Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahādēva uvāca |
trailōkyavijayasyāsya kavacasya prajāpatiḥ |
r̥ṣiśchandaśca gāyatrī dēvō rāsēśvaraḥ svayam || 1 ||
trailōkyavijayaprāptau viniyōgaḥ prakīrtitaḥ |
parātparaṁ ca kavacaṁ triṣu lōkēṣu durlabham || 2 ||
ōm | praṇavō mē śiraḥ pātu śrīkr̥ṣṇāya namaḥ sadā |
pāyātkapālaṁ kr̥ṣṇāya svāhā pañcākṣaraḥ smr̥taḥ || 3 ||
kr̥ṣṇēti pātu nētrē ca kr̥ṣṇa svāhēti tārakam |
harayē nama ityēvaṁ bhrūlatāṁ pātu mē sadā || 4 ||
ōṁ gōvindāya svāhēti nāsikāṁ pātu santatam |
gōpālāya namō gaṇḍau pātu mē sarvataḥ sadā || 5 ||
ōṁ namō gōpāṅganēśāya karṇau pātu sadā mama |
ōṁ kr̥ṣṇāya namaḥ śaśvat pātu mē:’dharayugmakam || 6 ||
ōṁ gōvindāya svāhēti dantaughaṁ mē sadā:’vatu |
pātu kr̥ṣṇāya dantādhō dantōrdhvaṁ klīṁ sadā:’vatu || 7 ||
ōṁ śrīkr̥ṣṇāya svāhēti jihvikāṁ pātu mē sadā |
rāsēśvarāya svāhēti tālukaṁ pātu mē sadā || 8 ||
rādhikēśāya svāhēti kaṇṭhaṁ pātu sadā mama |
namō gōpāṅganēśāya vakṣaḥ pātu sadā mama || 9 ||
ōṁ gōpēśāya svāhēti skandhaṁ pātu sadā mama |
namaḥ kiśōravēṣāya svāhā pr̥ṣṭhaṁ sadā:’vatu || 10 ||
udaraṁ pātu mē nityaṁ mukundāya namaḥ sadā |
ōṁ hrīṁ klīṁ kr̥ṣṇāya svāhēti karau pātu sadā mama || 11 ||
ōṁ viṣṇavē namō bāhuyugmaṁ pātu sadā mama |
ōṁ hrīṁ bhagavatē svāhā nakharaṁ pātu mē sadā || 12 ||
ōṁ namō nārāyaṇāyēti nakharandhraṁ sadā:’vatu |
ōṁ hrīṁ hrīṁ padmanābhāya nābhiṁ pātu sadā mama || 13 ||
ōṁ sarvēśāya svāhēti kaṅkālaṁ pātu mē sadā |
ōṁ gōpīramaṇāya svāhā nitambaṁ pātu mē sadā || 14 ||
ōṁ gōpīramaṇanāthāya pādau pātu sadā mama |
ōṁ hrīṁ śrīṁ rasikēśāya svāhā sarvaṁ sadā:’vatu || 15 ||
ōṁ kēśavāya svāhēti mama kēśān sadā:’vatu |
namaḥ kr̥ṣṇāya svāhēti brahmarandhraṁ sadā:’vatu || 16 ||
ōṁ mādhavāya svāhēti mē lōmāni sadā:’vatu |
ōṁ hrīṁ śrīṁ rasikēśāya svāhā sarvaṁ sadā:’vatu || 17 ||
paripūrṇatamaḥ kr̥ṣṇaḥ prācyāṁ māṁ sarvadā:’vatu |
svayaṁ gōlōkanāthō māmāgnēyāṁ diśi rakṣatu || 18 ||
pūrṇabrahmasvarūpaśca dakṣiṇē māṁ sadā:’vatu |
nairr̥tyāṁ pātu māṁ kr̥ṣṇaḥ paścimē pātu māṁ hariḥ || 19 ||
gōvindaḥ pātu māṁ śaśvadvāyavyāṁ diśi nityaśaḥ |
uttarē māṁ sadā pātu rasikānāṁ śirōmaṇiḥ || 20 ||
aiśānyāṁ māṁ sadā pātu vr̥ndāvanavihārakr̥t |
vr̥ndāvanīprāṇanāthaḥ pātu māmūrdhvadēśataḥ || 21 ||
sadaiva mādhavaḥ pātu balihārī mahābalaḥ |
jalē sthalē cāntarikṣē nr̥siṁhaḥ pātu māṁ sadā || 22 ||
svapnē jāgaraṇē śaśvat pātu māṁ mādhavaḥ sadā |
sarvāntarātmā nirliptaḥ pātu māṁ sarvatō vibhuḥ || 23 ||
iti tē kathitaṁ vatsa sarvamantraughavigraham |
trailōkyavijayaṁ nāma kavacaṁ paramādbhutam || 24 ||
iti śrībrahmavaivartē mahāpurāṇē gaṇapatikhaṇḍē ēkatriṁśattamō:’dhyayē śrī kr̥ṣṇa kavacam ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.