Sri Rahu Kavacham – śrī rāhu kavacam
asya śrīrāhukavacastōtra mahāmantrasya candrar̥ṣiḥ | anuṣṭupchandaḥ | rāhurdēvatā | nīṁ bījam | hrīṁ śaktiḥ | kāṁ kīlakam | mama rāhugrahaprasādasiddhyarthē japē viniyōgaḥ | dhyānam-...
asya śrīrāhukavacastōtra mahāmantrasya candrar̥ṣiḥ | anuṣṭupchandaḥ | rāhurdēvatā | nīṁ bījam | hrīṁ śaktiḥ | kāṁ kīlakam | mama rāhugrahaprasādasiddhyarthē japē viniyōgaḥ | dhyānam-...
ōṁ asya śrīkētukavacastōtramahāmantrasya purandara r̥ṣiḥ | anuṣṭupchandaḥ | kēturdēvatā | kaṁ bījaṁ | namaḥ śaktiḥ | kēturiti kīlakam | mama kētukr̥ta pīḍā nivāraṇārthē sarvarōganivāraṇārthē...
śukaṁ prati brahmōvāca – mahālakṣmyāḥ pravakṣyāmi kavacaṁ sarvakāmadam | sarvapāpapraśamanaṁ duṣṭavyādhivināśanam || 1 || grahapīḍāpraśamanaṁ grahāriṣṭaprabhañjanam | duṣṭamr̥tyupraśamanaṁ duṣṭadāridryanāśanam || 2 || putrapautraprajananaṁ vivāhapradamiṣṭadam...
gauryuvāca – ēṣō:’ticapalō daityānbālyē:’pi nāśayatyahō | agrē kiṁ karma kartēti na jānē munisattama || 1 || daityā nānāvidhā duṣṭāssādhudēvadruhaḥ khalāḥ | atō:’sya kaṇṭhē kiṁcittvaṁ...
ōṁ asya śrī viṭhṭhalakavacastōtra mahāmantrasya śrī purandara r̥ṣiḥ śrī guruḥ paramātmā śrīviṭhṭhalō dēvatā anuṣṭup chandaḥ śrī puṇḍarīka varada iti bījaṁ rukmiṇī ramāpatiriti śaktiḥ pāṇḍuraṅgēśa...
asya śrīviṣṇukavacastōtramahāmantrasya, brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīmannārāyaṇō dēvatā, śrīmannārāyaṇaprasādasiddhyarthē japē viniyōgaḥ | ōṁ kēśavāya aṅguṣṭhābhyāṁ namaḥ | ōṁ nārāyaṇāya tarjanībhyāṁ namaḥ | ōṁ mādhavāya...
śrī nārada uvāca – bhagavansarvadharmajña kavacaṁ yatprakāśitaṁ | trailōkyamaṅgalaṁ nāma kr̥payā kathaya prabhō || 1 || sanatkumāra uvāca – śr̥ṇu vakṣyāmi viprēndra kavacaṁ paramādbhutaṁ...
śrī bhairava uvāca | śr̥ṇu dēvi jaganmātarjvālādurgāṁ bravīmyahaṁ | kavacaṁ maṁtragarbhaṁ ca trailōkyavijayābhidham || 1 || aprakāśyaṁ paraṁ guhyaṁ na kasya kathitaṁ mayā |...
īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi kavacaṁ sarvasiddhidam | paṭhitvā pāṭhayitvā ca narō mucyēta saṁkaṭāt || 1 || ajñātvā kavacaṁ dēvi durgāmantraṁ ca yō...
prasīda bhagavan brahman sarvamantrajña nārada | saudarśanaṁ tu kavacaṁ pavitraṁ brūhi tatvataḥ || 1 || nārada uvāca | śruṇuśvēha dvijaśrēṣṭa pavitraṁ paramādbhutam | saudarśanaṁ...
More