Sri Sahasrara (Sudarshana) Stuti – śrī sahasrāra (sudarśana) stutiḥ


sahasrāra mahāśūra raṇadhīra girā stutim |
ṣaṭkōṇaripuhr̥dbāṇa santrāṇa karavāṇi tē || 1 ||

yastvattastaptasutanuḥ sō:’tti muktiphalaṁ kila |
nātaptatanurityastaut khyātā vāk tvaṁ mahaujasa || 2 ||

hatavakradviṣaccakra haricakra namō:’stu tē |
prakr̥tighnāsatāṁ vighna tvamabhagnaparākrama || 3 ||

karāgrē bhramaṇaṁ viṣṇōryadā tē cakra jāyatē |
tadā dvidhā:’pi bhramaṇaṁ dr̥śyatē:’ntarbahirdviṣām || 4 ||

varādavadhyadaityaughaśiraḥ khaṇḍanacāturī |
harērāyudha tē dr̥ṣṭā na dr̥ṣṭā yā harāyudhē || 5 ||

avāryavīryasya harēḥ kāryēṣu tvaṁ dhurandharaḥ |
asādhyasādhakō rāṭ tē tvaṁ cāsādhyasya sādhakaḥ || 6 ||

yē vighnakandharāścakra daitēyāstava dhārayā |
ta ēva citramanayaṁstathā:’pyacchinnakandharām || 7 ||

arē tavāgrē nr̥harērariḥ kō:’pi na jīvati |
nēmē tavāgrē kāmādyā nēmē jīvantvahō dviṣaḥ || 8 ||

pavitra pavivat trāhi pavitrīkuru cāśritān |
caraṇa śrīśacaraṇau sthirīkuru manassu naḥ || 9 ||

yastvaṁ durvāsasaḥ pr̥ṣṭhaniṣṭhō dr̥ṣṭō:’khilaiḥ suraiḥ |
astāvayaḥ svabhartāraṁ satvaṁ stāvaya madgirā || 10 ||

bhūsthadurdarśanaṁ sarvaṁ dhikkuruṣva sudarśana |
vāyōḥ sudarśanaṁ sarvasyāyōdhyaṁ kuru tē namaḥ || 11 ||

suṣṭhu darśaya lakṣmīśatattvaṁ sūryāyutaprabha |
dvāraṁ naḥ kuru haryāptyai kr̥tadvāra tvamasyapi || 12 ||

padyāni niravadyāni vādirājābhidhaḥ sudhīḥ |
dvādaśa dvādaśārasya cakrasya stutayē:’kr̥ta || 13 ||

iti śrīvādirājayati kr̥taṁ śrī sahasrāra stutiḥ |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed