Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ namaḥ paramārthārtha sthūlasūkṣmakṣarākṣara |
vyaktāvyakta kalātīta sakalēśa nirañjana || 1 ||
guṇāñjana guṇādhāra nirguṇātman guṇasthira |
mūrtāmūrta mahāmūrtē sūkṣmamūrtē sphuṭāsphuṭa || 2 ||
karālasaumyarūpātman vidyāvidyālayācyuta |
sadasadrūpa sadbhāva sadasadbhāvabhāvana || 3 ||
nityānityaprapañcātman niṣprapañcāmalāśrita |
ēkānēka namastubhyaṁ vāsudēvādikāraṇa || 4 ||
yaḥ sthūlasūkṣmaḥ prakaṭaḥ prakāśō
yaḥ sarvabhūtō na ca sarvabhūtaḥ |
viśvaṁ yataścaitadaviśvahētō-
-rnamō:’stu tasmai puruṣōttamāya || 5 ||
iti śrīviṣṇupurāṇē prathamāṁśē viṁśō:’dhyāyē prahlādakr̥ta śrī puruṣōttama stutiḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.