Sri Kali Karpura Stotram – śrī kālī karpūra stōtram


karpūraṁ madhyamāntya svarapararahitaṁ sēnduvāmākṣiyuktaṁ
bījaṁ tē mātarētattripuraharavadhu triḥkr̥taṁ yē japanti |
tēṣāṁ gadyāni padyāni ca mukhakuharādullasantyēva vācaḥ
svacchandaṁ dhvāntadhārādhararucirucirē sarvasiddhiṁ gatānām || 1 ||

īśānaḥ sēnduvāmaśravaṇaparigatō bījamanyanmahēśi
dvandvaṁ tē mandacētā yadi japati janō vāramēkaṁ kadācit |
jitvā vācāmadhīśaṁ dhanadamapi ciraṁ mōhayannambujākṣi
vr̥ndaṁ candrārdhacūḍē prabhavati sa mahāghōrabāṇāvataṁsē || 2 ||

īśō vaiśvānarasthaḥ śaśadharavilasadvāmanētrēṇa yuktō
bījaṁ tē dvandvamanyadvigalitacikurē kālikē yē japanti |
dvēṣṭāraṁ ghnanti tē ca tribhuvanamapi tē vaśyabhāvaṁ nayanti
sr̥kkadvandvāsradhārādvayadharavadanē dakṣiṇē kālikēti || 3 ||

ūrdhvē vāmē kr̥pāṇaṁ karakamalatalē chinnamuṇḍaṁ tathō:’dhaḥ
savyē:’bhītiṁ varaṁ ca trijagadaghaharē dakṣiṇē kālikē ca |
japtvaitannāma yē vā tava vimalatanuṁ bhāvayantyētadamba
tēṣāmaṣṭau karasthāḥ prakaṭitaradanē siddhayastryambakasya || 4 ||

vargādyaṁ vahnisaṁsthaṁ vidhurativalitaṁ tattrayaṁ kūrcayugmaṁ
lajjādvandvaṁ ca paścāt smitamukhitadadhaṣṭhadvayamyōjayitvā |
mātaryē tvāṁ japanti smaraharamahilē bhāvayantaḥ svarūpaṁ
tē lakṣmīlāsyalīlākamaladaladr̥śaḥ kāmarūpā bhavanti || 5 ||

pratyēkaṁ vā dvayaṁ vā trayamapi ca paraṁ bījamatyantaguhyaṁ
tvannāmnā yōjayitvā sakalamapi sadā bhāvayantō japanti |
tēṣāṁ nētrāravindē viharati kamalā vaktraśubhrāṁśubimbē
vāgdēvī dēvi muṇḍasragatiśayalasatkaṇṭha pīnastanāḍhyē || 6 ||

gatāsūnāṁ bāhuprakarakr̥takāñcīparilasa-
-nnitambāṁ digvastrāṁ tribhuvanavidhātrīṁ trinayanām |
śmaśānasthē talpē śavahr̥di mahākālasurata-
-prasaktāṁ tvāṁ dhyāyan janani jaḍacētā api kaviḥ || 7 ||

śivābhirghōrābhiḥ śavanivahamuṇḍā:’sthi nikaraiḥ
paraṁ saṅkīrṇāyāṁ prakaṭitacitāyāṁ haravadhūm |
praviṣṭāṁ santuṣṭāmuparisuratēnāti yuvatī
sadā tvāṁ dhyāyanti kvacidapi na tēṣāṁ paribhavaḥ || 8 ||

vadāmastē kiṁ vā janani vayamuccairjaḍadhiyō
na dhātā nāpīśō harirapi na tē vētti paramam |
tathāpi tvadbhaktirmukharayati cāsmākamasitē
tadētat kṣantavyaṁ na khalu paśurōṣaḥ samucitaḥ || 9 ||

samantādāpīnastanajaghanadr̥gyauvanavatī
ratāsaktō naktaṁ yadi japati bhaktastava manum |
vivāsāstvāṁ dhyāyan galitacikurastasya vaśagāḥ
samastāḥ siddhaughā bhuvi cirataraṁ jīvati kaviḥ || 10 ||

samāḥ svasthībhūtāṁ japati viparītāṁ yadi sadā
vicintya tvāṁ dhyāyannatiśayamahākālasuratām |
tadā tasya kṣōṇītalaviharamāṇasya viduṣaḥ
karāmbhōjē vaśyā haravadhu mahāsiddhi nivahāḥ || 11 ||

prasūtē saṁsāraṁ janani jagatīṁ pālayati ca
samastaṁ kṣityādi pralayasamayē saṁharati ca |
atastvāṁ dhātā:’pi tribhuvanapatiḥ śrīpatirapi
mahēśō:’pi prāyaḥ sakalamapi kiṁ staumi bhavatīm || 12 ||

anēkē sēvantē bhavadadhikagīrvāṇanivahān
vimūḍhāstē mātaḥ kimapi na hi jānanti paramam |
samārādhyāmādyāṁ hariharaviriñcyādivibudhaiḥ
prapannō:’smi svairaṁ ratirasamahānandaniratām || 13 ||

dharitrī kīlālaṁ śucirapi samīrō:’pi gaganaṁ
tvamēkā kalyāṇī giriśaramaṇī kāli sakalam |
stutiḥ kā tē mātastava karuṇayā māmagatikaṁ
prasannā tvaṁ bhūyā bhavamananubhūyānmama januḥ || 14 ||

śmaśānasthaḥ susthō galitacikurō dikpaṭadharaḥ
sahasraṁ tvarkāṇāṁ nijagalitavīryēṇa kusumam |
japaṁstvat pratyēkaṁ manumapi tava dhyānaniratō
mahākāli svairaṁ sa bhavati dharitrī parivr̥ḍhaḥ || 15 ||

gr̥hē sammārjanyā parigalita vīryaṁ hi cikuraṁ
samūlaṁ madhyāhnē vitarati citāyāṁ kujadinē |
samuccārya prēmṇā manumapi sakr̥t kāli satataṁ
gajārūḍhō yāti kṣitiparivr̥ḍhaḥ satkavivaraḥ || 16 ||

supuṣpairākīrṇaṁ kusumadhanuṣōmandiramahō
purō dhyāyan dhyāyan yadi japati bhaktastava manum |
sagandharvaśrēṇīpatirapi kavitvāmr̥tanadī
nadīnaḥ paryantē paramapadalīnaḥ prabhavati || 17 ||

tripañcārē pīṭhē śavaśivahr̥di smēravadanāṁ
mahākālēnōccairmadanarasalāvaṇyaniratām |
samāsaktō naktaṁ svayamapi ratānandaniratō
janō yō dhyāyēttvāṁ janani kila sasyāt smaraharaḥ || 18 ||

salōmāsthi svairaṁ palalamapi mārjāramasitē
paraṁ cauṣṭraṁ maiṣaṁ naramahiṣayōśchāgamapi vā |
baliṁ tē pūjāyāmapi vitaratāṁ martyavasatāṁ
satāṁ siddhiḥ sarvā pratipadamapūrvā prabhavati || 19 ||

vaśī lakṣaṁ mantraṁ prajapati haviṣyāśanaratō
divā mātaryuṣmaccaraṇayugala dhyāna nipuṇaḥ |
paraṁ naktaṁ nagnō nidhuvana vinōdēna ca manuṁ
japēllakṣaṁ samyak smaraharasamānaḥ kṣititalē || 20 ||

idaṁ stōtraṁ mātastava manusamuddhāraṇa januḥ
svarūpākhyaṁ pādāmbujayugalapūjāvidhiyutam |
niśārdhē vā pūjāsamayamadhi vā yastu paṭhati
pralāpastasyāpi prasarati kavitvāmr̥tarasaḥ || 21 ||

kuraṅgākṣībr̥ndaṁ tamanusarati prēmataralaṁ
vaśastasya kṣōṇīpatirapi kubērapratinidhiḥ |
ripuḥ kārāgāraṁ kalayati ca taṁ kēlikalayā
ciraṁ jīvanmuktaḥ sa bhavati ca bhaktaḥ pratijanuḥ || 22 ||

iti śrīmahākālaviracitaṁ śrī kālī karpūra stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed