Sri Bagalamukhi Varna Kavacham – śrī bagalāmukhī varṇa kavacam


asya śrībagalāmukhīvarṇakavacasya śrīparamēśvarar̥ṣiḥ anuṣṭup chandaḥ śrībagalāmukhī dēvatā ōṁ bījaṁ hlīṁ śaktiḥ svāhā kīlakaṁ bagalāprasāda siddhyarthē japē viniyōgaḥ |

dhyānam |
jihvāgramādāya karēṇa dēvīṁ
vāmēna śatrūn paripīḍayantīm |
gadābhighātēna ca dakṣiṇēna
pītāmbarāḍhyāṁ dvibhujāṁ namāmi ||

kavacam |
praṇavō mē śiraḥ pātu lalāṭē hlīṁ sadā:’vatu |
bakārō bhrūyugaṁ pātu gakāraḥ pātu lōcanē || 1 ||

lakāraḥ pātu mē jihvāṁ mukāraṁ pātu mē śrutim |
khikāraṁ pātu mē tālu sakāraṁ cibukaṁ tathā || 2 ||

vakāraḥ pātu mē kaṇṭhaṁ skandhau pātu dakārakaḥ |
bāhū ṣṭakārakaḥ pātu karau pātu nakārakaḥ || 3 ||

stanau vakārakaḥ pātu cakārō hr̥dayaṁ mama |
makāraḥ pātu mē nābhau khakārō jaṭharaṁ mama || 4 ||

kukṣiṁ pakārakaḥ pātu dakāraḥ pātu mē kaṭim |
stakārō jaghanaṁ pātu bhakāraḥ pātu mē gudam || 5 ||

guhyaṁ yakārakaḥ pātu jakārō:’vatu jānunī |
ūrū hvakārakaḥ pātu gulphau pātu kakārakaḥ || 6 ||

pādau lakārakaḥ pātu yakārō schiti sarvadā |
bukāraḥ pātu rōmāṇi dhikārastu tvacaṁ tathā || 7 ||

vikāraḥ pātu sarvāṅgē nakāraḥ pātu sarvadā |
prācyāṁ śakārakaḥ pātu dakṣiṇāśyāṁ yakārakaḥ || 8 ||

vāruṇīṁ hlīṁ sadā pātu kaubēryāṁ praṇavēna tu |
bhūmau svakārakaḥ pātu hakārōrdhvaṁ sadā:’vatu || 9 ||

brahmāstradēvatā pātu sarvāṅgē sarvasandhiṣu |
iti tē kathitaṁ dēvi divyamakṣarapañjaram || 10 ||

āyurārōgya siddhyarthaṁ mahadaiśvaryadāyakam |
likhitvā tāḍapatrē tu kaṇṭhē bāhau ca dhārayēt || 11 ||

dēvāsurapiśācēbhyō bhayaṁ tasya na hi kvacit |
karmaṇēna sandarśō triṣulōkēṣu siddhyatē || 12 ||

mahābhayē rājē tu śatavāraṁ paṭhēdyaham |
gr̥hē raṇē vivādē ca sarvāpatti vimucyatē || 13 ||

ētatkavacamajñātvā yō brahmāstramupāsatē |
na tasya siddhyatē mantraḥ kalpakōṭiśatairapi || 14 ||

iti śrī īśvarapārvatisaṁvādē bagalāvarṇakavacaṁ sampūrṇam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed