Sri Bhairavi Kavacham (Trailokyavijayam) – śrī bhairavī kavacam (trailōkyavijayam)


śrī dēvyuvāca |
bhairavyāḥ sakalā vidyāḥ śrutāścādhigatā mayā |
sāmprataṁ śrōtumicchāmi kavacaṁ yatpurōditam || 1 ||

trailōkyavijayaṁ nāma śastrāstravinivāraṇam |
tvattaḥ paratarō nātha kaḥ kr̥pāṁ kartumarhati || 2 ||

īśvara uvāca |
śr̥ṇu pārvati vakṣyāmi sundari prāṇavallabhē |
trailōkyavijayaṁ nāma śastrāstravinivārakam || 3 ||

paṭhitvā dhārayitvēdaṁ trailōkyavijayī bhavēt |
jaghāna sakalāndaityānyaddhr̥tvā madhusūdanaḥ || 4 ||

brahmā sr̥ṣṭiṁ vitanutē yaddhr̥tvābhīṣṭadāyakam |
dhanādhipaḥ kubērō:’pi vāsavastridaśēśvaraḥ || 5 ||

yasya prasādādīśō:’haṁ trailōkyavijayī vibhuḥ |
na dēyaṁ paraśiṣyēbhyō:’sādhakēbhyaḥ kadācana || 6 ||

putrēbhyaḥ kimathānyēbhyō dadyāccēnmr̥tyumāpnuyāt |
r̥ṣistu kavacasyāsya dakṣiṇāmūrtirēva ca || 7 ||

virāṭ chandō jagaddhātrī dēvatā bālabhairavī |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 8 ||

adharō bindumānādyaḥ kāmaḥ śaktiśaśīyutaḥ |
bhr̥gurmanusvarayutaḥ sargō bījatrayātmakaḥ || 9 ||

bālaiṣā mē śiraḥ pātu bindunādayutāpi sā |
bhālaṁ pātu kumārīśā sargahīnā kumārikā || 10 ||

dr̥śau pātu ca vāgbījaṁ karṇayugmaṁ sadāvatu |
kāmabījaṁ sadā pātu ghrāṇayugmaṁ parāvatu || 11 ||

sarasvatīpradā bālā jihvāṁ pātu śuciprabhā |
hasraiṁ kaṇṭhaṁ hasakalarīṁ skandhau pātu hasrau bhujau || 12 ||

pañcamī bhairavī pātu karau hasaiṁ sadāvatu |
hr̥dayaṁ hasakalīṁ vakṣaḥ pātu hasauḥ stanau mama || 13 ||

pātu sā bhairavī dēvī caitanyarūpiṇī mama |
hasraiṁ pātu sadā pārśvayugmaṁ hasakalarīṁ sadā || 14 ||

kukṣiṁ pātu hasaurmadhyē bhairavī bhuvi durlabhā |
aiṁ īṁ ōṁ vaṁ madhyadēśaṁ bījavidyā sadāvatu || 15 ||

hasraiṁ pr̥ṣṭhaṁ sadā pātu nābhiṁ hasakalahrīṁ sadā |
pātu hasauṁ karau pātu ṣaṭkūṭā bhairavī mama || 16 ||

sahasraiṁ sakthinī pātu sahasakalarīṁ sadāvatu |
guhyadēśaṁ hasrauṁ pātu jānunī bhairavī mama || 17 ||

sampatpradā sadā pātu haiṁ jaṅghē hasaklīṁ padau |
pātu haṁsauḥ sarvadēhaṁ bhairavī sarvadāvatu || 18 ||

hasaiṁ māmavatu prācyāṁ haraklīṁ pāvakē:’vatu |
hasauṁ mē dakṣiṇē pātu bhairavī cakrasaṁsthitā || 19 ||

hrīṁ klīṁ lvēṁ māṁ sadā pātu nirr̥tyāṁ cakrabhairavī |
krīṁ krīṁ krīṁ pātu vāyavyē hūṁ hūṁ pātu sadōttarē || 20 ||

hrīṁ hrīṁ pātu sadaiśānyē dakṣiṇē kālikāvatu |
ūrdhvaṁ prāguktabījāni rakṣantu māmadhaḥ sthalē || 21 ||

digvidikṣu svāhā pātu kālikā khaḍgadhāriṇī |
ōṁ hrīṁ strīṁ hūṁ phaṭ sā tārā sarvatra māṁ sadāvatu || 22 ||

saṅgrāmē kānanē durgē tōyē taraṅgadustarē |
khaḍgakartridharā sōgrā sadā māṁ parirakṣatu || 23 ||

iti tē kathitaṁ dēvi sārātsārataraṁ mahat |
trailōkyavijayaṁ nāma kavacaṁ paramādbhutam || 24 ||

yaḥ paṭhētprayatō bhūtvā pūjāyāḥ phalamāpnuyāt |
spardhāmūddhūya bhavanē lakṣmīrvāṇī vasēttataḥ || 25 ||

yaḥ śatrubhītō raṇakātarō vā
bhītō vanē vā salilālayē vā |
vādē sabhāyāṁ prativādinō vā
rakṣaḥprakōpādgrahasakulādvā || 26 ||

pracaṇḍadaṇḍākṣamanācca bhītō
gurōḥ prakōpādapi kr̥cchrasādhyāt |
abhyarcya dēvīṁ prapaṭhēttrisandhyaṁ
sa syānmahēśapratimō jayī ca || 27 ||

trailōkyavijayaṁ nāma kavacaṁ manmukhōditam |
vilikhya bhūrjaguṭikāṁ svarṇasthāṁ dhārayēdyadi || 28 ||

kaṇṭhē vā dakṣiṇē bāhau trailōkyavijayī bhavēt |
tadgātraṁ prāpya śastrāṇi bhavanti kusumāni ca || 29 ||

lakṣmīḥ sarasvatī tasya nivasēdbhavanē mukhē |
ētatkavacamajñātvā yō japēdbhairavīṁ parām |
bālāṁ vā prajapēdvidvāndaridrō mr̥tyumāpnuyāt || 30 ||

iti śrīrudrayāmalē dēvīśvarasaṁvādē trailōkyavijayaṁ nāma bhairavī kavacaṁ samāptam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed