Sri Sudarshana Kavacham 3 – śrī sudarśana kavacam 3


asya śrīsudarśanakavacamahāmantrasya nārāyaṇa r̥ṣiḥ śrīsudarśanō dēvatā gāyatrī chandaḥ duṣṭaṁ dārayatīti kīlakaṁ, hana hana dviṣa iti bījaṁ, sarvaśatrukṣayārthē sudarśanastōtrapāṭhē viniyōgaḥ ||

r̥ṣyādi nyāsaḥ –
ōṁ nārāyaṇa r̥ṣayē namaḥ śirasi |
ōṁ gāyatrī chandasē namaḥ mukhē |
ōṁ duṣṭaṁ dārayatīti kīlakāya namaḥ hr̥dayē |
ōṁ hrāṁ hrīṁ hrūṁ dviṣa iti bījāya namaḥ guhyē |
ōṁ sudarśanē jvalatpāvakasaṅkāśēti kīlakāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ nārāyaṇar̥ṣayē namaḥ aṅguṣṭhābhyāṁ namaḥ |
ōṁ gāyatrīchandasē namaḥ tarjanībhyāṁ namaḥ |
ōṁ duṣṭaṁ dārayatīti kīlakāya namaḥ madhyamābhyāṁ namaḥ |
ōṁ hrāṁ hrīṁ hrūṁ dviṣa iti bījāya namaḥ anāmikābhyāṁ namaḥ |
ōṁ sarvaśatrukṣayārthē śrīsudarśanadēvatēti karatala karapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ nārāyaṇar̥ṣayē namaḥ hr̥dayāya namaḥ |
ōṁ gāyatrīchandasē namaḥ śirasē svāhā |
ōṁ duṣṭaṁ dārayatīti kīlakāya namaḥ śikhāyai vaṣaṭ |
ōṁ hrāṁ hrīṁ hrūṁ dviṣa iti bījāya namaḥ kavacāya hum |
ōṁ sudarśana jvalatpāvakasaṅkāśēti nētratrayāya vauṣaṭ |
ōṁ sarvaśatrukṣayārthē sudarśanadēvatēti astrāya phaṭ |

atha dhyānam –
sudarśanaṁ mahāvēgaṁ gōvindasya priyāyudham |
jvalatpāvakasaṅkāśaṁ sarvaśatruvināśanam || 1 ||

kr̥ṣṇaprāptikaraṁ śaśvadbhaktānāṁ bhayabhañjanam |
saṅgrāmē jayadaṁ tasmāddhyāyēdēvaṁ sudarśanam || 2 ||

atha mantraḥ –
ōṁ hrāṁ hrīṁ hrūṁ namō bhagavatē bhō bhō sudarśanacakra duṣṭaṁ dāraya dāraya duritaṁ hana hana pāpaṁ matha matha ārōgyaṁ kuru kuru huṁ phaṭ svāhā ||

atha kavacam –
sudarśanamahāmantraṁ vallabhēna prakāśitam |
vaiṣṇavānāṁ hi rakṣārthaṁ vaiṣṇavānāṁ hitāya ca |
yantramadhyē nirūpyaṁ ca cakrākāraṁ ca likhyatē || 1 ||

uttarāgarbharakṣī ca parīkṣitahitē rataḥ |
brahmāstravāraṇaṁ caiva bhaktānāṁ bhayanāśanam || 2 ||

vadhaṁ ca duṣṭadaityānāṁ khaṇḍaṁ khaṇḍaṁ ca kārakaḥ |
vaiṣṇavānāṁ hitārthāya cakraṁ dhārayatē hariḥ || 3 ||

pītāmbaraḥ parabrahma vanamālī gadādharaḥ |
kōṭikandarpalāvaṇyō gōpīnāṁ prāṇadāyakaḥ || 4 ||

śrīvallabhaḥ kr̥pānāthō girīndraḥ śatrumardanaḥ |
dāvāgnidarpahartā ca gōpībhayanivārakaḥ || 5 ||

gōpālō gōpakanyābhiḥ samāvr̥ttō:’dhitiṣṭhatē |
vidvajjanaprakāśī ca rāmakr̥ṣṇajaganmayaḥ || 6 ||

gōgōpikāśatākīrṇō vēṇuvādanatatparaḥ |
kāmarūpī kalāvāṁśca kāmināṁ kāmadō vibhuḥ || 7 ||

manmathō mathurānāthō mādhavō makaradhvajaḥ |
śrīdharaḥ śrīkaraḥ śrīśaḥ śrīnivāsaḥ satāṁ gatiḥ || 8 ||

bhūtīśō bhūtidō viṣṇurbhūdharō bhūtabhāvanaḥ |
sarvaduḥkhaharō vīrō duṣṭadānavanāśanaḥ || 9 ||

śrīnr̥siṁhō mahāviṣṇuḥ mahādityaśca tējasaḥ |
vādināṁ dayayā nityaṁ praṇavō jyōtirūpakaḥ || 10 ||

bhānukōṭiprakāśī ca niścitārthasvarūpakaḥ |
bhaktapriyaḥ padmanētrō bhaktānāṁ vāñchitapradaḥ || 11 ||

hr̥di kr̥ṣṇō mukhē kr̥ṣṇō nētrē kr̥ṣṇa svarūpakaḥ |
bhaktipriyaśca śrīkr̥ṣṇaḥ sarvaṁ kr̥ṣṇamayaṁ jagat || 12 ||

kālamr̥tyuḥ yamāhūtō bhūtaprētō na dr̥śyatē |
piśācā rākṣasāścaiva hr̥dirōgāśca dāruṇāḥ || 13 ||

bhūcarāḥ khēcarāḥ sarvē ḍākinī śākinī tathā |
nāṭakaṁ cēṭakaṁ caiva chalaṁ chidraṁ na dr̥śyatē || 14 ||

akālē maraṇaṁ tasya śōkaduḥkhaṁ na labhyatē |
sarvavighnāḥ kṣayaṁ yānti rakṣa māṁ gōpikāpriya || 15 ||

bhayaṁ dāvāgni cōrāṇāṁ vigrahē rājasaṅkaṭē |
vyālavyāghramahāśatruvairibandhō na labhyatē || 16 ||

ādhivyādhiharaṁ caiva grahapīḍāvināśanam |
saṅgrāmē ca jayaṁ tasmāt dhyāyēddēvaṁ sudarśanam || 17 ||

imān saptadaśaślōkān yantramadhyē likhēttu yaḥ |
vaṁśavr̥ddhirbhavēttasya śrōtā ca phalamāpnuyāt || 18 ||

sudarśanamidaṁ yantraṁ labhatē jayamaṅgalam |
sarvapāpaharaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 19 ||

iti śrīmadvallabhācāryacaraṇa viracitaṁ śrī sudarśana kavacam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed