Sri Krishna Kavacham 3 (Trailokya Vijaya Kavacham) – śrī kr̥ṣṇa kavacam (trailōkyavijayam)


mahādēva uvāca |
trailōkyavijayasyāsya kavacasya prajāpatiḥ |
r̥ṣiśchandaśca gāyatrī dēvō rāsēśvaraḥ svayam || 1 ||

trailōkyavijayaprāptau viniyōgaḥ prakīrtitaḥ |
parātparaṁ ca kavacaṁ triṣu lōkēṣu durlabham || 2 ||

ōm | praṇavō mē śiraḥ pātu śrīkr̥ṣṇāya namaḥ sadā |
pāyātkapālaṁ kr̥ṣṇāya svāhā pañcākṣaraḥ smr̥taḥ || 3 ||

kr̥ṣṇēti pātu nētrē ca kr̥ṣṇa svāhēti tārakam |
harayē nama ityēvaṁ bhrūlatāṁ pātu mē sadā || 4 ||

ōṁ gōvindāya svāhēti nāsikāṁ pātu santatam |
gōpālāya namō gaṇḍau pātu mē sarvataḥ sadā || 5 ||

ōṁ namō gōpāṅganēśāya karṇau pātu sadā mama |
ōṁ kr̥ṣṇāya namaḥ śaśvat pātu mē:’dharayugmakam || 6 ||

ōṁ gōvindāya svāhēti dantaughaṁ mē sadā:’vatu |
pātu kr̥ṣṇāya dantādhō dantōrdhvaṁ klīṁ sadā:’vatu || 7 ||

ōṁ śrīkr̥ṣṇāya svāhēti jihvikāṁ pātu mē sadā |
rāsēśvarāya svāhēti tālukaṁ pātu mē sadā || 8 ||

rādhikēśāya svāhēti kaṇṭhaṁ pātu sadā mama |
namō gōpāṅganēśāya vakṣaḥ pātu sadā mama || 9 ||

ōṁ gōpēśāya svāhēti skandhaṁ pātu sadā mama |
namaḥ kiśōravēṣāya svāhā pr̥ṣṭhaṁ sadā:’vatu || 10 ||

udaraṁ pātu mē nityaṁ mukundāya namaḥ sadā |
ōṁ hrīṁ klīṁ kr̥ṣṇāya svāhēti karau pātu sadā mama || 11 ||

ōṁ viṣṇavē namō bāhuyugmaṁ pātu sadā mama |
ōṁ hrīṁ bhagavatē svāhā nakharaṁ pātu mē sadā || 12 ||

ōṁ namō nārāyaṇāyēti nakharandhraṁ sadā:’vatu |
ōṁ hrīṁ hrīṁ padmanābhāya nābhiṁ pātu sadā mama || 13 ||

ōṁ sarvēśāya svāhēti kaṅkālaṁ pātu mē sadā |
ōṁ gōpīramaṇāya svāhā nitambaṁ pātu mē sadā || 14 ||

ōṁ gōpīramaṇanāthāya pādau pātu sadā mama |
ōṁ hrīṁ śrīṁ rasikēśāya svāhā sarvaṁ sadā:’vatu || 15 ||

ōṁ kēśavāya svāhēti mama kēśān sadā:’vatu |
namaḥ kr̥ṣṇāya svāhēti brahmarandhraṁ sadā:’vatu || 16 ||

ōṁ mādhavāya svāhēti mē lōmāni sadā:’vatu |
ōṁ hrīṁ śrīṁ rasikēśāya svāhā sarvaṁ sadā:’vatu || 17 ||

paripūrṇatamaḥ kr̥ṣṇaḥ prācyāṁ māṁ sarvadā:’vatu |
svayaṁ gōlōkanāthō māmāgnēyāṁ diśi rakṣatu || 18 ||

pūrṇabrahmasvarūpaśca dakṣiṇē māṁ sadā:’vatu |
nairr̥tyāṁ pātu māṁ kr̥ṣṇaḥ paścimē pātu māṁ hariḥ || 19 ||

gōvindaḥ pātu māṁ śaśvadvāyavyāṁ diśi nityaśaḥ |
uttarē māṁ sadā pātu rasikānāṁ śirōmaṇiḥ || 20 ||

aiśānyāṁ māṁ sadā pātu vr̥ndāvanavihārakr̥t |
vr̥ndāvanīprāṇanāthaḥ pātu māmūrdhvadēśataḥ || 21 ||

sadaiva mādhavaḥ pātu balihārī mahābalaḥ |
jalē sthalē cāntarikṣē nr̥siṁhaḥ pātu māṁ sadā || 22 ||

svapnē jāgaraṇē śaśvat pātu māṁ mādhavaḥ sadā |
sarvāntarātmā nirliptaḥ pātu māṁ sarvatō vibhuḥ || 23 ||

iti tē kathitaṁ vatsa sarvamantraughavigraham |
trailōkyavijayaṁ nāma kavacaṁ paramādbhutam || 24 ||

iti śrībrahmavaivartē mahāpurāṇē gaṇapatikhaṇḍē ēkatriṁśattamō:’dhyayē śrī kr̥ṣṇa kavacam ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed