Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
karpūraṁ madhyamāntya svarapararahitaṁ sēnduvāmākṣiyuktaṁ
bījaṁ tē mātarētattripuraharavadhu triḥkr̥taṁ yē japanti |
tēṣāṁ gadyāni padyāni ca mukhakuharādullasantyēva vācaḥ
svacchandaṁ dhvāntadhārādhararucirucirē sarvasiddhiṁ gatānām || 1 ||
īśānaḥ sēnduvāmaśravaṇaparigatō bījamanyanmahēśi
dvandvaṁ tē mandacētā yadi japati janō vāramēkaṁ kadācit |
jitvā vācāmadhīśaṁ dhanadamapi ciraṁ mōhayannambujākṣi
vr̥ndaṁ candrārdhacūḍē prabhavati sa mahāghōrabāṇāvataṁsē || 2 ||
īśō vaiśvānarasthaḥ śaśadharavilasadvāmanētrēṇa yuktō
bījaṁ tē dvandvamanyadvigalitacikurē kālikē yē japanti |
dvēṣṭāraṁ ghnanti tē ca tribhuvanamapi tē vaśyabhāvaṁ nayanti
sr̥kkadvandvāsragdhārādvayadharavadanē dakṣiṇē kālikē ca || 3 ||
ūrdhvē vāmē kr̥pāṇaṁ karakamalatalē cchinnamuṇḍaṁ tathādhaḥ
savyē bhītiṁ varaṁ ca trijagadaghaharē dakṣiṇē kālikē ca |
japtvaitannāmavarṇaṁ tava manuvibhavaṁ bhāvayatyēvamamba
tēṣāmaṣṭau karasthāḥ prakaṭita vadanē siddhayastryambakasya || 4 ||
vargādyaṁ vahnisaṁsthaṁ vidhuratilalitaṁ tattrayaṁ kūrcayugmaṁ
lajjādvandvaṁ ca paścāt smitamukhi tadadhaṣṭhadvayaṁ yōjapitvā |
tvāṁ mātaryē japanti smaraharamahilē bhāvayanta svarūpaṁ
tē lakṣmīlāsyalīlākamaladaladr̥śaḥ kāmarūpā bhavanti || 5 ||
pratyēkaṁ vā dvayaṁ vā trayamapi ca paraṁ bījamatyantaguhyaṁ
tvannāmnā yōjapitvā sakalamapi sadā bhāvayantō japanti |
tēṣāṁ nētrāravindē viharati kamalā vaktraśubhrāṁśubimbē
vāgdēvī dēvi muṇḍasragatiparilasatkaṇṭha pīnastanāḍhyē || 6 ||
gatāsūnāṁ bāhūprakarakr̥takāñcīparilasa-
-nnitambāṁ digvastrāṁ tribhuvanavidhātrīṁ trinayanām |
śmaśānasthē talpē śavahr̥di mahākālasurataḥ
prasaktāṁ tvāṁ dhyāyan janani jaḍacētā api kaviḥ || 7 ||
śivābhirghōrābhiḥ śavanivahamuṇḍā:’sthi nikaraiḥ
paraṁ saṅkīrṇāyāṁ prakaṭitacitāyāṁ haravadhūm |
praviṣṭāṁ santuṣṭāmuparisuratēnāti yuvatīṁ
sadā tvāṁ dhyāyanti kvacidapi na tēṣāṁ paribhava || 8 ||
vadāmastē kiṁ vā janani vayamuccairjaḍadhiyō
na dhātā nāpīśō harirapi na tē vētti paramam |
tathāpi tvadbhaktimukharayati cāsmākamasitē
tadētatkṣantavyaṁ na khalu paśurōṣaḥ samucitaḥ || 9 ||
samantādāpīnastanajaghanadhr̥gyauvanavatī
ratāsaktō naktaṁ yadi japati bhaktastava manum |
vivāsāstvāṁ dhyāyan galitacikurē tasya vaśagaḥ
samastāḥ siddhyaughāḥ bhuvi tava cirañjīvati kaviḥ || 10 || [kaliḥ]
samāḥ svasthībhūtāṁ japati viparītērati vidhō [yadi sadā]
vicintya tvāṁ dhyāyannatiśayamahākālasuratām |
tadā tasya kṣōṇītalavirahamāṇasya viduṣaḥ
karāmbhōjē vaśyā haravadhū mahāsiddhinivahāḥ || 11 ||
prasūtē saṁsāraṁ janani bhavatī pālayati ca
samastaṁ kṣityādi pralayasamayē saṁharati ca |
atastvāṁ dhātāpi tribhuvanapatiḥ śrīpatirathō
mahēśō:’pi prāyaḥ sakalamapi kiṁ staumi bhavatīm || 12 ||
anēkē sēvantē bhavadadhikagīrvāṇanivahān
vimūḍhāstē mātaḥ kimapi na hi jānanti paramam |
samārādhyāmādyāṁ hariharaviriñcyādivibudhaiḥ
prasannō:’smi svairaṁ ratirasamahānandaniratām || 13 ||
dharitrī kīlālaṁ śucirapi samīrōpi gaganaṁ
tvamēkā kalyāṇī giriśaramaṇī kāli sakalam |
stutiḥ kā tē mātastavakaruṇayā māmagatikaṁ
prasannā tvaṁ bhūyā bhavamananubhūyānmama januḥ || 14 ||
śmaśānasthaḥ susthō galitacikurō dikpaṭadharaḥ
sahasraṁ tvarkāṇāṁ nijagalitavīryēṇa kusumam |
japastvatpratyēkaṁ manumapi tava dhyānaniratō
mahākāli svairaṁ sa bhavati dharitrī parivr̥ḍhaḥ || 15 ||
gr̥hē sammārjanyā parigalitavījaṁ hi kusumaṁ
samūlaṁ madhyāhnē vitarati citāyāṁ kujadinē |
samuccārya prēmnā manumapi sakr̥tkāli satataṁ
gajārūḍhō jāti kṣitiparivr̥ḍhaḥ satkavivaraḥ || 16 ||
svapuṣpairākīrṇaṁ kusumadhanuṣō mandiramahō
purō dhyāyan dhyāyan yadi japati bhaktastava manum |
sagandharvaśrēṇīpatirapi kavitvāmr̥tanadī
nadīnaḥ paryantē paramapadalīnaḥ prabhavati || 17 ||
tripañcārē pīṭhē śavaśivahr̥di smēravadanāṁ
mahākālēnōccairmadanavaśalāvaṇyaniratām |
samāsaktō naktaṁ svayamapi ratānandaniratō
janō yō dhyāyēttvāṁ janani kila sasyāt smaraharaḥ || 18 ||
salōmāsthi svairaṁ palalamapi mārjāramasitē
paraṁ cōṣṭraṁ mēṣaṁ naramahiṣayōśchāgamapi vā |
baliṁ tē pūjāyāmapi vitaratāṁ martyavasatāṁ
satāṁ siddhiḥ sarvā pratidinamapūrvā prabhavati || 19 ||
vaśīlakṣaṁ mantraṁ prajapati haviṣyāsanaratō
divā mātaryuṣmaccaraṇayugala dhyānanirataḥ |
paraṁ naktaṁ nagnō nidhuvana vinōdēna ca manuṁ
japēllakṣaṁ samyak smaraharasamānaḥ kṣititalē || 20 ||
idaṁ stōtraṁ mātastava manusamuddhāraṇajanuḥ
svarūpākhyaṁ pādāmbujayugalapūjāvidhiyutam |
niśārdhē vā pūjāsamayamathavā yastu paṭhati
pralāpastasyāpi prasarati kavitvāmr̥tarasaḥ || 21 ||
kuraṅgākṣīvr̥ndaṁ tamanusarati prēmataralaṁ
vaśastasya kṣōṇīpatirapi kubērapratinidhiḥ |
ripuḥ kārāgāraṁ kalayati calatkēlikalayā
ciraṁ jīvanmuktaḥ prabhavati sa bhaktaḥ pratijanuḥ || 22 ||
iti śrīmahākālaviracitaṁ kālikāstōtraṁ sampūrṇam |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : "శ్రీ నరసింహ స్తోత్రనిధి" పారాయణ గ్రంథము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.