Sri Purushottama Stuti (Prahlada Krutam) – śrī puruṣōttama stutiḥ (prahlāda kr̥tam)


ōṁ namaḥ paramārthārtha sthūlasūkṣmakṣarākṣara |
vyaktāvyakta kalātīta sakalēśa nirañjana || 1 ||

guṇāñjana guṇādhāra nirguṇātman guṇasthira |
mūrtāmūrta mahāmūrtē sūkṣmamūrtē sphuṭāsphuṭa || 2 ||

karālasaumyarūpātman vidyāvidyālayācyuta |
sadasadrūpa sadbhāva sadasadbhāvabhāvana || 3 ||

nityānityaprapañcātman niṣprapañcāmalāśrita |
ēkānēka namastubhyaṁ vāsudēvādikāraṇa || 4 ||

yaḥ sthūlasūkṣmaḥ prakaṭaḥ prakāśō
yaḥ sarvabhūtō na ca sarvabhūtaḥ |
viśvaṁ yataścaitadaviśvahētō-
-rnamō:’stu tasmai puruṣōttamāya || 5 ||

iti śrīviṣṇupurāṇē prathamāṁśē viṁśō:’dhyāyē prahlādakr̥ta śrī puruṣōttama stutiḥ |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed