Sri Dakshinamurthy Mantrarna Ashtottara Shatanama Stotram – śrī dakṣiṇāmūrti mantrārṇāṣṭōttaraśatanāma stōtram


śrīdēvyuvāca |
bhagavan dēvadēvēśa mantrārṇastavamuttamam |
dakṣiṇāmūrtidēvasya kr̥payā vada mē prabhō || 1 ||

śrīmahādēva uvāca |
sādhu pr̥ṣṭaṁ mahādēvi sarvalōkahitāya tē |
vakṣyāmi paramaṁ guhyaṁ mantrārṇastavamuttamam || 2 ||

r̥ṣiśchandō dēvatāṅganyāsādikamanuttamam |
mūlamantrapadasyāpi draṣṭavyaṁ sakalaṁ hi tat || 3 ||

dhyānam –
bhasmavyāpāṇḍurāṅgaḥ śaśiśakaladharō jñānamudrākṣamālā-
-vīṇāpustairvirājatkarakamaladharō yōgapaṭṭābhirāmaḥ |
vyākhyāpīṭhē niṣaṇṇē munivaranikaraiḥ sēvyamānaḥ prasannaḥ
savyālaḥ kr̥ttivāsāḥ satatamavatu nō dakṣiṇāmūrtirīśaḥ || 4 ||

iti dhyātvā mahādēvaṁ mantrārṇastavamuttamam |
japēt trisandhyaṁ niyatō bhasmarudrākṣabhūṣitaḥ || 5 ||

stōtram –
ōm | ōṅkārācalasiṁhēndraḥ ōṅkārōdyānakōkilaḥ |
ōṅkāranīḍaśukarāḍōṅkārāraṇyakuñjaraḥ || 6 ||

nagarājasutājānirnagarājanijālayaḥ |
navamāṇikyamālāḍhyō navacandraśikhāmaṇiḥ || 7 ||

nanditāśēṣamaunīndrō nandīśādimadēśikaḥ |
mōhānalasudhādhārō mōhāmbujasudhākaraḥ || 8 ||

mōhāndhakārataraṇirmōhōtpalanabhōmaṇiḥ |
bhaktajñānābdhiśītāṁśuḥ bhaktājñānatr̥ṇānalaḥ || 9 ||

bhaktāmbhōjasahasrāṁśuḥ bhaktakēkighanāghanaḥ |
bhaktakairavarākēnduḥ bhaktakōkadivākaraḥ || 10 ||

gajānanādisampūjyō gajacarmōjjvalākr̥tiḥ |
gaṅgādhavaladivyāṅgō gaṅgābhaṅgalasajjaṭaḥ || 11 ||

gaganāmbarasaṁvītō gaganāmuktamūrdhajaḥ |
vadanābjajitaśrīśca vadanēndusphuraddiśaḥ || 12 ||

varadānaikanipuṇō varavīṇōjjvalatkaraḥ |
vanavāsasamullāsī vanalīlaikalōlupaḥ || 13 ||

tējaḥpuñjaghanākārō tējasāmavibhāsakaḥ |
tējaḥpradō vidhēyānāṁ tējōmayanijāśramaḥ || 14 ||

damitānaṅgasaṅgrāmō darahāsōjjvalanmukhaḥ |
dayārasasudhāsindhuḥ daridradhanaśēvadhiḥ || 15 ||

kṣīrēndusphaṭikākāraḥ kṣitīndramakuṭōjjvalaḥ |
kṣīrōpahārarasikaḥ kṣipraiśvaryaphalapradaḥ || 16 ||

nānābharaṇamuktāṅgō nārīsammōhanākr̥tiḥ |
nādabrahmarasāsvādī nāgabhūṣaṇabhūṣitaḥ || 17 ||

mūrtininditakandarpō mūrtāmūrtajagadvapuḥ |
mūkājñānatamōbhānuḥ mūrtimatkalpapādapaḥ || 18 ||

taruṇādityasaṅkāśaḥ tantrīvādanatatparaḥ |
tarumūlaikanilayaḥ taptajāmbūnadaprabhaḥ || 19 ||

tattvapustōllasatpāṇiḥ tapanōḍupalōcanaḥ |
yamasannutasatkīrtiḥ yamasamyamasamyutaḥ || 20 ||

yatirūpadharō maunamunīndrōpāsyavigrahaḥ |
mandārahārarucirō madanāyutasundaraḥ || 21 ||

mandasmitalasadvaktrō madhurādharapallavaḥ |
mañjīramañjupādābjō maṇipaṭṭōlasatkaṭiḥ || 22 ||

hastāṅkuritacinmudrō haṁsayōgapaṭūttamaḥ |
haṁsajapyākṣamālāḍhyō haṁsēndrārādhyapādukaḥ || 23 ||

mēruśr̥ṅgasamullāsī mēghaśyāmamanōharaḥ |
mēghāṅkurālavālāgryō mēdhāpakvaphaladrumaḥ || 24 ||

dhārmikāntakr̥tāvāsō dharmamārgapravartakaḥ |
dhāmatrayanijārāmō dharōttamamahārathaḥ || 25 ||

prabōdhōdāradīpaśrīḥ prakāśitajagattrayaḥ |
prajñācandraśilācandraḥ prajñāmaṇilasatkaraḥ || 26 ||

jñānihr̥dbhāsamānātmā jñātr̥̄ṇāmavidūragaḥ |
jñānāyādr̥tadivyāṅgō jñātijātikulātigaḥ || 27 ||

prapannapārijātāgryaḥ praṇatārtyabdhibāḍabaḥ |
pramāṇabhūtō bhūtānāṁ prapañcahitakārakaḥ || 28 ||

yamisattamasaṁsēvyō yakṣagēyātmavaibhavaḥ |
yajñādhidēvatāmūrtiḥ yajamānavapurdharaḥ || 29 ||

chatrādhipadigīśaśca chatracāmarasēvitaḥ |
chandaḥ śāstrādinipuṇaśchalajātyādidūragaḥ || 30 ||

svābhāvikasukhaikātmā svānubhūtirasōdadhiḥ |
svārājyasampadadhyakṣaḥ svātmārāmamahāmatiḥ || 31 ||

hāṭakābhajaṭājūṭō hāsōdastārimaṇḍalaḥ |
hālāhalōjjvalagalō hārāyitabhujaṅgamaḥ || 32 ||

iti śrī dakṣiṇāmūrti mantrārṇāṣṭōttaraśatanāma stōtram |


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed