadhiḥ || 15 ||
kṣīrēndusphaṭikākāraḥ kṣitīndramakuṭōjjvalaḥ |
kṣīrōpahārarasikaḥ kṣipraiśvaryaphalapradaḥ || 16 ||
nānābharaṇamuktāṅgō nārīsammōhanākr̥tiḥ |
nādabrahmarasāsvādī nāgabhūṣaṇabhūṣitaḥ || 17 ||
mūrtininditakandarpō mūrtāmūrtajagadvapuḥ |
mūkājñānatamōbhānuḥ mūrtimatkalpapādapaḥ || 18 ||
taruṇādityasaṅkāśaḥ tantrīvādanatatparaḥ |
tarumūlaikanilayaḥ taptajāmbūnadaprabhaḥ || 19 ||
tattvapustōllasatpāṇiḥ tapanōḍupalōcanaḥ |
yamasannutasatkīrtiḥ yamasamyamasamyutaḥ || 20 ||
yatirūpadharō maunamunīndrōpāsyavigrahaḥ |
mandārahārarucirō madanāyutasundaraḥ || 21 ||
mandasmitalasadvaktrō madhurādharapallavaḥ |
mañjīramañjupādābjō maṇipaṭṭōlasatkaṭiḥ || 22 ||
hastāṅkuritacinmudrō haṁsayōgapaṭūttamaḥ |
haṁsajapyākṣamālāḍhyō haṁsēndrārādhyapādukaḥ || 23 ||
mēruśr̥ṅgasamullāsī mēghaśyāmamanōharaḥ |
mēghāṅkurālavālāgryō mēdhāpakvaphaladrumaḥ || 24 ||
dhārmikāntakr̥tāvāsō dharmamārgapravartakaḥ |
dhāmatrayanijārāmō dharōttamamahārathaḥ || 25 ||
prabōdhōdāradīpaśrīḥ prakāśitajagattrayaḥ |
prajñācandraśilācandraḥ prajñāmaṇilasatkaraḥ || 26 ||
jñānihr̥dbhāsamānātmā jñātr̥̄ṇāmavidūragaḥ |
jñānāyādr̥tadivyāṅgō jñātijātikulātigaḥ || 27 ||
prapannapārijātāgryaḥ praṇatārtyabdhibāḍabaḥ |
pramāṇabhūtō bhūtānāṁ prapañcahitakārakaḥ || 28 ||
yamisattamasaṁsēvyō yakṣagēyātmavaibhavaḥ |
yajñādhidēvatāmūrtiḥ yajamānavapurdharaḥ || 29 ||
chatrādhipadigīśaśca chatracāmarasēvitaḥ |
chandaḥ śāstrādinipuṇaśchalajātyādidūragaḥ || 30 ||
svābhāvikasukhaikātmā svānubhūtirasōdadhiḥ |
svārājyasampadadhyakṣaḥ svātmārāmamahāmatiḥ || 31 ||
hāṭakābhajaṭājūṭō hāsōdastārimaṇḍalaḥ |
hālāhalōjjvalagalō hārāyitabhujaṅgamaḥ || 32 ||
iti śrī dakṣiṇāmūrti mantrārṇāṣṭōttaraśatanāma stōtram |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.